________________
दायभागः-पैतृकद्रव्ये पत्नीनां मातृणां च भागः
१४०९ विभागो विद्यत' इति हारीतवचनविरोधशङ्काऽपि परि- पत्युरिच्छानुसारेण पत्नीनामपि धनं दातव्यम् । समशब्दहृतेति सर्वमनवद्यम्।
स्मृच.२६२ स्तु पत्युर्भागान्न्यूनं न कार्य सममंशमधिकांश वा दात(६) एवं च पुत्राणां विषमांशपक्षे पत्न्योऽपि विष- व्यम् । 'यदि कुर्यात्' इति यदिशब्देन इच्छानुसारप्रतिपा. मांशा बोद्धव्याः, न तु पुत्रादिपन्यः पितुर्विभाजकत्वात् नादैच्छिकत्वादंशदानस्येत्यवगन्तव्यमिति । अत्रेदं तत्वंतत्प्रतियोगिकपत्नीत्वस्यैवावगमात् । यदि तु कस्याश्चित् | भारुचिमते पत्नीनां बहुत्वसद्भावेता सामेव विभागः । पल्याः भर्ना श्वशुरेण वा धनं न दत्तं, तदा ता अपि विज्ञानयोगिप्रभृतीनां मते पन्येकनियतो विभागो नास्ति । तावद्धनवत्यः कार्या इत्यर्थः । अत्र पत्नीनामपुत्राणा- किं तु पुत्रैः समविभागः पत्नीनाम् । अपरार्कादीनां तु मते मपीति हलायुधः।
. *विर.४६५ पत्नीविभागः पुत्रसमविभागश्च नास्ति । किं तु पतीच्छया (७) समशब्दो न्यूनाधिकभावरहितांशपरः । अथवा देयमिति । अत्र पक्षत्रये वर्णतो व्यवस्थामाहुर्भाष्यकाराःसमशब्दोऽत्र 'चतुस्त्रिोकभागाः स्युरि'त्यत्र समानांशपरः | 'ब्राह्मणीनां पत्नीनां स्वपुत्रैः समविभागः । क्षत्रियाणां तु शास्त्रोक्तसमत्वात् समव्यपदेशः। एवं स्थिते यदा पिता | पत्नीविभागो नास्ति । न पुत्रसमविभागः किंतु पतीच्छया स्वेच्छया पुत्रान् सर्वान् समांशभाजः करोति तदा यत्किचिद्देयमिति । वैश्यशूद्रयोः पत्नीविभागः। एतद्यवपत्न्योऽपि समांशिकाः' कार्याः यदि ब्राह्मण्याद्युत्पन्न- स्थायामाचार एव मूलमि'त्याहुः। सवि.३५३-३५४ पुत्राणां सदृशा एवांशास्तदा तन्मातृणामपि सदृशा एव । ननु कथं-'यदि कुर्यात् समानंशान् पत्न्यः कार्याः यदा तु मूर्द्धावसिक्तादिपुत्राणां यथाक्रमेण त्रिोकां- समांशिकाः' इत्यत्र स्त्रीणां दायानहत्वादंशशब्दोऽन्यथा शास्तदा तन्मातृणामपि स्वस्वपुत्रसमांशाः । एवं प्राप्ता- | व्याकृतः। कथं तर्हि याज्ञवल्क्येनोक्तम्-'पितुरूर्व विभपवादः न दत्तमित्यादि स्त्रीधनमलङ्कारादि यदि स्त्रीधनं जतां माताऽप्यंशं समं हरेत् । इति । कथं च व्यासेनदत्तं तदा 'दत्ते त्वर्द्ध प्रकीर्तितमि'त्यधिवेदनप्रकरणोक्तः ।
मत्याधवदनप्रकरणोक्त- 'असुतास्तु पितुः पल्यः समानांशाः प्रकीर्तिताः। पिताप्रकारो विज्ञेयः । स च प्रकारः 'दत्ते त्वर्द्ध प्रकीर्तितमिति | मह्यश्च सर्वास्ताः मातृतुल्याः प्रकीर्तिताः॥ इति। कथं अर्द्धशब्दोंऽशमात्रपरो न तु समविभक्तांशपरः । यावता च विष्णुना -'मातरः पुत्रभागानुसारेण(रि)भागहाधनेन स्वपुत्रांशान्यूनं भवति स्त्रीधनं तावद्धनं दत्त्वा रिण्यः अनूढाश्च दुहितरः' इति । तर्हि स्त्रीणां दायानपत्न्यंशोऽपि पुत्रांशसमः कर्त्तव्य इति । नन्वेवं सति प्रकारा- हत्वे मात्रादीनां दुहित्रन्तानामंशहारित्वोक्तिर्न युज्यते । न्तरेण स्त्रीधनमपि विभज्यतामित्युक्तं स्यात्तथा च स्त्रीधन- मैवम् । अत्र अंशशब्दो न दायभागवचनः । अपि तु स्याविभाज्यत्वप्रतिपादकवचनविरोध इति चेत्, मैवम् । द्रव्यसमदायप्रतीकमात्रवचनः। अतश्च नोक्तदोष इति यत्र अपवादकं वचनमस्ति तत्र अपवादकबलात्सामा- | केचित् । अत्र मात्रा दिशब्दानां गुरुरूपस्त्रीविशेषपरन्येन स्त्रीधनस्याविभाज्यत्वप्रतिपादकवचनानां बाधः, | त्वादजीव द्विभागे माताऽप्यंशं दायभागं हरेदित्यन्ये । यत्रापवादो नास्ति तत्र न बाधः । अत्र च 'न दत्तं मेधातिथिमतं तु वर्णव्यवस्थया पूर्वमेवोक्तम् । 'अथ स्त्रीधनं यासामिति 'दत्ते त्वच प्रकल्पयेदि'त्यनयोरार्थि- भ्रातृणां दायविभागो याश्चानपत्याः स्त्रियः तासामाकैकवाक्यत्वेनापवादकत्वम् । यदा तु पिता 'ज्येष्ठं वा पुत्रलाभात्' इति वसिष्ठः । अस्यार्थः-याः पितुः स्त्रियः श्रेष्ठभागेने त्यायुक्तप्रकारेण विषमभागं करोति तदा | अनपत्याः गर्भस्थापत्याः तासामापुत्रलाभात् आप्रसवात् पत्नीनां श्रेष्ठादिभागा न सन्ति किन्तु श्रेष्ठादिभागोद्धारे | सहवासेन स्थितानां भ्रातृणां प्रसूतापत्यलिङ्गज्ञानानन्तरं कृते यदवशिष्टं समुदितद्रव्यं तस्मात्समानांशान् पत्न्यो दायविभाग इति । नन्वत्र भ्रातृणामनपत्यस्त्रीणां च लभन्ते तथा स्वकीयोद्धारं च । मघा.६६२-६६३ दायविभागो भवतीति ऋज्वर्थः, किमिति परित्यज्यते,
(८) अपरार्कमतं तु- स्त्रीणां दायविभागो नास्त्येव उच्यते, अनपत्यस्त्रीणामापुत्रलाभादिति विरुद्धार्थप्रतीतेः 'तस्मास्त्रियो निरिन्द्रिया अदायादीरिति श्रुतेः। अतश्च | स्त्रीणां दायानर्हाणां दायविभागासंभवाच्च परित्यज्यते । * शेष मितागतम् । स्मृसा., विचि. विरगतम् । ..
अत एव स्मृत्यन्तरं-'जनन्यस्वधना पुत्रैः विभागेंऽशं समं