________________
दायभाग:-पैतृकद्रव्ये भगिनीनां भानः
१४२१
देशिमतं निराकुर्वन् स्वमतमाह । तत्र निजांदशादित्या- | होऽशदानं च पृथगित्याहुः । तम्मतं खण्डयति । न चे दिना शेषं ब्राह्मणीपुत्रो विभज्य गृहीत इत्यन्तेन । एवं ति । एतेन देशाचारात् व्यवस्थेति मदनपारिजातायुक्तजातिवैषम्ये भ्रातृणां भगिनीनां चेत्यादि । तत्र जाति- | मपास्तम् ।
....+बाल. वैषम्ये भ्रातृणां भगिनीनां संख्यायाः साम्ये एवं द्रष्टव्यम् ।
नारदः तद्यथा। ब्राह्मणीपुत्रः कन्या च क्षत्रियापुत्र: कन्या च विशेषणबिशिष्टा भगिनी समभागहारिणी तथा वैश्यायाः शूद्रायाश्च एवमष्टावपत्यानि, चत्वार्य- ज्येष्ठायांशोऽधिको ज्ञेयः कनिष्ठायावरः स्मृतः । पत्यानि स्त्रियः चत्वारि पुमांसः । 'चतुस्त्रिोकभागाः समांशभाजः शेषाः स्युरप्रत्ता भगिनी तथा XI स्युरिति वचनेन ब्राह्मण्यपत्ययोरष्टावंशाः क्षत्रियापत्ययोः
कात्यायनः षट् वैश्यापत्ययोश्चत्वारः शूद्रापत्ययोः द्वौ। एवं विंशति- विशेषणविशिष्टाः कन्याश्चतुर्यभामहारिण्यः भागान् कृत्वा ब्राह्मणीकन्यकायै स्वजातिविहितादंशचतु. कन्यकानां त्वदत्तानां चतुर्थो भाग इष्यते । ष्टयरूपान्निजाद्भागाच्चतुर्थमंशं. दद्यात् । क्षत्रियाकन्यकायै
पुत्राणां च त्रयो भागाः साम्यं स्वल्पधने स्मृतम् ॥ स्वजातिविहितादंशत्रयरूपानिजाद्भागाच्चतुर्थमंशं दद्यात्। (१) अल्पधने पुत्रैः स्वात् स्वादंशादाकृष्य कन्यावैश्याकन्यकायै स्वजातिविहितादंशद्वयरूपानिजाद्भागाच- भ्यश्चतुर्थोऽशो दातव्यः।
दा.६९ तुर्थमंशं दद्यात् । शूद्राकन्यकायै स्वजातिविहितादेकांशरू- (२) कन्यकानां प्रत्येकमिति शेषः । एषं पुत्राणापादेव निजाद्भागाच्चतुर्थमंशं दत्वा तत्तद्भागादवशिष्टं मित्यत्रापि शेषो द्रष्टव्यः । भल्पे विभाज्यधने पुत्रे भागद्रव्यमेकीकृत्य ब्राह्मणादिपुत्राः क्रमाच्चतुस्त्रिोकभागान् स्वाम्यं त्वेकैकस्य कन्याभागस्य विष्ण्वादिना स्मृतगृह्णीयुः । वैषम्ये तु भ्रातृणां भगिनीनां यावत्यो मिति तुर्यपादार्थः । 'स्वाम्यं स्वस्पधने स्मृतम्' इत्येतत् व्यक्तयो भ्रात्रादीनां तावतोऽशान् चतुस्त्रिव्येकभागादि- 'मातरः पुत्रभागामुसारिभागहारिण्यः' इत्यत्रापि द्रष्टव्यं क्रमेण कल्पयित्वा कन्यकानां स्वस्वजातिविहिताद्भागा- न्यायसाम्यात् । एवं चानल्पे विभाज्यधने चतुर्थो भाग चतुर्थमंशं दत्वाऽवशिष्टं तत् भागद्रव्यं पुनश्चतुस्त्र्यादि. इति पारिशेष्यादवगम्यते । 'पुत्राणां तु त्रयो भागा' इत्येतक्रमेण विभज्य गृह्णीयरित्येवं योजनीयम् । सुबो. समसंख्याकभ्रातृभगिनीविषयम् । यत्र त भगिन्यो ... (७) अत्र निजादंशादिति नापादाने पञ्चमी । किं तर्हि न्यूनसंख्याकास्तत्र पुत्राणां न यो भागाः किन्तु किंचिल्यब्लोपे निजमंशमपेक्ष्य परिकल्पितं चतुर्थमंशमिति । दभ्यधिकाः ।
स्मृच.२६९ अयमर्थः-यज्जातीया कन्या तजातीयस्य यो भागस्तच्चतु. (३) स्वाम्यं स्वल्पधने स्मृतमिति यदा चतुर्थभागरूपे शिसमानमंशं मध्यकद्रव्यादुद्धत्य प्रतिभगिनि दत्वा धनेऽल्पता, संस्कारस्त्वधिकधननिर्वाह्यः, तदा यावता ताः संस्कर्तव्या इति । अनेन दुहितणामपि पितुरूज़ धनेन संस्कारो भवति, तावति धने कन्यकानां स्वाम्यं विभागेऽशभाक्त्वमित्यवगम्यते । रत्न.१४३ प्रभुत्वम् । तेन तावद्धनमेव स्वांशादाकृष्यापि भ्रात्रा (८) आद्येन तुशब्देन संस्कारे द्रव्यसंख्यानि- संस्कारार्थ देयमिति ।
विर.४९४-४९५ यमस्य, द्वितीयेन तदभावस्य व्यवच्छेदः। तुरीयांशस्य (४) साम्यमित्यादेस्त्वयमर्थः। यदि संस्कारपर्याप्तमभगिनीविवाहानिर्वाहकत्वे यावता विवाहो निर्वहति पि पितृधनं नास्ति तदा पुत्रसमभागितैव दुहितणामिति । तावद्धनं वित्तानुरूपेण सर्वैर्देयम् । 'अनूढानां कन्यानां +शेषं सुबोगतम् । . वित्तानुरूपेण संस्कारं कुर्युरिति विष्णुवचनात् । तदिदं
x व्याख्यासंग्रहः स्थलादिनिर्देशश्च (पृ.११९२) इत्यत्र ग्रन्थकृता समुच्चितम् ।
वीमि. द्रष्टव्यः । (९) मिताटीका-केचिदुक्तरीत्यैव तुरीयमंशं कन्याय
(१) दा.६९ साम्वं (वाम्य); ब्यक.१४५ दावतः स्मृच.
२६८ णां च (णां तु) शेष दाक्त; विर.४९४ दावत: व्यप्र. दत्त्वा तेनैव विवाहः कार्यों न तु समुदितद्रव्येण विवा
४५६ स्वल्प (त्वल्प); वित्तम.३३४ स्मृ (स्थि); विभ.८८ * बिता. रत्नवत् ।
| दाक्त; ससु.१२९ णां च (कां तु) शेष म्वप्रक्र