________________
११४०४
व्यवहारकाण्डम्
-
-
(२) प्रतिलोमप्रसूता या इति अपकृष्टवर्णेनोत्कृष्ट- | मुक्तम् । तेन पितरि जीवत्यपि जीवद्विभागे क्लीबादयो वर्णा या परिणीता तत्पुत्रो न ऋक्थभाक, ग्रासाच्छादन- दायविभागिनो न भवन्ति ।
पापनागिना न भवन्ति ।
स्मच.२७० मिति तस्यैव यदि बान्धवाः सन्ति तदा तैासाच्छादन- । एवमशेषनिरंशकानां भरणे प्राप्ते कस्यचित्पर्यदासं मत्यर्थ देयं, बन्धनामभावे तु स्वयमेव तद्धनं गह्णीयात् । कुर्वन्नाह देवल: 'तेषां पतितवज्र्येभ्यो भक्तवस्त्रं प्रदीयते' यदा तु बान्धवैरपि अपिच्यमेव धनं प्राप्त, तदा ग्रासा- इति । पतितोत्पन्नस्यापि पतितत्वात्सोऽपि वय॑ः। निरंच्छादनमपि न ते तस्य दापयितव्या इति । विर.४९२ शकपुत्राणामंशग्रहणविरोधिक्लैब्याद्यभावेऽपि निरंशकपुत्रदेवल:
त्वेनैव पैतामहधनानहत्वे प्राप्ते तदपवादमाह देवलः अधर्म्यपुत्राः, क्लीबकुष्ठयादयः, पतिततज्जाः, मुन्याश्रमिणश्च
'तत्पुत्राः पितृदायांशं लभेरन् दोषवर्जिताः' इति । तत्पुत्रा दायानाः । पतितातिरिक्ता भर्तव्याः । तत्पुत्रा दायिनः ।
निरंशकपुत्राः अंशग्रहणविरोधिक्लैब्यादिदोषवर्जिताः पितृधर्मार्थ वर्जिताः पुत्रास्तत्तद्गोत्रेण पुत्रवत् ।
दाय शं पैतामहधनांश लभेरन्नित्यर्थः । न चेदं वचनं अंशपिण्डविभागित्वं तेषु केवलमीरितम् ।। पतितापत्यस्यापि पैतामहधनग्राहित्वं प्रापयति । तत्पुत्रा मृते पितरि न क्लीबकुष्ठ युन्मत्तजडान्धकाः।। इति सामान्येनाभिधानादिति शङ्कनीयम् । दोषवर्जिताः पतितः पतितापत्यं लिङ्गी दायांशभागिनः॥ इत्यनेन व्युदासत्वात् । पतितस्य पुमपत्यं पतितमेव तेषां पतितवर्जेभ्यो भक्तवस्त्रं प्रदीयते । भवति । तथा च वसिष्ठः 'पतितोत्पन्नः पतितो भवति तत्पुत्राः पितृदायांश लभेरन् दोषवर्जिताः॥ इत्याहुरन्यत्र स्त्रियाः। सा हि परगामिनी'। (वस्म. . (१) लिङ्गी प्रव्रजितादिः। पतितपदेन तत्सुतस्थाप्यु
। १३।५१,५२) इति ।।
स्मृच.२७२ पादानं पतितोत्पन्नत्वेन पतितत्वात् । दा.१०२ (४) मृते मृतेऽपीत्यर्थः । लिङ्गी अतिशयेन कपट(२) मृते पितरीति । मृते पितरि क्लीबादयो नांश- | व्रतचारी।
विर.४९० भागिन इति संबन्धः।
व्यक.१४४ (५) निरंशकानां पुत्रा औरसाः क्षेत्रजाश्च क्लैब्या. (३) मृते पितरि क्लीवादयो दायविभागिनो न दिदोषवर्जिता भागहारिणो न दत्तकादयः। पमा.५४५ भवन्ति । लिङ्गी नैष्ठिकवानप्रस्थादिक्षपणकपाशुपतादि. | (६) लिङ्गी अतिशयेन कपटवेशधारी। दोषो भागाश्चात्र विवक्षितः। मृते पितरीति विभागकालप्रदर्शनार्थ-नहताप्रयोजकः।
विचि.२०८ (१) दमी.८७; व्यम.५३; समु.१४०.
(७) पतितापत्यमिति पातित्यदशायामुत्पन्नः पुत्रः । (२) दा.१०२; ब्यक.१४४ पितरि न (न पितरि) यांश
+सवि.३६५ (याद); स्मृच.२७० पितरि न (न पितरि); विर.४८९
वृद्धहारीतः ४९०; रत्न.१५१ त: पतितापत्यं (तस्तदपत्यं च); विचि. साम्यो भर्तव्याः नासाव्यः । मुन्याश्रमिण : पाषण्डादयश्च २०८; व्यनि.; दात.१७२; सवि.३६५ पूर्वाधे (मृते न पितरि
भागानाः । क्लीबकुष्ठोन्मत्तजडादयः); ब्यप्र.५५९; व्यम.७४ रत्नवत् ; अपत्रा योषितश्चैव भतेव्याः साधुवृत्तयः । विता.४३६ रत्नवत् ; बाल.२।१४०, सेतु.६३, समु. निर्वास्या व्यभिचारिण्यः प्रतिकूलास्तथैव च ॥ १३० स्मृचवत् ; विच.०९.
नैव भागं वनस्थानां यतीनां ब्रह्मचारिणाम् । (३) दा.१०२ सुत्राः (सुनाः); व्यक.१४४; स्मृच.
पाषण्डपतितानां च न चावैदिककर्मणाम् ।। २७२; विर.४९०; स्मृसा. ५९ पू.; पमा. ५४५ क्त (क्तं);
लघुहारीतः रत्न.१५१; विचि.२०८ जेभ्यो (ोनां); व्यनि. क्तवस्त्रं प्र
नवयुवती विधवा भर्तव्या (कं तु प्रति); दात.१७२ दावत् ; सवि.३६६ उत्त. चन्द्र.
विधवा यौवनस्था वा नारी भवति कर्कशा। ७७ (=) विचिवत् ; व्यप्र. ५५९ क्त (क्तं) प्र (च) पुत्राः (त्सुताः); ब्यम.७४ पू.; विता.४३६ पमावत्, बाल.२११४०
आयुषः क्षपणार्थ तु दातव्यं जीवनं तदा ॥ क्त (क्तं) त्पुत्राः (त्सुताः); सेतु.६३ तेषां (एषां) त्पुत्राः * व्यप्र. स्मृचवद्भावः। + शेषं स्मृचवत् । (त्सुताः) शं (शा); समु.१३१; विच.७९ बालवत्. । (१) वृहास्मृ.७।२५८, २५९. (२) लहास्मृ.६५.