________________
दायभागः-पैतृकद्रव्ये भगिनीनां भागः
१४१७ 'संनिविष्टसममसंनिविष्टेभ्यो नैवेशनिकं दद्युः। | अलङ्कारस्तु सुवर्णमणिमुक्ताप्रवालादिरनेकधा भिन्न कन्याभ्यश्च प्रादानिकम् ।
इति । तत्र न ज्ञायते कियद्दातव्यं धनं कीदृशो असंनिविष्टेभ्यः अनुरूपस्त्रीपरिणयेन प्राप्तगार्हस्थ्याः | वाऽलङ्कार इत्यतश्च परिमाणार्थमेवेदं युक्तं स्वादशासंनिविष्टाः अतथाभूता असंनिविष्टा अविवाहिताः तेभ्यः, चतुर्भागमिति । न चास्मिन्नर्थे शास्त्रविरोधो वा । नैवेशनिकं निवेशनं परिणयनं तत्प्रयोजनकं द्रव्यं, संनि- | स्मत्यन्तराण्येवमेव पक्षमुपोद्लयन्ति । 'असंस्कृतास्तु विष्टसमं संनिविष्टभ्रात्रर्थे यावद् व्ययित विवाहार्थ संस्कार्या भ्रातृभिः पूर्वसंस्कृतैः । भगिन्यश्च निजादंशातत्तुल्यप्रमाणं दद्युः। कन्याभ्यश्च, प्रादानिकं प्रदानं दत्वाऽशं तु तुरीयकम् ॥' (यास्मृ.।१२४) इति । विवाहः तत्पर्याप्तं द्रव्यं, दद्युः।
श्रीम. तथा 'आ संस्काराद्धरेद्भागं परतो बिभृयात्पतिः' इति । मनुः
अस्यायमर्थः । यत्र स्वल्पं धनमस्ति, भ्रातुर्भगिन्याश्च भगिन्यश्चतुर्थभागहारिण्यः ।
न चतुर्भागे कन्याया भरणं भवति, तत्र समभागं कन्या स्वेभ्योऽशेभ्यस्तु कन्याभ्यः प्रदातरः पृथक् । हरेदा संस्कारात् । परतस्तु स्मृत्यन्तराच्चतुर्भाग गृह्णीयावात्स्वादंशाचतुर्भागं पतिताः स्युरदित्सवः ॥ । स्वल्पमपि । कथं तर्हि भरणमात्रं कुर्यादत उक्तं 'परतो
(१) कन्याशब्दः प्रायोऽनूढासु प्रयुज्यते । कानीन- बिभृयात्पतिः' इति । भ्रातृग्रहणं सोदार्थ व्याचक्षते । पुत्रः । स्मृत्यन्तरे चाप्रतानामिति पश्यते । अतोऽनढा- कोऽभिप्रायः। भ्रातृशब्दो निरुपपदः सोदर्य एव मुख्यया नामयं भाग उच्यते । स्वाभ्यः स्वजात्यपेक्षया स्वाभ्यो, ! वृत्त्या वर्तते । पृथग्वचनं च लिङ्गम् । यस्यास्तु हि सोभ्रातरः कन्याभ्यश्चतुर्थभागमंशं दद्युः स्वादशात् । यत्र दयों नास्ति तस्या दायः सौदायिकं वान प्राप्नोति । वैमाबयः कन्याः सन्ति तत्र समानजातीयभ्रात्रपेक्षया चतु- यो दास्यतीति चेन्नासति वचनान्तरे ददात्ययम् । भ्रा
शे कल्पना कर्तव्या। तथा चायमर्थः । त्रीनंशान् पुत्र तृशब्दा एकपितृकानेकमातृकाश्च गृहयन्ते । पैतृष्वस्रआददीत चतुर्थ कन्येति । यदपि कैश्चिदुक्तं महान् उप- | यादिषु तूपचाराद्वर्तन्त इति युक्तम् । एवमेकशब्दस्यानेकारः पितृमरणं कन्यानामदत्तानां, येन जीवति पितरि कार्थत्वं नाभ्युपगतं भवति । स्मृत्यन्तरसमाचारश्चेतः तदिच्छया मूल्येनापि धनेन संस्क्रियन्ते मते त्वंशहरा | श्रेयान् । तत्र हि पठ्यते 'यच्छिष्टं पितदायेभ्यः दत्वर्ण इति । तत्पुत्रेऽपि तुल्यं, वाचनिके चाथै केयं नोदना ।। पैतकं च यत् । भ्रातृभिस्तद्विभक्तव्यम्।' (व्यवहारकाण्डम् अथाभिप्रायः। समाचार उद्वाहमात्रप्रयोजनं दानमिति ।
पृ.१२२१) यत् पित्राऽवश्यं दातव्यं तदृक्थादुद्धत्य शेषं आचारो दुर्बलः स्मृतेरिति । न वैकान्तिकः, अनैकान्ति- विभजेरन्नित्यर्थः । यथा च ऋणापाकरणादि व्याहियते, कत्वे च स्मतितोऽयं नियमो युक्तः । यदपीदं केनचिदु.
तद्वत्कन्यादानम् । अवश्यकर्तव्यत्वात् । 'कन्याभ्यश्च क्तमुद्वाहमात्रप्रयोजनं देयं न चतुर्थो भागो यथाश्रतमि
प्रादानिकम्' (कौ.३५) इति । नात्र भगिनीशब्दो भ्रातति । स इदं वाच्यतो नोद्वाहे परिमितधनदानमस्ति, शब्दो वा श्रयते । यत इयमाशङ्का स्यात् । यत्तु पृथगिति तस्य द्वादशशतं दक्षिणेतिवत् । केवलमाच्छाद्यालङ्कृतां तदेकैकस्यैव समूहभागः सर्वाभ्य इत्येवमपि युज्यते । विवाहयेत् । सौदायिक चाऽस्या दद्यादिति श्रूयते। यदप्युच्यते अददतां प्रत्यवायो, न तु हठाद्दाप्यन्ते । यत (१) कौ.३५. .
उच्यते-पतिताः स्यरदित्सव इति । यो हि यत्र यावत्यंशे (२) मस्मृ.९।११८; मिता.२।१२४; दा.६९; अप. स्वामी स हरेदित्युच्यते । न पुनरनेनास्मै दातव्य मिति । २।१२४; व्यक.१४५ भ्योऽशे (भ्यः स्वे); स्मृच.२६९
तत्रोच्यते । भ्राता भ्रात्रे दद्यादिति चोच्यते, न पुनरस्तु (श्च); विर.४९४ भ्योऽशे (भ्यः स्वे); स्मृसा.५९; पमा.
स्वामिभ्यः ।
मेधा. ५०९ प्रद (स्वं द); रत्न.१४३; विचि.२०९-२१० विरवत्; स्मृचि.३५ स्युरदित्सवः (पुरदत्तकाः); नृप्र.३७ न्याभ्यः
(२) अस्यार्थः । ब्राह्मणादयो भ्रातरो ब्राह्मणी
प्रभृतिभ्यो भगिनीभ्यः स्वेभ्यः स्वजातिविहितेभ्योंऽशेभ्यः ३३४, विभ.८६, समु.१२९.
'चतुरोंऽशान् हरेद्विप्रः' इत्यादिवश्यमाणेभ्यः स्वात्स्वा