________________
दायभागः-पैतृकद्रव्ये पत्नीनां मातॄणां च भागः
१४११ वल्क्यायुक्त उद्धारेऽपि समांशभागिता पुत्राणामस्त्येवेति । अंशाधिकधनायास्तु नांशः।
व्यम.४४ तत्रापीदं वचनं प्रवर्तत एव । द्यशादिपक्षे परं न (१२) जीवति मते वा पितरि विभागे तत्पत्नीनां प्रवर्तत इति विज्ञानयोगिनामाशयः । दत्ते तु स्त्रीधने पुत्रसमांशित्वमाह स एव-यदीति । x विता.३०४ 'दत्ते त्वच प्रकल्पयेत्' इत्यत्रार्द्धदानं वक्ष्यते । (१३) मिताटीका-अत्र यदि कुर्यादिन्यनेन पितुरियद्यपि तदाधिवेदनिके भर्ना दीयमाने वक्ष्यते च्छया विभाग उक्तो न पत्नीच्छया, सोऽपि पुत्रांशपृथतथाप्याकाङ्क्षायां सत्यां समानन्यायत्वादत्रापि योज्यम्। करणपर्यन्तो न स्वतः । 'जायापत्योर्न विभागो अत एवाह बौधायनः- 'बहूनामेकधर्माणामेकस्यापि यदु- विद्यते' इत्यादिप्रागुक्तापस्तम्बादिना तत्र सहत्वोक्त्या च्यते । सर्वेषामेव तत् कुर्यादेकरूपा हि ते स्मृताः॥ इति । तस्यासंभवात् । 'अर्धो वा एष आत्मनो यः पत्नी'ति 'भ्रातृणामविभक्तानां' इत्यादि मनुवाक्यं सहोत्थानं स- श्रुतेश्च । अयमेवाशयः 'अनीशास्ते हि जीवतोरिति वेषां विभागप्रार्थना यदि भवतीति जीमूतवाहनेन तदनु- मानवस्य । पुत्रतस्तस्या अन्तरङ्गत्वात् । किन्तु बहुवचनायायिना दायतत्त्वकृता च व्याख्यातम् । 'यदि पुनः पि- दनेकत्वे पत्नीनां प्रतिपत्नि पुत्रांशतुल्यांशान् संगृह्य तरि जीवति पत्रा एव विभागमर्थयन्ते तदा विषमवि- स्वांशेन सह स्थाप्याः। एवं च ताभ्यः पृथक्कृत्यांशो देय भागः पित्रा न दातव्य' इति वदता । तत्र सहशब्दवैयः इति न । अत एव समांशका इत्येवात्रोक्तं, न तु तद्वत् र्थ्यम्। उत्थानशब्दस्य चोद्योगवाचिनोऽपि भागप्रार्थना-पत्नीश्च विभजेत् सममिति । अत एव धनविभागाभावे परत्वमन्याय्यमित्यस्मद्याख्यानमेवादतव्यम् । तथा च नापस्तम्बादितात्पर्य, किन्तूक्ते इति प्राक्प्रतिपादितं प्रतिभू. 'सामान्यार्थसमुत्थाने विभागस्तु समः स्मृतः।' इति योगी- प्रकरणे व्याख्यात्रा । मदनरत्नेऽप्येवम् । एवं च श्वरवचःसंवादोऽपि लभ्यते । तस्यास्मदभिमतार्थतयैवोप- यथा जीवपितृकविभागे आद्यपक्षे एवमन्यपक्षद्वये 'दत्ते पत्तेः। 'दत्ते त्वर्द्धम्' इत्यत्राप्पर्द्धशब्दः समप्रविभाग- त्वि'ति न्यायेन निर्वाहवत् पुत्रेच्छयैव पितृवनिर्वाहो वचनो न भवति । अतश्च यावता पूर्वदत्तमिदानीं दीय-बोध्यः ।
बाल. मानं च समं भवति तावद्देयमिति मिताक्षरायामुक्तम् । | अजीवत्पितृक विभागे माता पुत्रसमदायाऱ्या तत्रायमाशयः । यद्यपि नपुंसकस्यार्द्धशब्दस्य 'पुंस्य?- तुरूव विभजतां माताप्यंशं समं हरेत् ॥ ऽर्द्ध समेंऽशके' इति कोषात् समांशवाचित्वमस्ति । तथापि । (१) अविद्यमानस्त्रीधना मातापि विभागं पुत्रसम. कदाचित्तासां पुत्राधिकधनत्वं कदाचित्तदूनधनत्वमव्य- माप्नुयात् । मातृशब्दश्चायं पितृसंबन्धाविशेषात् तद्भार्यावस्थितमर्द्ध नियमस्य चादृष्टार्थत्वं मा प्रसाङ्क्षीदिति पुत्र. | मात्रवचनो द्रष्टव्यः।
+विश्व.२।१२७ समांशितायामेव तात्पर्यमिति । अत्र मदनरत्नकार आह
x शेषं मितागतम् । पल्य इति बहुवचनात्प्रतिपनि समानंशान् पिता गृही. स्मृच.व्याख्यानं 'याश्चानपत्या' इति वसिष्ठवचने द्रष्टयान्न तु ताभ्यः पृथक्कृत्यांशो दातव्यः। 'जायापत्योर्वि-व्यम् । सवि.व्याख्यानं यदि कुर्यात्समानशान' इति याज्ञवल्क्यभागो न विद्यते' इति हारीतवचनविरोधापत्तेरिति। वचने द्रष्टव्यम् । तन्न । नात्र जायापत्योविभाग उच्यते येन हारीतवचन
+ वीमि. विश्वगतम् । विरोधः स्यात् । किन्तु पत्येव पुत्रविभागसमये ताभ्यस्तत्स.
| (१) यास्मृ.२।१२३; अपु.२५६।१०; विश्व.२।१२७ समं
हरेत् (समाप्नुयात्); मिता.२।१२३, २०१३५अप.; व्यक. मांशदानं प्रीतिदानवत् । अत एव स्त्रीधने दत्ते त्वर्द्ध मि.
१४३, गौमि.२८।१८ (); उ.२।१४।२; स्मृच.२६७; त्युक्तमिति न कोऽपि दोषः। व्यप्र.४४०-४४२
विर.४८३, स्मृसा.५७ हरे (लभे); पमा.५०१७मपा.६६३, . (११) स्वस्य पुत्राणां च समांशपक्षे पल्या अप्यं
६६४, रत्न.१४०; विचि.२०५; नृप्र.३६, सवि.३५७; शमाह याज्ञवल्क्यः - यदीति । दत्ते त्वर्द्ध
दानि.२; वीमि. व्यप्र.४५२,४९९; व्यउ.१४५,१५३; देयम् । 'दत्ते त्वर्द्ध प्रकल्पयेदिति वचनात् । अर्द्ध व्यम.४४ विता.३०५, राको.४५२, बाल.२।१४३, पूर्वदत्तं स्त्रीधनं यावता पुत्रांशसमं भवति ताव दित्यर्थः। । विभ.४९; समु.१२९.