________________
१४१२
व्यवहारकाण्डम्
(२) जीवद्विभागे स्वपुत्रसमांशित्वं पत्नीनामुक्तं । च्छादनमात्रभाजनत्वमिति बहुतरनिबन्धस्वरसः। मिता. 'यदि कुर्यात्समानंशान्' इत्यादिना । पितुरूर्व क्षराकृतस्तु 'जीवद्विभागे पुत्रसमांशित्वं पत्नीनामुक्तम् । विभागेऽपि पत्नीनां स्वपत्रसमांशित्वं दर्शयितुमाह-- इदानीं पितुरूर्व विभजतामपि पुत्रसमभागित्वं पत्नीनापितुरूव॑मिति । पितुरूर्व, पितुः प्रायणादूर्ध्व विभजतां माह' इत्यवतारणिकं 'पितुरूर्व विभजताम्' इत्यस्य मातापि स्वपत्रांशसममंशं हरेत् यदि स्त्रीधनं न दत्तम् । योगीश्वरवचसः प्रयच्छतोऽत्रापि सपुत्रापुत्रसकलपितदत्ते त्व/शहारिणीति वक्ष्यते ।
अमिता. पत्नीनां पुत्रसमांशित्वमभिप्रेतमिति प्रतीयते । मदनरत्न(३) बहुवचनमविवक्षितम् । तेनैकस्य सुतस्य यावा. कृताऽप्यत एवोक्तं "जननीग्रहणमपुत्राणामपि मातृसम्भागस्तावानेव मातुर्भवतीत्यर्थः।
xअप. पत्नीनामुपलक्षणं पितामहीनां च । 'असुताश्च पितुः पल्यः' (४) तदत्र नोक्तं पुत्रैरेव सह वृत्तिरस्या इति । - इत्यादिव्यासवचनात्" इति । युक्तं चैतत् । पितुः पल्य
उ.२।१४२ इति पुत्रप्रतियोगिकपितृग्रहणस्यान्यथा वैयर्थ्यात् । पुत्र(५) यदि पितामहपत्न्यपत्रा तर्हि स्वालङ्कारं प्रीति समांशित्वस्य पितृकृतविभागविषये 'पत्न्यः कार्याः समांदत्तं लभते नांशम् । तथा पैतामहधन विभागे मातांश शिकाः' इति वदतापि मातर इत्येव वदेत् । तस्मात्पितृन लभते किन्तु स्वाभरणादिकमेव । 'यदि कुर्यात्समानं-पत्नीत्वप्रयुक्तमेव जीवदजीवद्विभागसाधारणपुत्रसमांशशान् पल्यः कार्याः समांशिकाः।' तथा 'पितुरूज़ विभ- भाक्त्वमिति मिताक्षरामदनरत्नकृतोरभिप्रायः । पितुरिति जतां माताप्यंशं समं हरेत् । इति, अनयोः केवल. कर्तरि षष्ठी । तेन पितृकर्तु के विभागे पल्यः समानांशा पितृप्रधानकस्वाम्योपेतधनविषयकत्वात् पितृप्रधानकत्वं इत्युक्तेऽर्थात्तत्प्रतियोगिकस्यैव पत्नीत्वस्य लाभान्जीवद्विस्वाम्योपेतत्वं चैवं ज्ञेयम् ।
मपा.६६४ भागविषयतैवास्योचिता । तत्र तु मातृपदे मुख्यामुख्य(६) यदि स्त्रीधनं दत्तं न भवति । दत्ते वर्धाश- मातृपरत्वानौचित्यात्प्रतिसंबन्धितया च पत्राणामेव द्वारिणी कार्येति । 'समांशहारिणी माता' इति वचनात् । स्ववचनोपात्तानामुपस्थितेजननीपरत्वमेव मातृपदस्य अत्राप्य शब्दो न समप्रविभागवचनः । किन्तु यावता मुख्यार्थलाभायोचितम् । शिष्टाचारोऽप्येवम् । यदत्र युक्तं पत्रसमांशिता भवति तावदेव विवक्षितम् । अत्र मातृ । तद्ग्राह्यमित्यलमधिकेन। xव्यप्र.४५३.४५४ पदस्य जननीवाचकत्वान्नापुत्रसापत्नमातृपरत्वमपि ।। (७) समं स्वसमजातीवपुत्रविभागसममित्यर्थः । सकृच्छ्रतस्य मातृपदस्य मुख्यगौणोभयार्थत्वानुपपत्तेः ।।
व्यउ.१४५ - यत्त 'असुताश्च पितुः पत्न्यः समानांशाः प्रकल्पिताः। पिता- (८) समोक्तेर्मातुर्जीवनमात्रोपयुक्तधनदानमा
कीर्तिताः ॥ इति व्यास. स्वार्जितस्य पितृकर्त के विभागे सपुत्राणामपुत्राणां च पुत्रवचनात् योगीश्वरवचने पत्नीग्रहणाच्च जीवत्पितक विभागे
| समोऽशः। ऊर्ध्वं तु सपुत्राणामेवांऽशो नापुत्राणामिति जीपत्नीमात्रस्य पुत्रसमांशवत्वम् । पुत्रपत्नीपदयोः पितृप्रति । मूतवाहनशूलपाणिगौतमादयः। छत्रिवन्मातृशब्द उभययोगिकसंबन्धार्थकतया गौणमुख्यार्थकत्वानापत्तेः । पर इति विज्ञानेश्वरः। अत्र तु गौणमातपर एक अप
विमान कल्पतरौ च बृहस्पतिः-'तदभावे तु जननी तनयांशसमांप्रतीतेर्वरूप्यादुभयपरत्वासंभवात् पुत्रवतीनामेव वपुत्र. शिनी' तथा 'समांशा मातरस्तेषां तरीयांश समांशित्वम् । अपुत्राणां तु ग्रासाच्छादनमात्रभाक्त्वमवि- का। तदभावे पितुरभावे । कन्यकाऽनूढा ।तरीयप. भक्तसंसष्टपत्नीनामिव । युक्तं चैतत् । जीवद्विभागे त्वांश तु तुरीयकमि'तिवत्पत्रांशतुर्याशपरम । स्मातिनाति पितुः स्वातन्त्र्यात्, अजीव द्विभागे पुत्राणां स्वातन्त्र्यात् , कायां तु बहुधने जीवनमात्रमल्पे धने पत्रसमोऽश उक्तः। मातृपदपत्नीपदस्वरसाच्च । युक्तं च अपुत्राणां ग्रासा- मातृपदस्यावृत्तिं विना गौणमुख्यत्वायोगाजननीपरत्वमेव । * पमा. मितावद्भावः ।
___x व्यम, व्यप्रगतम् । बाल. व्यवहारप्रकाशकृतमिताक्षरा.. xशेषं विश्वगतं मितागतं च । = शेषं मितागतम् । । भाववव्याख्यानम् ।