________________
१३९८
व्यवहारकाण्डम्
ममु.
नैतत् । यतः संभावितस्वातन्त्र्यस्य पितृस्थानीयस्य | ग्भूतं स्वार्थव्ययं पितृधनात्क निष्ठेभ्यस्तावददत्वा ने ज्येष्ठस्यापि दोषं वदता ज्येष्ठपरतन्त्राणां कनीयसां कुर्वीत । ज्येष्ठ इति तत्कुटुम्बव्ययचिन्ताकारिपरम् । पुत्रस्थानीयानां दण्डापूपिकनीत्या सतरां दोषो दर्शित
मवि. एव ।
+मिता.२।१२६ (३) अपतिता अपि ये भ्रातरो द्यूतवेश्यासेवादि(३) विनिकुर्वीत लुप्तभागानल्पभागान्वा कर्तुं यतेत। विकर्मासक्तास्ते ऋक्थं नार्हन्ति । न च कनिष्ठेभ्योअज्येष्ठो ज्येष्ठोचिताभिवादनाद्यनहः । एवं च ज्येष्ठ ऽननुकल्प्य ज्येष्ठः साधारणधनादात्मार्थमसाधारणधनं इत्यभिधानान कनिष्ठानां लुब्धत्वकरणेऽभागत्वमिति |
(४) यौतकं तेभ्यः पृथक्कृत्य कल्पितं द्रव्यं, यु
xमवि. ग्राह्यम् । . (४) यो ज्येष्ठो भ्राता लोभात्कनीयसो भ्रातन वञ्चयेत्स
मिश्रणे युधातुपाठात् । हलायुधस्तु यौतकं भार्यालङ्काराज्येष्ठभ्रातृपूजाशून्यः सोद्धारभागरहितश्च राजदण्डथश्च
दीत्याह ।
विर.४५८
(५) श्रौतस्मातकर्मानधिकारिणो विकासक्ताश्च स्यात् ।
ममु. विकर्मस्था भ्रातरो दायानहींः। कनिष्ठेभ्योऽइत्ते यौतकनिषेधः।
भागान: इति भावः।
व्यप्र.५६१ सर्व एव विकर्मस्था नाहन्ति भ्रातरो धनम् । (६) गुणवत्पुत्रान्तरसत्वे दुवृत्तस्यांशानहतामाह न चादत्वा कनिष्ठेभ्यो ज्येष्ठः कुर्वीत यौतकम॥ मनु:-सर्व इति ।
व्यम.७३ (१) विकर्मस्थाः प्रतिषिद्धाचरणाः अनादेशकृता (७) कनिष्ठेभ्यो भागं अदत्वा ज्येष्ठः स्वदुहितुः अकृतदारा दासीभार्याः । पतितस्य पृथक् प्रतिषेधात् स्त्रीधनं न कुर्वीत ।
नन्द. अभ्यासे वर्तमानानामेषां प्रतिषेधः । न चादत्वा उप
याज्ञवल्क्यः युक्तं एषां धनादानीयमङ्गीकृत्य यदि यौतकं यां वृद्धि पतितक्कीबजात्यन्धादयो दायानीं भर्तव्याः नयेत् । कुटुम्बार्थे चानुतिष्ठमानानां तेषामन्येषां भ्रातृणां
क्लीबोऽथ पतितस्तज्जः पङगुरुन्मत्तको जडः। . संबन्ध्युपविष्टं स्थापयेद्यदा ते वक्ष्यन्ते कुतस्तद्धनमिति तदा अन्धोऽचिकित्स्यरोगाद्या भर्तव्याः स्युनिरंशकाः॥ मुलं दर्शयिष्यामीति तादृशं वृद्धिसहितमपि सर्वेषामपि (१) य एव तु धनभाक् स्यात्, तेनैव भ्रातरस्तत्सुदापयेत् । यदि तु तस्मिन्नेव काले भ्रातृणां दर्शयेदिदम- ताश्चैवंरूपाः- पतितः तत्सुतः क्लीवः पङ्गुरुन्मत्तको धिकं दृश्यते तद्यथांशं गृह्णीताहमपि स्वतस्तत्पथक्कृत्य जडः। अन्धोऽचिकित्स्यरोगी च भर्तव्यास्तु निरंशकाः। वद्धिं नेष्यामीति तदा नास्ति तेषां भागस्तस्यैव तद्यौत- भाच. मविगतम् । कम्।
मेधा । (१) यास्मृ.२११४०अपु.२५६।२७ कीबो...ज्जः
' (पतितः तत्सुतः कीबः) स्युनि (तु नि); विश्व.२११४४ गाद्या (२) विकर्मस्थाः ब्राह्मणाः सन्तो गोरक्षणशूद्रसेवा ।
(गी च) शेषं अपुवत् मिता. दा.१०२ पूर्वार्ध अपुवत्, था दिकुवृत्तिपराः। न चेति । यौतकं पित्रादन्यत्कृतं पृथ
। (ों) स्युनि (ते नि); अप.स्युनि (तु नि); व्यक.१४४ अपुवत + पमा., विता. मितागतम् । x मच. मविगतम् ।। स्मृच.२७१ त्स्य (स); विर.४८८ त्स्य (स) शेषं अपुवत (१) मस्मृ.९।२१४; दा.१०१ पू.; अप.२।११६ पू.: पमा.५४४; मपा.६८१ गाथा (गश्च); रत्न.१५०; विचि. २।१४० उत्तरार्धे (दीर्घतीव्रामयग्रस्ता जडोन्मत्तान्धपङ्गवः); २०७ स्मृसावत्; व्यनि. कीबो...जः (पतितः कुत्सितः व्यक.१४३ पू., १४० उत्त.; स्मृच.२७१ पू.; विर.४८५ क्लीबः) गाथा (गी च) स्युनि (तु नि); स्मृचि.३१ लीवो...ज्ज: पू., ४५७ उत्त.; स्मृसा.५८ पू., रत्न.१५१ पू. विचि. (पतितस्तत्सूनुक्लीब) त्स्य (स) स्युनि (तु नि); नृप्र.२० चतुर्थ२०६ पू. व्यनि. पू.; चन्द्र.७७ विक (विध) पू.; व्यप्र. पादः, सवि.३६६ मच.९।२०२ द्या (तो) स्युनि (च नि); ५६१ पू.; व्यम.७३ पू.; विता.४३३ पू. सेतु. ६३ पू., चन्द्र.७६ स्मृसावत्, वीमि. स्युर्नि (ते नि); व्यप्र.२६८ याज्ञवल्क्यः ; समु.१३१ पू.: १२८ उत्त.; विच.७८ पू., चतुर्थपादः:५५८, ब्यम.७३ मपावत् विता.४३१ तस्तज्जः याज्ञवल्क्यः .
(तः खलः) त्स्य (स) या (र्ता); सेतु.६३ दावत्, मनुः १(अना ......नयेत्०),
| समु.१३१ अपवत् ; विच.७८-७९ दावत, मनुः.