________________
पैतृकद्रव्ये पत्नीनां मातृणां च भागः वेदाः
(१) ननु दम्पत्योर्विभागात्प्राक्प्रातिभाव्यादिप्रतिषेधो पत्नी गृहभाण्डस्वामिनी
न युज्यते । तयोविभागाभावेन विशेषणानर्थक्यात् । वि. पत्नी हि पारिणाह्यस्येशे ।
भागाभावश्चापस्तम्बेन दर्शितः-'जायापत्योर्न विभागो पत्नी दायारे । पत्यरिच्छया विभागारे ।
विद्यते।' इति। सत्यम् । श्रौतस्मार्ताग्निसाध्येषु कर्मसु 'मैत्रेयीति होवाच याज्ञवल्क्यः । उद्यास्यन्वाऽ
तत्फलेषु च विभागाभावो न पुनः सर्वकर्मसु द्रव्येषु वा । अरेऽहमस्मात्स्थानादस्मि हन्त तेऽनया कात्या
तथाहि-'जायापत्योर्न विभागो विद्यते' इत्युक्त्वा किमिति यन्याऽन्तं करवाणीति ।
न विद्यते इत्यपेक्षायां हेतुमुक्तवान्-पाणिग्रहणाद्धीति । ___ अथ ह याज्ञवल्क्यस्य द्वे भार्ये बभूवतुः ।
हि यस्मात्पाणिग्रहणादारभ्य कर्मसु सहत्वं श्रूयते-'जायामैत्रेयी च कात्यायनी च तयोर्ह मैत्रेयी ब्रह्मवा
पती अमिमादधीयाताम्' इति । तस्मादाधाने सहाधि. दिनी बभूव स्त्रीप्रज्ञेव कात्यायनी सोऽन्यवृत्त
कारादाधान सिद्धाग्निसाध्येषु कर्मसु सहाधिकारः । तथा मुपाकरिष्यमाणः । याज्ञवल्क्यो मैत्रेयीति होवाच ।
'कर्म स्मार्त विवाहाग्नौ' इत्यादिस्मरणा द्विवाहसिद्धाग्निप्रव्रजिष्यन्वाऽअरेऽहमस्मात्स्थानादस्मि हन्त ते
साध्येष्वपि कर्मसु सहाधिकार एव । अतश्चोभयविधाग्निऽनया कात्यायन्याऽन्तं करवाणीति ।
निरपेक्षेषु कर्मसु पूर्तेषु जायापत्योः पृथगेवाधिकारः संपआपस्तम्बः
द्यते । तथा पुण्यानां फलेषु स्वर्गादिषु जायापत्योः
सहत्वं श्रयते-'दिवि ज्योतिरजरमारभेताम्' इत्यादि । पत्नी कौटुम्बिकधनस्वामिनी । दम्पत्योर्न विभागः। .
येषु पुण्यकर्मसु सहाधिकारस्तेषां फलेषु सहत्वमिति जायापत्योर्न विभागो विद्यते । पाणिग्रहणाद्धि बोद्धव्यं, न पुनः पूर्तानां भत्रनुज्ञयाऽनुष्ठितानां फलेष्वपि । सहत्वं कर्मसु । तथा पुण्यफलेषु । द्रव्यपरिग्रहे. ननु द्रव्यस्वामित्वेऽपि सहत्वमुक्तम्-'द्रव्यपरिग्रहेषु च षु च । न हि भतुर्विप्रवासे नैमित्तिके दाने स्तेय- न हि भर्तर्विप्रवासे नैमित्तिके दाने स्तेयमुपदिशन्ति' इति । मुपदिशन्ति *
सत्यम् । द्रव्यस्वामित्वं पल्या दर्शितमनेन न पुनर्विभा___ * बाल. व्याख्यानं यदि कुर्यात्समानंशान्' इति याज्ञवल्क्य
गाभावः । यस्माद्रव्यपरिग्रहेषु चेत्युक्त्वा तत्र कारणवचने द्रष्टव्यम् ।
मुक्तम्-'भर्तुर्विप्रवासे नैमित्तिकेऽवश्यकर्तव्ये दानेऽति(१) तैसं.६।२।१।१; कासं.२ ४१८ हि (वै) णाह्य (णह्य);
थिभोजन भिक्षाप्रदानादौ हि यस्मान्न स्तेयमुपदिशन्ति कसं.३८११ कासंवत्; मैसं.३।७।९ हि पारिणाह्य (वै पारेणध).
मन्वादयस्तस्माद्भार्याया अपि द्रव्यस्वामित्वमस्ति अन्यथा (२) शबा.१४।५।४।१.
स्तेयं स्यात्' इति । तस्माद्भर्तरिच्छया भार्याया अपि (३) शबा.१४।७।३।१-२.
द्रव्यविभागो भवत्येव न स्वेच्छया । यथा वक्ष्यति(४) आध.२।१४।१६-२०; हिध.२१८ फलेषु (क्रियासु)
२५४ स्मृचवत ; दात.१७९, १८० न विभागो (विभागो न) तुर्वि (र्तृवि) वासे+ स्त्रिया) त्तिके (त्तिक) यमु (यमित्यु) मिता.
(पाणि...मसु०) (द्रव्य...शन्ति०); सवि.३४४, ३५२ २०५२ लेषु + (च); अप.२।५२ (न हि...शन्ति०):२।१३६
स्मृचवत् : ३५३; व्यप्र.२५५, २५६ लेषु + (च): ४४१ न सर्व पठितम्। उ.२।१४।१ (पाणि...दिशन्ति०): २।२९।३ (जाया...पु च०); स्मृच.२६२, २६८ (पाणि...दिशन्ति.)
विरवत् , हारीतः : ५१० तथा...लेषु (तत्फलेषु) (न हि.... हारीतः, विर.६०७ न विभागो (विभागो न) (पाणि ... दिशन्ति०) गौतमः, बाल.२।११५: २।१२२ (पाणि... दिशंन्ति०) स्मृसा.८१,१५१स्मृचवतः सुबो.२०५२: विचि. दिशन्ति०) हारीतः; विम.५६ स्मृचवत समु.१२७.