________________
पैतृकद्रव्ये भगिनीनां भागः वेदाः
। आत्मा वै पुत्रनामासि स जीव शरदः शतम् । . अनूढदुहिता पत्र्यभागहारिणी
इति । अमाजुरिव पित्रोः सचा सती समानादा अविशेषेण पुत्राणां दायो भवति धर्मतः। सदसस्त्वामिये भगम् । कृधि प्रकेतमुप मास्या मिथुनानां विसर्गादौ मनुः स्वायम्भुवोऽब्रवीत्। भर दद्धि भागं तन्वो येन मामहः।।
न दुहितर इत्येके । तस्मात् पुमान् दायादोहे इन्द्र अमावजीवं गृह एव जीर्यन्ती पित्रोः ऽदाया स्त्रीति विज्ञायते । तस्मात् त्रियं जातां सचा मातापितृभ्यां सह भवन्ती तयोः शुश्रूषणपरा | परास्यन्ति न पुमांसमिति च । पतिमलभमाना सती दुहिता समानादात्मनः पित्रोश्च
आपस्तम्ब: साधारणात्सदसो गृहात् । गृह उपस्खायैव क्या मार्ग
पैतृकधनविभागे भार्याया भागः याचति तथा स्तोताऽहं भगं भजनीयं धनं त्वामिये । त्वां वाचे । तत्र देयं धनं प्रकेतं प्रकर्षेण ज्ञातव्यं विश्वजनीय
परिभाण्डं च गृहे । कृधि । कुरु । तत्रोपमासि । एतावदिदं धनमिति कुरु।
अलङ्कारो भार्यायाः ज्ञातिधनं चेत्येके। आभर । तत्र धनं संपादय । भागं भजनीयं धनं तन्वः
(१) यदा तु श्रेष्ठभागादिना ज्येष्ठादीन् विभजति शरीराय मामिति यावत् दद्धि । देहि । येन धनेन
| तदा पत्न्यः श्रेष्ठादिभागान लभन्ते किन्तूद्धृतोद्धारात्सममहः। स्तोतृनिमान्पूजयसि ।
ऋसा.
मुदायात्समानेवांशान् लभन्ते स्वोद्धारं च । यथाह . भगिन्या अशो भ्रातृभागे (१)
+ व्याख्यासंग्रहः स्थलादिनिर्देशश्च (पृ.११६५) इत्यत्र ऐष ते रुद्र भागः सह स्वस्राऽम्बिकया तं
द्रष्टव्यः ।
आगृ.१।१५।९; गोगृ.२।८।३१, पागृ.१२१८२आपगृ. ... 'हे रुद्र, एषोऽवत्तः पुरोडाशानामंशस्तवावदीयमानो
६।१५।१,१२; हिगृ.२।३।२; मागृ.१।१८।६; नि.१४; भागः, तं भागं, स्वस्रा भगिनीवद्धितकारिण्याऽम्बिकया भा.१७४।६३. पार्वत्या सहाशं जुषस्व सेवस्व ।
तैसा. (१) शबा.१४।९।४।२६, सामबा.१२५।१७ आत्मा उभयोर्धातृभगिन्योर्दायाहत्वविचारः
(वेदो) : १।५।१८ आत्मा वै पुत्र नामासि (आत्मासि पुत्र मा अविशेषेण मिथुनाः पुत्रा दायादा इति तदेत- मृथाः); शाआ.४।११, अयमेव मन्त्रः 'वेदो वै' इति पाठदृक्श्लोकाभ्यामभ्युक्तम्
भेदेन पुनः पठितः; बृउ.६।४।२६; कोबाउ.२।११ आत्मा अङ्गादङ्गात्संभवसि हृदयादधिजायसे ।
(तेजो); आगृ.१।१५।३ आत्मा (वेदो) : १।१५।९; पागृ.
१।१६।१८ हिगृ.२।३।२, अयमेव मन्त्रः 'वेदो वै' इति (१) ऋसं.२।१७७.
पाठभेदेन पुनः पठितः; मागृ.१११७१५ आत्मा (वेदो): ११ (२) तैसं.१८।६।१,२: ३।१।९।४; कासं.९।७,३६।१४ | १८६ नि.३।४; भा.१७४।६३. (२) नि.३४. मैसं.१।१०४, १।१०।२०, शुमा.३१५७; तैना.१।३।१०। (३) आध.२।१४।९; हिध.२।७, मिता.२११५ (शान्ति ४,५, शबा.२।६।२।९,१० लाश्री.५।३।१२, माश्री. | | ...त्येके०): २।११७; ब्यक.१४७; विर.५०९; पमा. १५।५आपश्री.८।१८१,८: १२।२३।११. ४९३; मपा.६६३ मितावत् विचि.२१५, ब्यनि. सवि. (३) नि.१४.
३५५, ब्यप्र.४४०- मितावत् ; व्यउ.१४४,१४५ मितावद (४) शबा.१४।९।४८ सामबा.१।५।१६,१७ संभवसि | विता.३०१,४४६, विभ.५१ मितावत् समु.१२९ (संभवसि); शाबा.४।११; बुड.६४८ कौबाउ.२०११ । (इत्येके०).
म.का. १७८
जुषस्व।