________________
दायभागः-पैतृकद्रव्ये पत्नीनां मातृणां च भागः
१४१३ अन्यथा वृत्तिद्वयविरोधात् । तेन सापत्नमातुर्जीवनमात्र
बृहस्पतिः मिति जीमतवाहनविवादचिन्तामणिशूलपाणिस्मार्तगौडा- अजीवस्पितृकविभागे माता पुत्रसमदायारे । दयः। छत्रिन्यायेनोभयपरत्वे असुताया एव विभागोक्ते
कन्या चतुर्थभागहरा। जनन्यां तदयोगात् समांशा मातर इति बहुत्वबाधाच्च ।। तेदभावे तु जननी तनयांशसमांशिनी । तेन वचनात्तत्त्वयथार्थमैन्द्री स्यात् इति न्यायेन गौण- समांशा मातरस्तेषां तुरीयांशा च कन्यका ।। पर एवेत्यन्ये । इदं चापुत्राया भर्तदत्तस्त्रीधनहीनायाश्च। (१) पुत्रस्य भागवयं कन्यकाया एको भागः। दा.६९ सपुत्रायास्तु पुत्रांश एव भागः। धनयुतायास्त्वोंऽशः। (२) पितेत्यनुवृत्तौ बृहस्पतिः- तदभाव इति । तुरी'जनन्यस्वधना पुत्रैविभागेऽशं समं हरेदिति स्मृत्यन्तरात्। यांशा सजातीयस्य भ्रातुर्यावानंशस्तदपेक्षत्वाच्चतुर्थो भागः एवं पुत्रपौत्रहीनाः पितामह्योऽपि पौत्रसमांशाः। 'असुताश्च - संस्कारार्थ पितृधने कल्पनीयः । यत्तु विष्णुवचनंपितुः पन्यः समानांशाः प्रकीर्तिताः । पितामह्यश्च ताः 'मातरः पुत्रभागानुसारेण भागहारिण्योऽनूढाश्च दुहितरः' सर्वा मातृतुल्याः प्रकीर्तिताः।।' इति व्यासोक्तेरिति अप- इति, तदप्येतद्वचनानुसारात् दुहितृणां चतुर्थभागपरम् । रार्ककल्पतरुमदनरत्नप्राच्यादयः । तेन 'पन्यः कार्याः
व्यक.१४३ समांशकाः' 'माताप्यंशं समं हरेदिति विज्ञानेश्वरोक्तिश्च(१) (३) जनन्यत्र पुत्रवती, मातरः पितृपल्योऽपुत्राः । सामान्यरूपा पुत्रहीनगौणमातृपरैव । तेन सापत्नमातरः
विर.४८४ पितामह्यश्चानंशा एव सधनास्त्वर्धाशाः। 'दत्ते त्वध प्रक- (४) एषामेव संनिधानादेवामेव कन्यकेत्यर्थः। तेनैपयेदिति धनमात्रेऽपवादोक्तेः। अत्रेदं तत्त्वम्। चकारा- कस्याभावे तत्पुत्रस्य समोऽशः । कन्यकायाश्चतुर्थाशः। दधनाः ससुताश्च पुत्रसमांशाः, ससुताः सधनाश्च न समा- कन्यापदमनूढापरं विभक्तकन्यायास्तु पत्नी दुहितर इति नांशाः। 'या तु सप्रधनैव स्त्री सापल्याच्चान्यमाश्रयेत् । वाच्यम् ।
स्मृसा.५७ ऋणं पतिकृतं दद्याद्विसुजेद्वा तथैव ताम् ।।' इति नारदेन
कात्यायनः धनापत्ययोस्तुल्यत्वोक्तरपत्यस्यापि धनसाम्यात् तेनोभय
जीवत्यजीवति वा पितरि माता समांशहारिणी हीनास्तु पुत्रसमांशाः । मातृजननीशब्दौ तु छत्रिन्यायेन
सकलं द्रव्यजातं यद्भागैहन्ति तत्समैः । पितृपत्नीमातृपरौ, एवं पितामहीशब्दोऽपीति वयं पितरौ भ्रातरश्चैव विभागो धर्म्य उच्यते +ll प्रतीमः।
विता.३०५-३०९ मातापि पितरि प्रेते पुत्रतुल्यांशभागिनी ॥
* शेषं व्यकवत् । नारदः
+ व्याख्यासंग्रहः स्थलादिनिर्देशश्च (पृ.११७३) इत्यत्र
द्रष्टव्यः । अजीवत्पितृकविभागे माता पुत्रसमदायार्दा
(१) दा.६९ स्तेषां (स्त्वेषां) शा च कन्यका (शाश्च कन्यकाः) समांशहारिणी माता पुत्राणां स्यात् मृते पतौ ॥ उत्त. विर.४८४ यांश (यानां); स्मृसा.५७ स्तेषां (स्त्वेषां)
मृते पत्यौ माता पुत्रैः समभागा । मृते धव इति उत्त.; दीक.४४; विचि.२०४; वीमि.२।११७ स्मृसावत् ; वचनात् जीवति न तस्या भाग इति गम्यते । व्यप्र.४५४ विरवत् , पू.:४५६ स्तेषां...का (स्त्वेषां चतुर्थाशाश्च
कन्यकाः) उत्त.; विता.३०६, बाल.२।११. स्मृसावत् , नाभा.१४/१२
अगिरान्यासी; सेतु.७९ च कन्यका (स्तु कन्यकाः); विभ. (१) नासं.१४।१२ हारिणी (भागिनी) पतौ (धवे);
| ४९,८५, समु.१२९ यांश (याना) च (तु) उत्तरार्ध तु
कात्यायनस्य; विच.६९ सेतुवत्. नास्मृ.१६।१२. हारिणी (भागिनी); दा.४४; दात.१६७ |
(२) दा.४९, दात.१७० भागिनी (हारिणी); ब्यप्र. सेतु.७८, विभ.४९ (-) समु.१२९ नासंवत्, विच.५६, ४४४; विता.३१३ विभ.५० तापि (ता च) : ६८ तापि ६८.
(ता च) शेषं दातवद.