________________
१४०६
व्यवहारकाण्डम्
'यदि कुर्यात्समानंशान्पल्यः कार्याः समांशिकाः' इति । यानुसंधानसिद्धत्वेन सहत्वमिव । एवं च यत्राधानादिषु
+मिता.२।५२ सहत्वं तत्र स्वत्वमस्तीत्यत्रापि द्रव्यपरिग्रहेषु सहत्व. (२) न हि तयोर्धनविभागोऽस्ति, पतिधने हि जाया | प्रतीतेः स्वत्वमस्तीति । तदेतद्गृढाभिसंधिराह । यस्मास्वामिनी जायात्वादेव । अतो दम्पत्योः साधारणं धनम- द्रव्यपरिग्रहेषु चेत्युक्तेति । अयमभिप्रायः। न सहत्वं शक्यं विभक्तुम् । अत एवाऽऽपस्तम्बः- जायापत्योरि- विधत्ते । अपि तु लोकसिद्धमेव । सहितयोरेव स्वाम्यात् । ति।
अप.२।५२ | अथैवं ब्रूषे विवाहात्प्रागर्जिते द्रव्ये पुरुषस्यैव स्वत्वम् । - 'पाणिग्रहणाद्धि सहत्वम्' इत्यादिनाऽऽपस्तम्ब तत ऊर्ध्वमर्जिते तु पतिपन्योरिति । तदपि तु । तथा वाक्येन भर्तृधने स्त्रीणां स्वामित्वं पाणिग्रहणमेव साधय- सति पुत्रस्यापि स्वजन्मतः प्राक् पित्रार्जितधने स्वत्वतीति विधीयते । .
अप.२।१३५ मेव न स्यादित्यलमतिप्रपञ्चेन । अन्यथा स्तेयं स्यादिति । (३) 'जीवन् पत्रेभ्यः' इत्यनेन दम्पत्योः सहभावो
सुबो.२०५२ दर्शितः । तत्र कारणमाह --जायापत्योरिति । स्पष्टम् । (५) पत्न्यधिकरणे पत्न्या अपि पतिधने स्वत्वमुक्तकस्मात् ? पाणीति । कर्मार्थ द्रव्यम् । जायायाश्च न पृथक् मिति । तस्या अपि तर्हि पत्या सह विभागो भवेद्यदि कर्मस्वधिकारः। किंतर्हि ? सहभावेन-'यस्त्वया धर्मश्च शाब्दस्तु निषेधो न स्यादिति चेत् । न । 'अधनास्त्रय कर्तव्यः सोऽनया सह' इति वचनात् । तत्र किं पृथक् द्रव्ये. एवैते भार्या दासस्तथा सुतः । इत्यादिना तस्या णेति । पुण्यफलेषु स्वर्गादिष्वपि तथा सहत्वमेव । 'दिवि अधनोक्तरित्यवेहि । पत्न्यधिकरणं त्विज्यामात्रे सहज्योतिरजरमारमेतामित्यादिभ्यो मन्त्रलिङ्गेभ्यः। द्रव्य- त्वेनाऽधिकारसिद्धयै न त्वधिकरणेन योषिदधनत्ववचनपरिग्रहेषु च द्रव्यार्जनेष्वपि तथा सहत्वमेव । तत्र पतिराज-बाधः। तस्य. न्यायत्वेन वचनाबाधकत्वात् । विभायति, जाया गृहे निर्वहतीति योगक्षेमावुभयायत्ताविति गस्तु दम्पत्योः 'पत्न्यः कार्याः समांशिकाः' इति द्रव्यपरिग्रहेऽपि सहत्वम् । एतदेवोपपादयति-न हि भर्तु- | वचनादिति रत्नाकरः । +विचि.२५४-२५५ विप्रवास इति । हि यस्मात् भर्तर्विप्रवासे सति नैमित्तिके (६) अनेन ['यदि कुर्यात्' इति (यास्मृ.२११५) 'छिन्दत्पाणि दद्यादि'त्यादिके दाने कृते भार्याया न वचनेन] 'जायापत्योर्न विभागो विद्यते' इति आपस्तम्बस्तेयमुपदिशन्ति धर्मज्ञाः । यदि भर्तुरेव द्रव्यं स्यात् वचनं यत्र सहत्वचोदना तत्रैवेति मन्तव्यमिति भारुस्यादेव स्तेयम् । नैमित्तिके दान इति वचनात् व्यया- चिराह ।
. सवि.३५२ न्तरे स्तेयं भवत्येव । एतदेव द्रव्यसाधारण्येऽपि दम्प- (७) यत्त 'भार्या पुत्रश्च दासश्च त्रय एवाधनाः त्योर्वैषम्यं यत् पतिर्यथेष्टं विनियुङ्क्ते जाया त्वेतावदेवेति। स्मृताः ।' इत्यत्र अधनत्वश्रुतेरापस्तम्बीयविभागाभिन च पत्युः स्वयमार्जितस्य विनियोगे जायाया अनुमत्य- धानं वैदिककर्ममात्रे सहकारित्वेनाधिकारार्थमिति । पेक्षा, स्वतन्त्रत्वात् । स्वतन्त्रो ह्यसौ गृहे, यथा राजा तन्न तद्वचनोत्तरार्धे 'यत्ते समधिगच्छन्ति यस्यैते तस्य राष्ट्रे । अत एव भार्यायाः स्तेयशङ्का, न भर्तुः। उ. तद्धनम्' इत्यनेन स्वार्जितस्यैव पत्न्यादीनां पत्याद्यनु
(४) मिताटीका-'द्रव्यपरिग्रहेषु चे'त्यादिवचनस्या- मतिमन्तरेण अस्वातन्त्र्यप्रतिपादनात् । आपस्तम्बवचने यं सिद्धान्तसंमतोऽर्थः । द्रव्यार्जनेष्वपि सहत्वं दम्पत्योः। तथा 'पुण्यापुण्यफलेषु च' इति पृथगुपादानाच तस्मात् एतच्च सहत्वमौपचारिकं न मुख्यम् । तथा हि । यथा विभागो न विद्यत' इति निषेधस्य प्रवृत्तिपूर्वकत्वादेकआधानादिषु पतिपत्न्योरन्यतराभावे आधानादिस्वरूपा- स्मिन् धने उभयोः स्वत्वं ज्ञाप्यते । अन्यथोभयोः सिद्धिः एवं द्रव्यार्जने न, अपि तु पतिरर्जयिता पत्नी स्वत्वाभावेन विभागप्रसक्त्यनुपपत्तेनिषेधविधिर्न स्यात् । चार्जितं रक्षयतीति योगक्षेमावुभाभ्यां क्रियते इति उभ- 'एकत्वं सा गता यस्माच्चरुमन्त्राहुतिव्रतैः' इति लघु. ... + विर., स्मृसा. मितागतम् । व्यप्र. मितागतम, शेष हारीतोक्तकत्वस्यैतदपि फलम् ।
दात.१८० 'पत्नी दुहितरश्चैव' इति याज्ञवल्क्यवचने द्रष्टव्यम् ।
. + शेषं मितागतम् ।