________________
दायभाग:--पैतृकद्रव्ये भगिनीनां भागः
१४१९
जीवद्विभागे तु यत्किञ्चित्पिता ददाति तदेव लभते । तेऽपि नान्यभ्रात्रपत्यस्य संस्कार्यत्वं प्रीतिदायकत्वात् कन्या विशेषाश्रवणात् । xपमा.५१०-५११ | पित्र्यधनार्हत्वाच्च ।
विता.३३५ (१०) एतन्मतं (असहायमेधातिथिविज्ञानयोगिप्रदी- (१४) पतिता भ्रातरः अदित्सवः अभागार्हाः। पकारादीनां मतम्) भारुच्यपरार्कप्रभृतयो न मन्यन्ते ।
भाच. पितुरूर्व जीवति वा पितरि कन्या नांशभागिनी, जीवति
याज्ञवल्क्यः पितरि पित्रा स्वेच्छया पुत्रिकाणां यत्किंचिद्दातव्यम् । __ भगिन्यः चतुर्थभागहारिण्यः । असंस्कृतसंस्कारकर्तव्यता । पितर्युपरते भ्रातृभिरप्यनूढानां संस्कारोपयोगि अप्रति- असंस्कृतास्तु संस्कार्या भ्रातृभिः पूर्वसंस्कृतैः। ष्ठितानां प्रतिष्ठोपयोगि द्रव्यं दातव्यम् । न तु ताश्चतुर्थी- | भगिन्यश्च निजादंशाइत्वांशं तु तुरीयकम् । शहरा इति । चतुर्थाशप्रतिपादकवचनानि तु संस्कारो- (१) संस्कारः परिणयनम् । तत् पूर्वसंस्कृतैरसंस्कृपयोगिद्रव्यप्रतिपादनपसणि प्रतिष्ठोपयोगिद्रव्यप्रतिपादन- | तानां भ्रातणां कार्यम् । तादर्थेन वा द्रव्यमपनीयावपराणि । 'अनुढानामप्रतिष्ठितानामेवांशो दातव्यः' इति । शिष्टं विभजनीयम् । अस्मादेव च ज्ञायते-साधारणविष्णुवचने, अनूढात्वाप्रतिष्ठितत्वविशेषणविशेषिताना- द्रव्याद विवाह निवृत्तिः । सोपक्षयमौद्वाहिकमार्जयितमेव भगिनीनामंशदानं प्रतीयते । तच्च प्रतिष्ठोपयोगि
यागि | णामेव द्रव्यमिति । अतः साधारणादेव भ्रातरः संस्काविवाहोपयोगि वा प्रतीयते । 'पतिताः स्युरदित्सवः' इत्य- र्या भगिन्यश्च । यदि त्वल्पं द्रव्यं वा न स्यात्, ततो दाने प्रत्यवायस्मरणं तु प्रतिष्ठोपयोगिद्रव्यदानेन प्रति- निजादंशाच्चतुर्थमंशं भगिन्यर्थमपनीयान्यत् समं विभजष्ठाया अकरणे संस्कारोपयोगिद्रव्यदानेन संस्काराकरणे नीयम् ।
विश्व.२।१२८ प्रत्यवाय इत्यर्थकमवगन्तव्यम् । जीवति पितरि दुहितृ- (२) पितरि प्रेते यद्यसंस्कृता भ्रातरः सन्ति णां यत्किंचिद्दानमेवमजीवति पितरि । दृष्टार्थत्वे सिद्धे तदा तत्संस्कारे कोऽधिक्रियत इत्यत आह-अ. अदृष्टकल्पना अन्याय्या, एतासां स्मृतीनां न्यायमूल- संस्कृतास्त्विति । पितुरूज़ विभजद्भिर्धातृभिरसंस्कृता त्वादिति भारुच्यपरार्कयज्ञपत्यादीनां मतम् ।
भ्रातरः समुदायद्रव्येण संस्कर्तव्याः । असंस्कृतासु
सवि.३६१-३६२ | भगिनीषु विशेषमाह- भगिन्य इति । अस्यार्थः । भगि। (११) इदं त्वनेकमातृकाणां वक्ष्यमाणानाम् । तद- न्यश्चासंस्कृताः संस्कर्तव्या भ्रातृभिः। किं कृत्वा । दाने दण्डमाह - पतिता इति ।
निजादंशाच्चतुर्थमंशं दत्वा । अनेन दुहितरोऽपि (१२) (संस्कारोपयोगिधनमात्रं देयमिति पक्षं खण्ड- पितुरूर्वमंशभागिन्य इति गम्यते । तत्र निजादंशादिति यति।) तयुक्तं अंशदानाविवक्षायाः स्मृतिद्वये- (मनु- प्रत्येक परिकल्पितादंशादुद्धत्य चतुर्थोशो दातव्य इत्यययाज्ञवल्क्यस्मृतिद्वये) अप्यन्याय्यत्वात् । संस्काराकरण- मर्थो न भवति, किंतु यजातीया कन्या तजातीयपुत्रप्रत्यवायात्पृथगदानप्रत्यवायश्रवणाच्च । अन्यथा 'पति
* मेधा., ममु., विर., सवि., व्यप्र. एषां व्याख्यानं ताः स्युरदित्सवः' इत्यदानप्रत्यवायवचनमप्यसंस्कार- स्वेभ्योऽशेभ्यस्तु' इति मनुवचने द्रष्टव्यम् । प्रत्यवायपरं स्यात् । अतो मेधातिथिमिताक्षराकारादिभि- (१) यास्मृ.२११२४, अपु.२५६।११, विश्व.२।१२८
ाख्यातमेवम् । 'निजादंशात्' 'स्वात्स्वादशादिति मेधा.९।११८; मिता. दा.६९; अप. तास्तु (ताश्च); नापादाने पञ्चम्यपि तु ल्यब्लोपे। तथा च तमपेक्ष्येति या
व्यक.१४५ इत्वांशं तु (दंशं कृत्वा); स्मृच.२६८ उत्त; वत् ।
+व्यप्र.४५५
ममु.९।११८; विर.४९३; पमा.५०९ इत्वांशं तु (हत्वा
त्वंशं); मपा.६४८; रत्न.१४३; विचि.२०९; व्यनि: (१३) भगिनीग्रहणात् भ्रातृणां कस्यचिदपत्ये संस्कृ
स्मृचि.३५, नृप्र.३६, सवि.३५९ उत्त.; मच.९।११८ ४ शेषं 'असंस्कृतास्तु संस्कार्या' इति याज्ञवल्क्यवचने अपवतः वीमि. व्यप्र.४५४ पू.: ४५५ उत्त. ज्यउ.१४५, मितागतम् ।
व्यम.४६ विता.२९७, ३३४, राको.४५२ क्रमेण मनुः * शेष ममुगतम् । + शेषं मितागतम् ।
विभ.८८, समु.१२९.