________________
A
दायभागः-पैतृकद्रव्ये पत्नीनां मातृणां च भागः
१४०७ कुटुम्बिनौ धनस्येशाते।
(३) पुत्रांशकल्पनाया मातृष्वतिदेशमाह-मातर तयोरनुमतेऽन्येऽपि तद्धितेषु वर्तेरन् ।
इति । यजातीयस्य पुत्रस्य यो भाग उक्तस्तदनुसारेणैव कुटुम्बिनौ दम्पती। तौ धनस्य परिग्रहे विनियोगे तज्जातीया माताऽप्यंशं हरेत् । ब्राह्मणी चतुरोंऽशानादच ईशाते । यद्यप्येवं, तथापि भर्तुरनुज्ञया विना द्यात् , क्षत्रिया त्रीन् , वैश्या द्वौ, शूद्रैकमिति समविषमस्त्री न विनियोक्तुं प्रभवति । भर्ता तु प्रभवति । तदेतेन संख्यानां विभागः पूर्ववहनीयः । मातृशब्दसामर्थ्यात् वेदितव्यं न हि भर्तुर्विप्रवासे नैमित्ति के दाने स्तेय- पुत्रकर्तकविभागे तासां नियतमंशभाक्त्वं न पतिकर्तृक मुपदिशन्तीति । तयोर्दम्पत्योरनुमतेऽनुमतौ सत्यामन्ये- इत्युक्तं भवति । अत एव 'यदि कुर्यात्समा शान् पत्न्यः ऽपि पुत्रादयः तयोरैहिकेष्वामुष्मिकेषु च हितेषु वर्तेरन् कार्याः समांशकाः।न दत्तं स्त्रीधनं यासां भत्री वा श्वशुरेण द्रव्यविनियोगेनापि ।
वा॥ इति योगिना पाक्षिक एव तासां विभाग उपन्यस्तः। वसिष्ठः
यद्यप्यत्र समांशित्वे यद्यपबन्धोनांशकल्पनायामि(१)त्यंशभ्रातृस्त्रीणां दायाहत्वम्
कल्पनाया न पाक्षिकत्वं गम्यते तथापि इच्छयेत्यनुवर्तनाअथ भ्रातणां दायविभागः । याश्वानपत्याः त्पत्नीनां समांशकरणस्यैच्छिकत्वेन पाक्षिकत्व सिद्धेर्न स्त्रियस्तासां चापुत्रलाभात् +ll
दोषः। एतदेवाभिप्रेत्याह विज्ञानेश्वरः 'भर्तुरिच्छया भार्याविष्णुः
या अपि द्रव्यविभागो भवतीति। हरदत्तोऽपि 'जायापत्योर्न मातृणां पुत्रसमदायाहत्वम् । अनूढदुहितरोंऽशहारिण्यः। विभागो विद्यत' इति आपस्तम्बीयं सूत्रं आत्मन एवां
मातरः पुत्रभागानुसारेण भागहारिण्यः, अनू- शात्तस्या अपीति मन्यते इति व्याचक्षाण: मात्रंशक्लप्तेः ढाश्च दुहितरः ।
पाक्षिकत्वं गमयति । पुत्रभागानुसरणेन चैकपुत्राया मातुः (१) पुत्रभागानुसारेण यथा वर्णक्रमेण पुत्राणां पुत्रस्यैव सर्वहरतया विभागाभावेन तदनुसरणायोगादंचतुस्त्रियेकभागिता तथा पत्नीनामपीति । अनूढानां शकल्पना नास्त्येव । किंतु यावज्जीवं भरणमात्रमेव । तथादुहितॄणां पुत्रभागमनुसृत्य तच्चतुर्थोशः। दा.६८-६९ च देवल:- 'एक एव सवर्णः स्याद्दायोऽत्र न विभज्यत'
(२) मातर इति बहुवचननिर्देशात्प्रत्येकमेव जन- इति । सवर्ण इत्यसवर्णोऽपि शूद्रव्यतिरिक्तः मातुरेव चायं नीत्वादेकत्वविवक्षायां च मानाभावादहूनां जननीनाम- विभागनिषेधः पर्यवस्यति । तस्या एव तत्र स्वत्वसद्भावात् धिकारोऽन्यथा मातरः पुत्रभागानुसारभागहारिण्य इति नान्येषां एकपुत्रत्वात्तस्याः, अत एवानेकपुत्राणां विभाग वर्णक्रमभागह्रासपरम् । एकमातृपरत्वे सर्वे भज्यते इति एव मातुरंशकल्पनामाह योगीश्वर:-'पितुरूर्व विभजतां ग्रहेश्वरोऽपि ।
विर.४८३ माताऽप्यंशं समं हरेत्' इति । अनेकासां प्रत्येकमेकपुत्रत्वे +व्याख्यासंग्रहः स्थलादिनिर्देशश्च मृतापुत्रधनविभागे द्रष्टव्यः। भवत्येव तासामप्यंशक्लप्तिः। विभाजकानां मातृणां बहु. * सवि.व्याख्यानं यदि कुर्यात् समानंशान्' इति याज्ञवल्क्य- त्वात् मातर इति बहुवचनात् बहीनामप्येकपुत्राणां न वचने द्रष्टव्यम् ।
x व्यप्र. दागतम् । विभागः किंतु भरणमेव । मातर इति च पितामहीना(१) आध.२।२९।३,४; हिथ.२८१.
मप्युपलक्षणे तेन पैतामधनविभागे तासामप्यशो देयः । . (२) विस्मृ.१८॥३४,३५, दा.६८ ढाश्च दुहितरः
यथाह व्यास:-'असुतास्तु पितुः पल्यः समानांशाः प्रकी(ढा दुहितरश्च); उ.२।१४।२ रेण (रतो) (अनू...तरः०);
र्तिताः । पितामह्यश्च ताः सर्वा मातृतुल्याः प्रकीर्तिताः॥' व्यक.१४३; स्मृच.२६७ रेण भा (रिभा); विर.४८३
इति। मातृतुल्या मातृवदंशभाजः। स चांशः स्त्रीधने रेण भा (रभा); स्मृसा.५७ विरवत् ; रत्न.१४० स्मृचवत् ;
दत्तेऽर्द्धः,अदत्ते पूर्णः 'दत्ते त्वध प्रकीर्तितमिति योगिस्मरन्यनि. रेण भा (रभा) (अनू....तरः०); सवि.३५७; व्यप्र.४५६; व्यम.४४ रेण भा (रिभा) (अनू...तरः०);
णात् । अर्धमित्युपलक्षणं यावतांशसाम्यं भवति तावदिबाल.२।११५, २।१२३ व्यमवत् : २।११७ स्मृचवत् ,
त्यर्थः। भागसामान्योपादानेऽपि स्थावरं विनेति द्रष्टव्यम्। गौतमः; विभ.५०, ८५, समु.१२९ स्मृचवत्.
'वृत्तस्यापि कृतेऽप्यंशं न स्त्री स्थावरमहंतीति बृहस्पतिव्य.बा. ९७४