________________
व्यवहारकाण्डम्
'अनूदानां त्वि'त्यादि विष्णुवचनमपि मेधातिथ्यादीनां वैवाहिकं वसु देयमिति वैवाहिकविशेषणस्यान्यथा वैयन प्रतिकूलम् । वित्तानुसारेण संस्कारमनूढानां पितुः क- | | •पत्तेरिति तदाशयः। अत्र वदामः । कन्याभ्यः पितृद्रव्यं न्यानां स्वभगिनीनां कुर्यादित्यनेन संस्कारावश्यकतामा- देयमिति पृथग्विधिः। तच्च मन्वाद्यनुरोधाच्चतुर्थाशरूपत्रमत्रोच्यते न तु भागदानादाने। व्यप्र.४५६ मेव । वैवाहिकं वसु च देयमित्यपि पृथगेव विधिः । 'विव्यासः
भज्यमाने दायाद्ये कन्यालङ्कारं वैवाहिकं च स्त्रीधनं लभेत'. असंस्कृतकन्यादिसंस्कारकर्तव्यता
इति शङ्खवचनसमानार्थतया। व्याख्यातं चेदं शङ्खवचनं असंस्कृतास्तु ये तत्र पैतृकादेव ते धनात् ।
विद्यारण्यश्रीचरणैः पराशरस्मृतिटीकायाम्-पैतृकद्रव्यसंस्कार्या भ्रातृभिज्येष्ठैः कन्यकाश्च यथाविधि ।।
विभागकाले स्वधृतालङ्कारादिकमपि कन्या प्राप्नोतीत्याह कन्यासंस्कारः परिणयरूपः । विर.४९३
शङ्ख इति । यदि तु वैवाहिक विवाहोपयोगि पितृद्रव्यं
कन्याभ्यो देयमित्यर्थः स्याद्वसुपदं पुनरुक्तं स्यादिति देवलः
पृथग्विधिद्वयमेवात्र युक्तम् । दायतत्वकृता तु 'कन्याभ्यश्च कन्याः संस्कारार्थद्रव्यहारिण्यः केन्याभ्यश्च पितृद्रव्यं देयं वैवाहिकं वसु ।
पितृद्रव्याद्देयं वैवाहिकं वसु ।' इति पठितम् । तत्रापि (१) वैवाहिकं वसु विवाहप्रयोजकधनमित्यर्थः ।
शलेन समानार्थकतालाभायास्मदुक्तमेव व्याख्यानमाद
तुमर्ह न तु विवाहोपयुक्तद्रव्यपरतेत्यवसेयम् । ..
स्मृच.२६८ (२) स्मृतिचन्द्रिकाकारस्तु-कन्याभ्यश्चेति देवल.
.. व्यप्र.४५६-४५७ वचनानुसारेण संस्कारमात्रोपयोगिद्रव्यदानमेव मन्यते ।
पैठीनसिः
पैत्र्यधनविभागे कन्याभागः पमा.व्याख्यानं 'स्वेभ्योऽशेभ्यस्तु' इति मनुवचने
कन्या वैवाहिक स्त्रीधनं च लभते +।
आले. (पृ.१४१८) द्रष्टव्यम् । स्मृसा. 'यदिकुर्यात्' इति याशवल्क्यवचनस्य सवि. व्याख्यानोद्धृतस्मृचवद्भावः (पृ.१४१०)।
स्मृत्यन्तरम् (१) अप.२।१२४; उ.२।१४।२; स्मृच.२६९ (असंस्कृ
भगिनी चतुर्थभागहारिणी तास्तु ये तत्र प्रातरः पूर्वसंस्कृतैः। संस्कार्या भ्रातृभिः काले
भ्रातृभ्योऽशं चतुर्थाशं तत्र कन्या हरेद्धनम् ॥ पैतृकादेव वै धनात् ॥); विर.४९३ ते (तत्); पमा.५०८ भ्रातृम्यः सकाशाच्चतुर्थाश धनं तत्राजीवद्विभागे रत्न.१४३ विरवत; विचि.२०९ विरवत्; व्यनि. विरवत् एकैका कन्या हरेदित्यर्थः। अनल्पविभाज्यद्रव्यविषयमृम.३६ तत्र (केचित्) ते (तत्); म्यप्र.४५४ विरवत् व्यम. मेतत् ।
स्मृच.२६८ ४६ ये (याः) ते (ता) बृहस्पतिः; विता.३३३ विरवत; विभ. ___ अनुजानां संस्कारकर्म पूर्वजेन कर्तव्यम् ८८ पैतृका...नात् (भ्रातरः पूर्वसंस्कृतैः); समु.१२९.
अष्टौ संस्कारकर्माणि गर्भाधानमिव खयम । (२) दा.१७५ व्यं (व्यात्); ब्यक.१४५, स्मृच.२६८)
पिता कुर्यात्तदन्यो वा तस्याभावे तु तत्क्रमात् ।। विर.४९३, स्मृसा.५९ श्च (स्तु); पमा.५१०, दीक.४४ दावद म्यनि. तु (तु:); स्मृचि.३५, नृप्र.३७७ दात.१७१ । ___ + व्याख्यासंग्रहः 'स्त्रीधनं, स्त्रीधनकृत्यं, स्त्रीधनविभागश्च' दावदः सवि.३५९ व्यनिवतः चन्द्र.७५ (-) श्च (स्तु) व्यं | इत्यस्मिन् प्रकरणे द्रष्टव्यः । (व्याव); व्यप्र.४५६ : ४५७ दावत; विता.३३४, बाल. (१) व्यनि.; समु.१२९. २।१३५ (पृ.२०५); विभ.८८ दावत्; समु.१२९; विच. (२) स्मृच.२६८; समु.१२९. ७७ दावत.
(३) दात.१७१ विभ.९१ विच,७७.