________________
१४१४
ब्यवहारकाण्डम्
व्यासः
देवला मातरः पुत्रसमदायाहाः
माता पुत्रसमदाया असुतास्तु पितुः पत्न्यः समानांशाः प्रकीर्तिताः। जनन्यस्वधना पुत्रैविभागेऽशं समं हरेत् ॥ पितामह्यश्च सर्वास्ता मातृतुल्याः प्रकीर्तिताः ॥ (१) यत्तु कैश्चिदुक्तं 'माताप्यंशं समं हरेदिति (१) पुत्रहीनाश्च पितुः पल्यः समानांशा न पुत्रवत्यः ।
जीवनोपयुक्तमेव धनं माता स्वीकरोति इति । तन्न । दा.६७
अंशसमशब्दयोरानर्थक्यप्रसंगात् । अथोच्येत बहुधने (२) तुशब्दोऽप्यर्थे ।
विर.४८४
जीवनोपयुक्तं गृह्णाति स्वल्पधने पुत्रसमांशमिति । तदपि (३) समांशता चात्र विधीयते । एकमूलत्वानुसारा
न। विधिवैषम्यप्रसंगात् ।
पमा:५०२ त् । तथा च साहित्यं बहुवचनं चात्र विवक्षितम् ।
(२) स्त्रीधनसहितायास्तु जीवद्विभागे अजीवद्विभागे मातेत्येकवचनमपि (?) सत्रा तु दशायेतिवद्विभाजक
वा यंशभागित्व मिति विज्ञानेश्वराचार्यः। जननीग्रहणं मातृमात्रप्रतीत्यैवाकाङ्क्षाशान्ते विवक्षितम् । यदा
अपुत्राणामपि मातृसपत्नीनां पितामहीनां चोपलक्षणम् । मातरि स्थितायामन्यस्यां च पितृपल्यामनूढायां च कन्य
अत एव व्यास:-'असुतास्तु पितुः पत्न्यः समानांशाः कायां देवाद्विभागस्तदेदम् । मुख्यकालस्तु मातरि मृतायां,
प्रकीर्तिताः। पितामह्यश्च ताः सर्वा मातृतुल्याः प्रकीर्तिभगिनीषु प्रत्तासु, पितरि चोपरतस्पृहे वा, मातर इति
ताः॥ पितुरूज़ विभागे मातुः स्वपुत्रसमांशभागित्वबहुवचनात् । प्रत्येकमेव जननीत्वे साहित्यविवक्षायां मा.
माह याज्ञवल्क्यः-पितुरूर्वमिति । यद्यपि कैश्चिन्मानाभावात् । बह्वीनामपि जननीनामधिकारः असुतास्त्विति
त्रादीनां जीवनमात्रोपयुक्तधनभागित्वमक्तं कथं सन्मते वचनादन्यासां, अन्यथा 'मातरः पुत्रभागानुसारभागहारिण्यः' इति वर्णक्रमभागग्रासपरं एकमातृपरत्वे सर्व
समशब्दो नानुपपन्न इति विद्वद्भिर्विचारणीयम् । यत्पुनः
स्मृतिचन्द्रिकायां समशब्दस्य सार्थकत्वमुक्तं विभाज्य. भजेत् ।
स्मृसा.५७
धनस्य त्वल्पत्वे जीवनमांत्रोपयोगिधनग्रहणं अनल्पत्वे (४) सर्वा इत्यनेन पितामहीसपन्योऽपि गृह्यन्ते ।
(स्वल्पत्वे) तु समांशहरणमेव न तु जीवनोपयोगवशाव्यम.४४
दधिकहरणमित्येवमर्थः समशब्द. इति तदसुन्दरम् । * स्मृच. व्याख्यानं 'न दायं निरिन्द्रियाः' इति बौधायन
कदाचित् जीवनमात्रोपयोगिधनग्रहणविधानं कदाचित्स. वचने (पृ.१३८८) द्रष्टव्यम् । पमा. व्याख्यानं 'जनन्यस्वधना'
मांशग्रहणविधान मिति वाक्यभेदापादकविधिवैरूप्यप्रसंइति देवलवचने द्रष्टव्यम् । सवि. व्याख्यानं 'यदि कुर्यात् समा
गात् । न च विभाज्यधनस्याल्पत्वविषय एवास्य विधेः नंशान्' इति याज्ञवल्क्यवचने (पृ.१४०९) द्रष्टव्यम् । विता. व्याख्यानं 'पितुरूल विभाजता' इति याज्ञवल्क्यवचने
प्रवृत्तिरिति वाच्यम् । स्वेच्छया विधिसंकोचस्याश्रयि(पृ. १४१२) द्रष्टव्यम् ।
तुमयुक्तत्वात् ।
रत्न.१४० (१) दा.६७; अप.२।१२३; व्यक.१४३ तुल्याः (कल्पाः ); स्मृच.२६७ समानांशाः प्र (समांशाः परि); विर.४८४ सर्वास्ता * विता. व्याख्यानं 'पितुरूर्व विभजा' इति याशवल्क्य. (ताः सर्वा); स्मृसा.५७ विरवत्; पमा.५०२; दीक.४४ | वचने (पृ.१४१२) द्रष्टव्यम् । स्मृच. व्याख्यानं यदि कुर्यारत्न.१४०% विचि.२०५, नृप्र.३६ प्रश्च सर्वास्ता (ह्यादयः | समा शानि'ति याशवल्क्यवचनस्य सवि.व्याख्याने (पृ.१४१०) सर्वा); दात.१६६ सुतास्तु (पुत्राश्च); सवि.३५७ वीनि. इत्यत्र द्रष्टव्यम् । व्यम. पितृभ्यां यस्य' इति याज्ञवल्क्यवचनस्य २।११७ स्मृचवत्, पू.; व्यप्र.४५३ स्तु (श्च) शाः प्रकीर्ति मितावद्भावः स्मृचवद्भावश्च । (शाः प्रकल्पि); व्यम.४४ स्तु (श्च) शेषं विरवत् विता.३०७ (१) स्मृच.२६८ स्मृतिः, पमा.५०२ स्मृत्यन्तरम्। व्यमवतः बाल.२।११७ विरवत्, अङ्गिराव्यासौ : २।१२३ रत्न.१४०, सवि.३५८ स्मृत्यन्तरम् ; न्यम.४ न्य स्व (नी तास्तु (ताः स्व) शेषं विरवत्; सेतु.७९ उत्त.; विभ.४८; त्व) स्मृत्यन्तरम्; विता.३०७ स्मृत्यन्तरम् । बाल.२।१२३ समु.१२९ स्मृचवत्; विच.५९ स्मृचवत्,
स्मृत्यन्तरम्; समु.१२९.