________________
१४०८
व्यवहारकाण्डम् स्मरणात् ।
| समांशदानपक्षे प्रमीतभर्तृकाः पुत्रपौत्रपन्यः स्वपल्यश्च अतिदेशान्तरमाह-अनूढा इति । यज्जातीयाः भर्तृभागार्हाः कार्याः, यासां भर्चा श्वशुरेण वा स्वयं वा पुत्रा यमंशं लभन्ते तज्जातीया अविवाहिता दुहितरोऽपि स्त्रीधनं न दत्तम् । यद्वा यासां स्त्रीधनं न दत्तं ताः स्त्री. तमंशं लभेरन् । योगीश्वरस्तु तत्तज्जातीयपुत्रांशचतुर्थाशं धनसमांशिकाः कार्याः। द्विसहस्रपरो दायः स्त्रियाः' इति तत्तज्जातीयकन्याया आह- 'असंस्कृतास्तु संस्कार्या स्मृत्यन्तरात् तावन्मानं प्रभूतधनत्वेऽपि देयम् । स्वल्पेभ्रातृभिः पूर्वसंस्कृतैः। भगिन्यश्च निजादंशाद्दत्वांशं तु ऽपि समांशत्वेनैव । अन्ये त्वनपत्यानां नियोगाभिमुखतुरीयकम् ॥ इति। अनयोश्च पक्षयोर्विवरणमाह कात्या- त्वेन समांशतामाहुः। तत्तु नियोगासंभवादयुक्तम् । यन:-'कन्यकानां त्वदत्तानां चतुर्थो भाग इष्यते। संभवन्नियोगानां तु नियोगांशत्वमेव युक्तम् । पुत्राणां च त्रयो भागाः स्वाम्यं त्वल्पधने स्मृतम् ॥' इति ।
विश्व.२।११९ अयमर्थः। यदा ब्राह्मणस्य सजातीयः एकः पुत्रः कन्या | (२) पितुरिच्छया विभागो द्विधा दार्शत: समो विषमचैका तदा पितृधनं द्वेधा विभज्य तत्र एक भागं चतुर्धा श्वेति, तत्र समविभागे विशेषमाह- यदीत्यादि । यदा कृत्वा चतुर्थोऽशं कन्याय दत्त्वा स्वांश अव शिष्टं चांशत्रयं स्वेच्छया पिता सर्वानेव सुतान्समविभागिनः करोति पुत्रो गृह्णीयात् । एवं सजातीयाविजातीयकन्यापुत्रयोः तदा पत्न्यश्च पुत्रसमांशभाजः कर्तव्याः यासां पत्नीनां साम्यवैषम्ये चोहनीयम् । तदेतद्बहुधने । अल्पधने भर्चा श्वशुरेण वा स्त्रीधनं न दत्तम् । दत्ते तु स्त्रीधने तु समोंऽश इति । यत्त्वंशाविवक्षया विवाहोपयुक्तद्रव्य- | अर्धाशं वक्ष्यति-'दत्ते त्वध प्रकल्पयेत्' इति । यदा मात्रं लभेत, 'कन्याभ्यश्च पितृद्रव्यं देयं वैवाहिकं वसु' इति तु श्रेष्ठभागादिना ज्येष्ठादीन् विभजति तदा पत्न्यः देवलवचनादिति चन्द्रिकाचमत्कृतम् । तत्र 'विभज्य- श्रेष्ठादिभागान्न लभन्ते किन्तूद्धृतोद्धारात्समुदायात्समानेमाने दायाद्ये कन्यालङ्कारं वैवाहिकं स्त्रीधनं च लभेते'- वांशान् लभन्ते स्वोद्धारं च । यथाहापस्तम्बः-'परीति शङ्खस्मरणविरोधात् । अलङ्कारं स्वधृतं, वैवाहिकं भाण्डं च गृहेऽलङ्कारो भार्यायाः' इति । रमिता. विवाहोपयुक्तं स्त्रीधनं पैतृकमृक्थं चतुर्थाऽशादिः। वै. (३) पुत्रहीनाश्च पितुः पल्यः समानांशा न पुत्रमनुः वत्यः । .
__+दा.६७ मातृणां दायाईत्वम्
(४) एकस्य पुत्रस्य यावानंशस्तावदंशामेकैकां पत्नी असुतास्तु पितुः पत्न्यः समानांशाः प्रकीर्तिताः। कुयोदित्यर्थः ।
अप. पितामह्यश्च ताः सर्वा मातृकल्पाः प्रकीर्तिताः ।।
(५) यदि वार्धक्येऽप्यात्मना सह समविभागपक्षयाज्ञवल्क्यः
मिच्छया पिता कुर्यात् तदाऽऽत्मभागेन सह तत्समान___जीवति पितरि पत्नीनां पुत्रसमधनार्हत्वम्
भागं पत्नी गृह्णीयादित्यर्थः । एवं च 'जायापत्योर्न यदि कुर्यात्समानंशान् पन्यः कार्याः समांशिकाः।
___x अधिक व्याख्यानं 'पत्नी दुहितरश्चैव' इति श्लोके द्रष्टन दत्तं स्त्रीधनं यासां भी वा श्वशुरेण वा ॥
व्यम् । पमा. मितागतम् । (१) स्नेहगुणाद्यनपेक्षं माध्यस्थ्येनैव- यदीत्यादि ।।
___+ शेषं मितागतम् ।
दावत् :१५१ पू. पमा.४८७; मपा.६६२ दावतः६६४ पू.; ४ व्यासस्य श्लोकोऽयं निबन्धकाराणां मते। तत्रैवास्य |
विचि.१९४, स्मृचि.२९ कुर्या (दद्या) स्त्री (वा); दात. व्याख्यासंग्रहः स्थलादिनिर्देशश्च द्रष्टव्यः ।
१६६: १७९ दावत्, पू.; नृप्र.३४ शिकाः (शकाः); सवि. (१) मस्मृ.९।१८६ इत्यस्योपरिष्टात् प्रक्षिप्तश्लोकोऽयम् ।
३५२ कार्याः (कुर्यात) शिकाः (शकाः): ३५७ शिकाः (२) यास्मृ.२१११५, अपु.२५६।२ कुर्या (दद्या) पत्न्य:
(शकाः) पू.: ३५८; चन्द्र.७१ दावन, वीमि. व्यप्र.२५६ कार्याः (कार्याः पत्न्यः); विश्व.२।११९ अपुवत् ; मिता.
पू.: ४४०: ४९९ पू.; व्यउ.१४५: १५३ पृ.; व्यम.४४; २१११५:२।१३५ पू. दा.६७ मानं (मानां); अप.; व्यक. विता.३०४, राको.४४६; बाल.२।१४३ नृप्रवत; विभ. १४१ स्मृच.२६२ दावत; विर.४६४-४६५, स्मृसा.५४ | ४८.८९: सम.१२७ दावत् विच.६० दावत,