________________
१४१६
व्यवहारकाण्डम्
आपस्तम्बः-'परीभाण्डं च गृहेऽलङ्कारो भार्याया' इति ।।
भगिनी संस्कारकर्तव्यता *मिता.२।११५
अनूढानां तु कन्यानां वित्तानुसारेण संस्कार (२) भार्यायास्तु धृतोऽलङ्कारोंऽश:। ज्ञातिभ्यः पित्रा
कुर्यात् दिभ्यश्च यल्लब्धं धनं तच्चेत्येवमेके मन्यन्ते । +उ. (१) यत्पुनर्विष्णुनोक्तं 'अनूढानामिति तदेकपुत्र(३) हषदुखलमुसलशूर्पादि परीभाण्डमित्युच्यते । तया दायविभागाभावविषयम् । यद्वा भ्रातृणां सहवास
मपा.६६३
विषयम् । कन्याग्रहणमसंस्कृतानां पितुरपत्यानां उप(४) ज्ञातिधनं विवाहादौ लब्धं पितृकुलात्पतिकुला- लक्षणार्थम् ।
स्मृच.२६९ द्वा।
विचि.२१७ (२) एवं 'अनूढा दुहितरः' इत्यपि भागवचनं (५) अलङ्कारः पूर्वमुक्तः। सोऽप्यल्पमूल्यः । बहु. अन्यथा विवाहाभावे ।
स्मृसा.६० मूल्यस्तु वैषम्ये मूल्यद्वाराऽश्ववद्विभाज्य: । साम्ये तु न।
शंखः शंखलिखितौ च विता.४४६
पैतृकद्रव्ये कन्याभागः । भ्रातद्रव्यं भगिनी हरति । (६) मिताटीका-आपस्तम्बश्च 'स्त्रियो भर्तुर्मातुः विभज्यमाने दायाद्ये कन्याललारं वैवाहिकं पुत्रेभ्यश्च भागं नेच्छन्ति' इत्यादिकं तु सांप्रतव्यवहार- स्त्रीधनं च कन्या लभेत . विरुद्धम् । बाल.२।११७(पृ.१४२)
तदपत्यस्य च द्रव्यं कन्याभाग एव । ' वसिष्ठः
कौटिलीयमर्थशास्त्रम् भगिनीनां पैतृकद्रव्यभागः प्रसवोत्तरम्
भगिन्यो भागहारिण्यः । कन्यासंस्कारकर्तव्यता। .. भगिन्या आप्रसवान्नैव विभागोऽस्ति ।
'रिक्थं पुत्रवतः पुत्रा दुहितरो वा धमिष्टेषु विष्णुः
विवाहेषु जाताः। विशेषणविशिष्टभगिनीनामेवांशभाक्त्वम्
रिक्थं दायं, पुत्रवतः प्रमीतस्य, पुत्राः हरेयुरिति अनूढानामप्रतिष्ठितानामेवांशो दातव्यः।
वर्तते । दुहितरो वा, धर्मिष्ठेषु ब्राह्मादिषु चतुर्पु विवाइति विष्णुवचने अनूढात्वाप्रतिष्ठितत्वविशेषण
हेषु जाताः, हरेयुः पुत्राभावे । .. विशेषितानामेव भगिनीनामंशदानं प्रतीयते । तच्च प्रतिष्ठोपयोगि विवाहोपयोगि वा प्रतीयते ।
+विर. तथा व्यप्र.व्याख्यानं 'स्वेभ्योऽशेभ्यस्तु' इति मनु
सवि.३६१-३६२ | वचने द्रष्टव्यम् । विचि., दात. विरगतम् । वीमि.व्याख्यानं मातरः पुत्रभागानुसारेण भागहारिण्यः अनू- 'असंस्कृतास्त संस्कार्या' इति याज्ञवल्क्यवचने द्रष्टव्यम् ।।
ढाश्च दुहितरः
* व्याख्यासंग्रहः स्थलादिनिर्देशश्च 'स्त्रीधनं, स्त्रीधनकृत्यं, . अनूढेति विशेषणोपादानात् स्वविवाहार्थ पुत्र
| स्त्रीधनविभागश्च' इत्यस्मिन् प्रकरणे द्रष्टव्यः । भागानुसारिभागग्रहणं यथाशक्ति, न पुनः मातृणामिव
(१) विस्मृ.१५।३१ तु कन्याना (स्व) सारे (रूपे); जीवनार्थमंशहरत्वमिति गम्यते ।
ब्यक.१४५; स्मृच.२६९ वित्ता (स्ववित्ता); विर.४९३ नु सवि.३५९
(च) सारे (रूपे); स्मृसा.६० (तु०) शेषं स्मृचवत् ; दीक.४४ * व्यप्र. मितागतम् । +'परिभाण्डं च गृहे' इत्ययमंशः स्मृचवत् ; विचि.२१०, स्मृचि.३५ वित्तानुसारे (स्ववित्ता। पूर्वसूत्रे 'पितुः' इति पदेनान्वेति इति उज्वलाकारमतमतः
नुरूपे); दात.१७१ वित्ता (स वृत्ता); सवि.३६२ तु (च) 'अलङ्कारो' इत्यारभ्यैव पृथक् सूत्रं तेन धृतम् ।
शेष स्मृचवत, बृहद्विष्णुः, चन्द्र.७५ स्मृचिवत् ; वीमि. ___x व्याख्यासंग्रहः स्थलादिनिर्देशश्च 'स्त्रीधनं, स्त्रीधनकृत्यं,
२।१२४ (तु०) सारे (रूपे) र्यात् (युः); व्यप्र.४५५ सारे स्त्रीधनविभागश्च' इत्यस्मिन् प्रकरणे द्रष्टव्यः ।
(रूपे); समु.१२९ तु कन्यानां (च कन्यकानां अंशवान् स्व); अवशिष्टव्याख्यासंग्रहः स्थलादिनिर्देशश्च (पृ.१४०७)
विच.७७ स्मृचवत्. यंत्र द्रष्टव्यः। (१) सवि.३६१.
. ..(२) को.३५.
श्रीमू.