________________
१४१८
व्यवहारकाण्डम् दंशादात्मीयादात्मीयाद्भागाच्चतुर्थ चतुर्थ भागं दद्युः। न | भ्रातृणामंशास्तावन्त एव चतुर्थांशाः कन्याभ्यः भातृभिः चात्रात्मीयभागादद्धत्य चतर्थाशो देय इत्युच्यते किंतु प्रदेया इति ऋज्वर्थः प्रतिभाति तथाप्यधिकसंख्या. स्वजातिविहितादेकस्मादेकस्मादंशात् पथक्पथगेकैकस्यै । ककन्याविषयत्वात् न प्राचीनस्मृति ('कन्यकानां' इति कन्यायै चतुर्थाशो देय इति जातिवैषम्ये संख्यावैषम्ये | कात्यायनस्मृति) विरोधः । न चात्रैकैकस्याः स्वात्स्वात् च विभागक्लप्तिरुक्तैव । पतिताः स्युरदित्सवः' इत्यकरणे | चतुर्थाशदानं येन प्राचीनस्मृतिविरोधः स्यात् । किन्तु प्रत्यवायश्रवणादवश्यंदातव्यता प्रतीयते । अत्रापि | समुदायस्येति सुतरामविरोधः । दत्तं च कन्याभिः समचतुर्थभागवचनमविवक्षितं संस्कारमात्रोपयोगिद्रव्य-| त्वेन विभज्य ग्राह्यम् ।
स्मृच.२६९ दानमेव विवक्षितमिति चेन्न । स्मृतिद्वयेऽपि चतुर्थाश- (७) ब्राह्मणक्षत्रियवैश्यशूद्राश्चत्वारो भ्रातरः स्वजात्यदानाविवक्षायां प्रमाणाभावाददाने प्रत्यवायश्रवणाचेति। पेक्षया स्वेभ्य: 'चतुरोंऽशान् हरेद्विप्रः' इत्यादिना वक्ष्ययदपि कैश्चिदुच्यते । अंशदानविवक्षायां बहुभ्रातृ- माणेभ्यो भागेभ्य आत्मीयादात्मीयाद्भागाच्चतुर्थभागं कायाः बहुधनत्वं बहुभगिनीकस्य च निर्धनता प्राप्नो- पृथक् कन्याभ्योऽनूढाभ्यो भगिनीभ्यः या यस्य सोदर्या तीति तदुक्तरीत्या परिहृतमेव । न ह्यत्रात्मीयाद्भागा- भगिनी स तस्या एव संस्कारार्थमिति एवं दद्युः । दुद्धत्य चतुर्थाशस्य दानमुच्यते येन तथा स्यात् । सोदर्याभावे विमातजैरुत्कृष्टैरपकृष्टरपि संस्कार्यैव । तथा अतोऽसहायमेधातिथिप्रभृतीनां व्याख्यानमेव चतुरस्रं च याज्ञवल्क्यः-'असंस्कृतास्तु संस्कार्या भ्रातृभिः पूर्वन भारुचेः।
___+मिता.२।१२४ संस्कृतैः । भगिन्यश्च निजादंशाद्दत्वांशं तु तुरीयकम् ॥ (३) प्रदद्युरिति प्रदानश्रुतेरदाने च पतितत्वश्रुतेर्न यदि भगिनीसंस्कारार्थ चतुर्भागं दातुं नेच्छन्ति तदा कन्या मिरधिकारिबुद्धया ग्रहीतव्यं न ह्यधिकारिणे भ्रात्रे- पतिता भवेयुः । एतेनैकजातीयवैमात्रेयबह पुत्रभगिऽपरो भ्राता स्वादशाद्ददाति।
दा.६९ | नीसद्भावेऽपि सोदर्यभगिनीभ्यश्चतुर्थभागदानमवगन्त.. (४) अत्रापि स्वेभ्योऽशेभ्य इति पदद्वयं पुत्रांश- | व्यम् ।
ममु. मात्रविवक्षया । बहुवचनं कन्याबहुत्वाभिप्रायम् । (८) अत्र चानेकवाक्य गतचतुर्थाशदर्शनात् चतु. स्वात्स्वादिति वीप्साऽनेकजातीयकन्याभिप्राया । एत- | शस्यैव दानं, प्रयोजनं तु संस्कारः । चतुर्थाशदानदक्तं भवति–यदा ब्राहाणस्य सर्ववर्णा भार्या भवन्ति, विधिर्विष्णोरपि तयैव दिशा नेतव्यः। कल्पतरुप्रकाश. तासां च प्रत्येकं कन्यकाः सन्ति, तत्र ब्राह्मणी या | मिताक्षरा अप्येवम् । विष्णुवाक्यदर्शनाच्चतुर्थाशदानकन्यका सा ब्राह्मणस्य पुत्रस्य यावानंशो भवति ततश्च- मुपलक्षणं, यावता संस्कारो भवति तावत्येव तात्पर्यतुर्थाश लभते । एवं ब्राह्मणस्यैव पितुः क्षत्रियादि- मिति हलायुधादिमतम् । युक्तं चैतत्कर्तव्यसंस्कारस्यौकन्यकाः क्षत्रियादिसुतांशचतुर्थभागग्राहिण्य इति । न चित्यात् ।
- +विर.४९४ चायं दायः। ततश्चार्हति स्त्रीत्यनुवृत्तौ यदुक्तं बौधा- (९) एवं जातिवैषम्ये भ्रातृणां भगिनीनां च, यनेन- 'न दायं निरिन्द्रियाणां (?)ता ह्यदायाः स्त्रियो संख्यया वैषम्ये च सर्वत्रायं नियम इति मेधातिथेाख्यामता इति श्रुतिः' इति, तेन सहास्याविरोधः । नम् । एतदेव विज्ञानेश्वरयोगिनोऽप्यभिप्रेतम् । भारु.
अप.२।१२४ चिस्तु--चतुर्भागपदेन विवाहसंस्कारमात्रोपयोगि द्रव्यं (५) अत्र च कन्याबहुत्वेऽपि तदेव विभजनीयम् । विवक्षितम् । अतो दायभाक्त्वमसंस्कृतकन्यानां नास्तीति बहुत्वे तु भ्रातृणां कन्याया एवैकत्वे एकस्य भ्रातु- | मन्यते । एतदेव चन्द्रिकाकारस्याप्यभिप्रेतं तदाहर्भागाच्चतुर्थों भागो यावांस्तावद्धनं स्वस्वांशेभ्य आकृष्य "यत एव न दायभागार्थमंशहरणं किन्त विवाहसंस्कारा. देयम् ।
मवि. र्थम् । अत एव देवलेनोक्तं 'कन्याभ्यश्च पितृद्रव्यं (६) यद्यप्यस्मात्स्वात्स्वादिति वीप्सायां यावन्तो | देयं वैवाहिकं वसु' इति ।” अत्र ययुक्तियुक्तं तद्ग्राह्यम् । + विता., नन्द. मितावत् ।
___ + वाक्यार्थी मितावत् ।