________________
१४००
व्यवहारकाण्डम् सुताश्चैषां प्रभतव्या यावद्वै भर्तृसात्कृताः ॥ । कूलाः स्वातन्त्र्यवृत्तयस्तथैव निर्वास्याः। चशब्दात् स्त्री(१) औरसक्षेत्रजादयस्तु पुत्राः पङ्ग्वादीनामपि धनोचिता एवेत्यभिप्रायः।
विश्व.२।१४६ निर्दोषाः सन्तो भागहारिण एव । क्लीबस्यापि क्षेत्रजाद- (२) क्लीबा दिपत्नीनां विशेषमाह----अपुत्रा इति । यो भवन्त्येव । सुताश्चैषां प्रभर्तव्याः दुहितरश्च पुत्रिकाः एषां क्लीबादीनामपुत्राः पल्यः साधुवृत्तयः सदाचारापङ्ग्वादीनां तद्रिक्थग्राहिभिः प्रकर्षेण ग्रासाच्छादनादिना श्चेद्भर्तव्या भरणीयाः। व्यभिचारिण्यस्तु निर्वास्याः। भर्त्तव्याः, यावदुचितभर्तृभिः संयोजिताः, तैश्च गृहाधि- प्रतिकलास्तथैव च निर्वास्या भवन्ति । भरणीयाश्चाव्यपत्येन सत्कृताः।
विश्व.२।१४५ भिचारिण्यश्चेत्, न पुनः प्रातिकूल्यमात्रेण भरणमपि न (२) क्लीबादीनामनंशित्वात्तत्पुत्राणामप्यनंशित्वे प्राप्ते कर्तव्यम् ।
+मिता. इदमाह-औरसा इति । एतेषां क्लीबादीनामौरसाः क्षेत्रजा (३) कन्यकास्तु पतितोत्पन्ना अपि पोष्या विवाहवा पुत्रा निर्दोषा अंशग्रहणविरोधिक्लैब्यादिदोषरहिता यितव्याश्च । यदाह वसिष्ठः- 'पतितोत्पन्नः पतितो भवभागहारिणोंऽशग्राहिणो भवन्ति । तत्र क्लीबस्य क्षेत्रजः तीत्याहुरन्यत्र स्त्रियाः सा हि परगामिनी' इति । अप, पुत्रः संभवत्यन्येषामौरसा अपि । औरसक्षेत्रजयोर्ग्रहण- (४) एषां निरंशकानां अपुत्रा योषितः परिणीताः मितरपुत्रव्युदासार्थम् । क्लीबादिदुहितृणां विशेषमाह -- स्त्रियः सदाचारा निरंशकपितृद्रव्यग्राहि भिरेव निरंशकसुताश्चैषामिति । एषां क्लीबादीनां सुता दुहितरो याव- भरणप्रकारेणैव भर्तव्याः। व्यभिचारिण्यो भर्तृप्रतिकूलाच द्विवाहसंस्कृता भवन्ति तावद्भरणीयाः चशब्दात्संस्का- गृहाबहिष्कार्याः। अत्रासाधुवृत्तयो निर्वासिता न भर्तव्याः। यांश्च ।
मिता. प्रतिकूलास्तु निर्वासिता भर्तव्याः। स्मृच.२७३ (३) तत् द्वापरादिविषयं मन्तव्यम् । कलौ क्षेत्रज- (५) प्रतिकूला इत्यत्र प्रातिकूल्यं विषप्रयोगादिकारिपुत्र निषेधात् । सुताः कन्यकाः । एषां निरंशकानाम् । त्वं विवक्षितं, न तु कलहमात्रकारित्वम् । विर.४८९ भर्तव्या निरंशकपुत्रद्रव्यग्राहिभिः निरंशकभरणप्रकारेण । (६) क्षतवृत्तास्तु गृहादहिनिष्कासनीयाः। न च यावज्जीव मिति । अस्यापवादो 'यावद्वै भर्तसात्कृताः' | भरणीयाः । पोषकप्रातिकूल्यमात्रे तु निष्कासनीया एव, इति । यावद्विवाहसंस्कृता भवन्ति तावदेवेत्यपवादभावः | पोषणं तु कर्तव्यमेवेति वृद्धाः । एवमपुत्रऋक्थग्राहित्वेन स्यार्थः।
xस्मृच.२७२-२७३ | वक्ष्यमाणानां पत्न्यादीनां संसृष्टादीनां च दायानहता(४) पतितौरसाः पर्वोत्पन्ना एव । अन्यौरसा उत्तर- पादकधर्मयोगित्वे तद्रिक्थभाक्त्वं नेति ज्ञातव्यम् । याज्ञ जा अपि ।
विचि.२०७ वल्क्येन 'पत्नी दुहितरश्थे'त्यादिकमभिधाय तदपवादेन दायानर्हाणां साध्व्यो भार्या भर्तव्या नेतराः 'क्लीबोऽथ पतितस्तजः' इत्यभिधानात् । रत्न.१५२ अपुत्रा योषितश्चैषां भर्तव्याः साधुवृत्तयः ।। (७) द्वितीयेन (चकारेण) सुरापानादिकारिण्य इति निर्वास्या व्यभिचारिण्यः प्रतिकूलास्तथैव च ॥ समुच्चीयते । एवकारेण भर्तव्यत्वं व्यवच्छिनत्ति । वीमि. (१) अव्यभिचारिण्योऽपि स्त्रीधनाद्यवष्टम्भेन प्रति- व्यभिचारिणी मर्तव्या, साध्व्यास्त्यागे तस्यास्तृतीयभाग
हरत्वम् * अप., पमा., मपा., वीमि., व्यप्र. मितागतम् । x सवि. स्मृचगतम् ।
हृताधिकारां मलिनां पिण्डमात्रोपजीविनीम | (१) यास्मृ.२।१४२, अपु.२५६।२९; विश्व.२११४६ | परिभूतामधःशय्यां वासयेव्यभिचारिणीम || मिता. दा.१०४; अप.; व्यक.१४४; स्मृच.२७२; आज्ञासंपादिनी दक्षां वीरतूं प्रियवादिनीम् । विर.४८९; स्मृसा.५९ श्चैषां (श्चैव); पमा.५४६; मपा. त्यजन्दाप्यस्तृतीयांशमद्रव्यो भरणं स्त्रियाः । ६८३; रत्न.१५२; विचि.२०७ स्मृसावत् व्यनि. मनुः; चन्द्र.७७ वीमि.; व्यप्र.४९६,५६०; न्यउ.१५०, ब्यम. मपा., व्यम. मितागतम् । ७४; विता.४३१: ४५० पू.; बाल.२।१३५ (पं.२३९);
* व्याख्यानं स्थलादिनिर्देशश्च (पृ.१०८६,१०८७) इत्यत्र सेतु.६५, समु.१३१; विच.८१; दच.३९ (1) पू. द्रष्टव्यः ।