________________
दायभाग:-दायानहाँः
१४०१
नारदः
(७) औपपातिको विनाशकः अनिष्टश्चाभियुक्तश्च । पितृद्विट्पतितषण्ढादयो दायानर्हाः
नाभा.१४/२० 'पितृद्विद पतितः षण्ढो यश्च स्यादौपपातिकः । (८) अपयात्रितः राजद्रोहाद्यपराधेन बन्धुभिर्घटस्फोऔरसा अपि नैतेंऽशं लभेरन क्षेत्रजाः कुतः ।। टादिना बहिष्कृत इति मदनः । व्यवसायार्थ नावादिना (१) पितृद्विट् पितृद्वेषी। उपपातकमपपातः, तद्यक्त समुद्रमध्ये द्वीपान्तरं गत इति तु युक्तम् । 'द्विजस्याब्धौ औपपातिकः।
अप.२।१४०
तु नौयातुः शोधितस्याप्यसंग्रहः' इति तस्य कलौ संसर्ग(२) अपपात्रितः राजवधादिना दोषेण बान्धवैर्यस्य
निषेधात् । राजद्रोहादौ घटस्फोटबहिष्कारयोरविधानाच्च। घटापवर्जनं कृतम् । xव्यक.१४४
व्यम.७३ (३) आवपातिकः अवपातितः 'आवपातिकस्य
(९) औषधाद्दोषनाशे भागोऽस्त्येव पितद्विषेऽपि ऋक्थपिण्डोदकानि निवर्तन्ते' इति शङ्खलिखितस्मरणात् ।।
| पैतामहे भाग एव । स्वाम्यसाम्यात् । यः पुत्रान्तरे स्नेहअवपातितस्य महान
कामादिना पितैव पुत्रं द्वेष्टि तत्पुत्रो लभेतैव भागम् । स्मृच.२७०
विता.४३२
महारोगिजडोन्मत्तादयो दायानीं भर्तव्याः । दायानहीं. (४) पितरं यो द्वेष्टि स पितद्विट , द्वेषश्च पितरि
णामपत्यानि निदोषाणि दायाहा॑णि ।। जीवति मारणादिफलः, मृते तु तदुद्देशेनोदकाद्यदान
'दीर्घतीव्रामयग्रस्ता जडोन्मत्तान्धपङ्गवः। रूपः । अपपात्रितः राजवधादिदोषेण. कृतघटापवर्जनः,
भर्तव्याः स्युः कुलस्यैते तत्पुत्रास्त्वंशभागिनः ।। प्रकाशकृता तु औपपातकीति पठित्वा उपपातकैर्यक्त
दीर्घ राजयक्ष्मादि, तीवं कुष्ठादि, भर्तव्याः पोषइति विवृतम् ।
विर.४८९ णीयाः । कुलस्य भ्रात्रादेः ।
विर.४८९ - (५) पितृद्विट् पितरि जीवति तत्ताडनादिकृत् , मृते
याः पत्न्यो विधवाःसाध्व्यो ज्येष्ठेन श्वशुरेण वा। तु तच्छाद्धादिविमुखः। औपपातिकः उपपातकैः संसृष्टः।
गोत्रजेनापि धान्येन भर्तव्याश्छादनाशनैः ।। दात.१७२
(१) रक्षणादिसमर्थेषु श्वशुरादिषु अविभक्तधनग्राहि(६) पितृद्वेषो नामासौ मम पिता नेत्येवंरूपः, अन्य- |
षु सत्सु तैरेव गृहीतधनैर्भरणं कार्यम् । धनग्राहिणेति था पितुः पक्षपाते पुत्राणां द्वेषसंभवे तत्र भागस्य विहित
सर्वत्र ज्येष्ठादौ शेषो द्रष्टव्यः। धनग्रहण निमित्तत्वात्वात् ।
सवि.३६४ द्भरणस्य ।
स्मृच.२९२
(२) अविभागे तु नारदः- यावत्य इति । एवं - रत्न. व्यकवत् । -- (१) नासं.१४।२० षण्ढो(पण्डो); नास्मृ.१६।२१ मिता.
मा संसृष्टा अपीति विज्ञानेश्वरादयः। न त्वपरार्कगौडादयः। २११४०; दा.१०३ नासंवत्; अप.२।१४०; व्यक.१४४;
विता.३९८ स्मृच.२७० दौप (दव); विर.४८९ षण्ढो (पण्डो) दोपपातिकः (१) नासं.१४।२१ लस्यै (टुम्ल्याः ); नास्मृ.१६।२२ (दपपात्रितः); पमा.५५४ मपा.६८२; रत्न.१५०; विचि. - लस्यै (ले चै); अभा.४८ स्ता...गवः (स्तमकान्धबधिरोऽपि
२०८ विरवत् दात.१७२ नासवत् सवि.३६४ | वा) प.; विर.४८९, रत्न.१५० जडोन्मत्तान्ध (ये जडोन्मत्त); पण्डो (पण्डो) दोपपातिकः (दवपातितः) नैतेंऽश(नैवांशं); चन्द्र. | विचि.२०८; चन्द्र.७७ त्पुत्रा (त्सुता); व्यम.७३ रत्नवत; ७७ पण्डो (पण्डो) दोपपातिक: (दपपातितः); वीमि.२।१४०; विता.४३२ (क) र्घ (घ) त्पुत्रास्त्वंशभागिनः (त्सुता भागहाव्यप्र.५५८; ब्यउ.१४९; ब्यम.७३ दौपपातिकः (दपया- | रिणः) शेष रत्नवत्; समु.१३१ रत्नवत्: विच.८.न्ध (दि). त्रितः); विता.४३१-४३२ नैऽशं (नैवैते) शेषं व्यमवत; (२) स्मृच.२९२, रत्न.१५३ याः...व्यो (यावत्यो बाल.२।१३५ (पृ.२२१,२३९); सेतु.६३ नासंवत् समु. विधवा नार्यो) वा (च) धा (वा); ब्यप्र.५१६ याः पत्न्यो १३० षण्ढो (पण्डो) दोपपातिकः (दपपात्रितः) लभे (भजे); (यावत्यो) धा (वा); विता.३९८ याः...व्यो (यावत्यो विच.७८. .
| विधवा नायों) पि धा (थ वा); समु.१४१ व्यप्रवत्. ..