________________
१४०२
व्यवहारकाण्डम् आढकांस्तु चतुस्त्रिंशच्चत्वारिंशत्पणांस्तथा। तत्पिण्डदाः श्रोत्रिया ये तेषां तदभिधीयते ॥ प्रतिसंवत्सरं साध्वी लभेत मृतभर्तृका ।। उत्तमर्णाधमणेभ्यः पितरं त्रायते सुतः ।
जीवनमात्रसाधनधनधान्यस्य स्वल्यत्वे इयत्तामाह अतस्तद्विपरीतेन नास्ति तेन प्रयोजनम् ॥ नारदः-आढकानिति । आढको नामाष्टोन द्विशतप्रस्थपरि- तेया गवा किं क्रियते या न धेनुर्न गर्भिणी । मितो धान्यसंचयः। पणः कार्षापणः। स च व्यावहारि- कोऽर्थः पुत्रेण जातेन यो न विद्वान्न धार्मिकः ॥ काशीतिभागस्य स्थाने क्वचिद्देशे प्रवर्तते । तेन यत्र देशे शास्त्रशौर्यार्थरहितस्तपोज्ञान विवर्जितः । । पणो न प्रवर्तते तत्र व्यावहारिक निष्काशीतिभागं लभते। आचारहीनः पुत्रस्तु मूत्रोच्चारसमस्तु सः ॥
__ स्मृच.२९३ . (१) अगुणवान् पितुर्दृष्टादृष्टकार्योपयोगिगुणरहितः। - अनियोगजः क्षेत्रजो दायानह :
तथा चानन्तरमुक्तं तेनैव 'उत्तमर्णाधमाभ्यां इत्यादि। अनियुक्ता तु या नारी देवराजनयेत्सुतम् । उत्तममृणं ऋषिदेव पितृणामृणं, अधममृणं धनिकहस्ताद्जारजातमरिक्थीयं तमाहुर्ब्रह्मवादिनः ।। गृहीतमृणं, यथा मत्रपुरीषे स्वकीयोदरान्निगतेऽप्यत्यन्त
अनियुक्तायाः स्वेच्छया देवराजातो जारजातः हेयभूते तथैव विद्यादिरहितः सूनुसैरसोऽपि हेयभूत इति न रिक्थभाक् । नापत्यं तयोः पित्रोः, प्रत्यवायो दण्डश्च । मूत्रपुरीपोच्चारसम इत्युक्तम् । . स्मृच.२७१ अन्यजातो दूरत एव।
नासं.१३३८४ (२) अगुणवान् अग्रिमवाक्यखण्डे व्यक्तः । तत्पिव्यभिचारिणी भर्तव्या
ण्डदाः अगुणवाासाच्छादनदातारः। विर.४८७ व्यभिचारे स्त्रिया मौण्डयमधःशयनमेव च।
सानिया रायनमेव च। (३) तपिण्डदाः धनिपिण्डदाः । अत एव श्रोत्रिया कदन्नं च कुवासश्च कर्म चावस्करोज्झनम् ।।
इत्युक्तम् । अगुणवान् गुणविरुद्धदोषवान् अगुणवद्जीवति पितरि, पत्यो, स्वामिनि च सुतः, भार्या, दासश्च
ग्रासाच्छादनदातार इति रत्नाकरः । एतन्मतेऽपि सुतरां धनानधिकारी धनि पिण्डदातृत्वं प्रतीयते ।
दात.१७२ अधनात्रय एवैते भार्या दासस्तथा सुतः ।
(४) अयमर्थः । पित्रादेरौदेहिककर्मणः कर्ता यत्ते समधिगच्छन्ति यस्यैते तस्य तद्धनम् ॥
सुतोऽसंस्कृतोऽपि वरः श्रेष्ठो, वेदपारगोऽप्यपरो न वर
___व्यप्र.५६१ ... बृहस्पतिः 5. सवर्णाजा अपि सदोषा अधार्मिकाः पुत्रा दायानहर्हाः (१) दा.१००-१०१; व्यक.१४४ स्तद्वि (स्तु वि); सवर्णाजोऽप्यगुणवान्नाहः स्यात्पैतृके धने । स्मृच.२७१ णेभ्यः (भ्यां) स्तद्धि (स्तु वि); विर.४८७
रत्न.१५१ स्तद्वि (स्तु वि) नास्ति तेन (तेन नास्ति); व्यनि. * व्याख्यानं स्थलादिनिर्देशश्च (पृ.१०९९) इत्यत्र द्रष्टव्यः। व्यत्र.५६१; व्यम.७३ रत्नवत्; बाल.२।१३५ (पृ.२१९) - व्याख्यानं स्थलादिनिर्देशश्च (पृ.८३४) इत्यत्र द्रष्टव्यः। व्यकवत्; समु.१३१ स्मृचवत्. (१) स्मृच.२९३ कांस्तु (कास्तु) स्त्रिंशच्च (विशच) पणां
(२) दा.१०१; व्यक.१४४ धेनुः (दोग्नी); स्मृच.२७१ (पणा) भेत (भते); सवि.४१०; समु.१४१.
व्यकवत् विर.४८७ पुत्रेण जातेन (तेन तु पुत्रेण); रत्न.१५१ : (२) नासं.१३१८४ ब्रह्म (धर्म); नास्मृ.१५/८४,८५; व्यनि. न धेनुर्न (धेनुर्न च); व्यप्र.५६१: विता.४३३ नृप्र.३४.
उत्त.; समु.१३१ व्यकवत्. - (३) दा.१००; व्यक.१४४ ा (ण) श्री (क्षे) षां तद (३) दा.१०१ ज्ञानवि (विज्ञान); व्यक.१४४ र्थ (दि) स्तु (षामन्व); स्मृच.२७१ पू; विर.४८७; रत्न.१५१ तदभि | सः (स्मृतः); स्मृच.२७१ स्तु सः (स्मृतः) शेषं दावत; विर. (तत्तु वि); विचि.२०६ पिण्डदाः (त्सपिण्डा:) तेषां तदमि ४८७, रत्न.१५१ स्मृचवत्; व्यनि. शौ (का) शेष स्मृचवत् (धनं तेषां वि); व्यनि. र्णा (ण); दात.१७२; व्यप्र.५६०; दात.१७२ र्थ (दि) शा (दा) कात्यायनः; व्यप्र.५६१ स्तु सः व्यम.७३ र्णा (ण) तदभि (तत्तु वि); विता.४३३ रत्नवत् (स्मृतः) विता.४३३ व्यप्रवत् सेतु.६३ दातवत् ,.कात्यासमु.१३१. रत्नवत् ; विच.८०........ ... यनः; समु.१३१ स्मृचवत् विच.८० दातवत्, कात्यायन,
इति।