________________
दायभागः—दायानर्हाः
● आर्याणां शूद्रापुत्रो भर्तव्यः न दायाई । अनन्वयिनो धनं राजगामि ।
कामतश्च शूद्रावरोधजस्य भ्रातुरंशं संमानमात्र प्रेते पितरि दशुः शुश्रूषुश्चेत् ।
अनन्वयिनः सर्व राजा हरेत्, तदनुज्ञया त्परिणेतु जायते । वावरोधज इत्येके ।
अभ्रातृस्तु दुहितृतत्सुताभावे सर्वभाक् स्याद् राजानुशया, बृहस्पतिवचनादेव । । विश्व. २।१३८ अनपत्यस्य शुश्रूषुर्गुणवान् शूद्रयोनिजः । लभेताजीवनं शेषं सपिण्डाः समवाप्नुयुः ॥ (१) वर्तनोचितकृष्याचे कवितव्यमित्यर्थः । निगुणस्य अन्तेवासिविधिना वृत्तिमूढं भक्तादिकं पादशुश्रूपया देयम् ।
दा. १४१
(२) अपरिगृहीतासु इत्यधिकारादनूढापुत्रविषयमेवत् । ०पिर. ५१६
(३) अनपत्यस्य पितुस्त्रैवर्णिकं पुत्रशून्यस्य । X विचि. २२६
१४०३
जयने द्वयोरप्यक्रमोदात्वं तयोः सगोत्रात् नियुक्तादुत्पन्नः क्षेत्रजः पुत्रो नाईति धनम् । +दा. १०३ (२) अक्रमेण वर्णकमजन्यक्रमातिक्रमेण योढा तस्याः सुतोऽक्रमोढासुतः । सगोत्रात्त्र्यपेक्षया समान गोत्रा+ अप. २।१४०
(३) तथा प्रव्रज्यावसितः स्वीकृतचतुर्थाश्रमत्यागी यो भवेत्। तेषु अकमोडासुतादिषु । ऋ प्राप्तुं नार्हति ते ऋक्थान इत्यर्थः । स्मृच. २७१ (४) अक्रमोढासुतोऽत्र नानावर्णानां कन्यानां विवाहे यः क्रमः शास्त्रीयः, तदुलनेन विवाहितायामसवर्णायामुत्पन्नः । विर. ४९२ प्रेतिलोमप्रसूता या तस्याः पुत्रो न रिक्थभाक् । प्रासाच्छादनमत्यन्तं देयं तद्बन्धुभिर्मतम् । वैन्धूनामप्यभावे तु पितृद्रव्यं तदाप्नुयात् । अपित्र्यं द्रविणं प्राप्तं दापनीया न बान्धवाः ॥
(१) तद्बन्धुभिर्निरंशकबन्धुभिस्तत्पितृद्रव्यग्राहिभिग्रसाच्छादनं देयमिति मन्वादीनां संमतमित्यर्थः । अपिव्यमित्यादेरयमर्थः । निरंशकपितृद्रव्यं तद्बन्धुभिरनासं राशा तन्धवो भरणाय न दापनीया इति । एतदुक्तं भवति। निरंशकं पिव्यधनं ग्राहकवान्धवानामनावश्यक निरंशकभरणमिति । स्मृच. २७१-२७२
कात्यायनः
अमोदगोपवावखितप्रतिलोमजा दायानदीः पितृस्यादभव्याः अवन्द्र राजगामि ।
अक्रमोढासुतञ्चैव सगोत्रायस्तु जायते । प्रव्रज्यावसितश्चैव न रिक्थं तेषु चार्हति ॥ (१) हीनवर्णस्त्रीपरिणयनानन्तरं उत्तमवर्णस्त्रीपरि
* स्मृसा., बिता. विरगतम् । * विगतम्। (१) विश्व. २।१३८.
(२) दा. १४१ अप. २०१२८ . १५२ विर. ५३६० सा.६५ () न. १४२६ विषि. १९६० व्यनि. स्मृचि. ३४; व्यम. ४५ ता (त) मवा (ममा); विता. ३२७ योनि (जो यदि) मु. १३० ता (त) विच. १००.
(३) दा. १०३. अप. २११४० द्यस्तु (चश्च); व्यक. १४४ वस्तु (पश्च) चार्हति ( कर्हिचित् ); स्मृच. २७०; विर. ४९१ [व] स ( स तु (च) सा.५९ चाईति (क) पमा. ५४६ अपवत्; विचि. २०८ द्यस्तु (याश्च) शेषं स्मृसावत् चन्द्र.७७ चस्तु (यश्च ) शेषं स्मृसावत्; व्यप्र.५६० अपवत् व्यउ. १५० अपवत् ; विता. ३२७,४३२ चन्द्रवत् ; सेतु. ६२-६४ चन्द्र समु. १४० सा विच ७९
स्मृसावत्.
+ व्यप्र. दागतम् ।
÷ विचि, अपगतं स्मृचगतं च । (१) दा. १०३ सूता या ( सूतो यः) मत्यन्तं ( मात्रं तु तद्व (ह) व्यक. १४४ता या (लायाः ) निर्म (भि: स्मृ); स्मृ २७१ उत्त. ; विर. ४९१ त्यन्तं ( त्यर्थ); रत्न. १५१ ता या (ताया:) व्यम. ५६० ता या (ताबा) मध्यन्तं (मा) मंतम् (र्मितम् ) व्य१५० रिव (दाय): व्यम.७२ रामवद विता. ३२८ मत्यन्तं ( पर्यन्तं ) शेषं रत्नवत् : ४३२ रत्नवत्; सेतु. ६४ पू., रत्नवत्; समु.१३० पू. १३१ उत्त.
(२) दा. १०३-१०४ पितृ (प) अयं विगं (स्वयं तद्धनं); व्यक. १४४ भावे (लाभे) पितृ (पित्र्यं) द्रविणं (तद्धनं); स्मृच. १७१ द्रव्यं तदा (द्रव्यमना) प्राप्तं (मास) वि२.४९१ पितृ (पित्र्यं द्रविणं (तद्धनं); व्यप्र. ५६० दावत् ; व्यउ. १५० द्रव्यं तदा ( धनमवा) शेषं विरवत्; विता. ३२८ - भावे (लाभ) पिता (पित्र्यं द्रव्यमवा) द्रविणं (तद्धनं समु. ११२ तदा द्रम्यमना) अपित्र्यं द्रविणं (न पिप्यं तद्धनं) इविर्ण (तद्धनं) बान्धवाः (बन्धवः).