________________
दायभागः-दायानर्हाः
१३९७
धर्मपत्नीष्वौरसो. न चानढयोर्जातानामौरसलक्षणमस्ति । दत्तं तदा विभागकाले भ्रातुभिर्न दातव्योंऽश इत्येतत्परं उक्तं च 'अनियुक्तासुतश्चैवे'त्यादि। अधातुजायाविषय- पित्रा न दत्तेऽशभाक्त्वमस्त्येव । मपा.६५८-६५९ मेतत् । तत्र किल नियोगे विहतेऽनियुक्तासुत इति प्रति- । (१२) एतत् अशुश्रुषुविषयम् । व्यनि. षेधेऽपि तद्विषया बुद्धिरुपजायते । अत्राप्यस्ति तर्हि । (१३) अत्यन्तनिर्गुणऊढशूद्रापुत्रोऽपि न पितृऋक्थजातमात्रेष्विति । तस्मात्परस्त्रीषु नियोगेन विनाऽनियुक्ता- भागभागिति पारिजातः ।
विचि.२२६ सुताः सर्वेषां च तेषां प्रजीवनमुक्तम् । मेधा. (१४) पुत्रकर्तृकविभागे तु गुणहीनः शूद्रापुत्रो न
(२) तदपि जीवता पित्रा यदि शुद्रापुत्राय किमपि दायभागित्याह- ब्राह्मणेति । पितृतः प्राप्तधनस्य तस्य प्रदत्तं स्यात्तद्विषयम् । मिता.२।१२५ नांशोऽन्यथैकांश इत्युक्तम् ।
मच. (३) अनेन रिक्थभागित्वमेव निषिद्ध तत् पित- (१५) इति मनुवचनं, तत् पितुप्रीतिदत्तधनसद्भावप्रसादलब्धधनदशमांशत्वे सतीति विज्ञेयम्। +दा.१४१ | विषयमिति दाक्षिणात्याः । निर्गुणापरिणीतशूद्रापुत्रविषय
(४) इति, तत्पितृप्रसादलब्धे धने सति विभागं प्रति मिति तु पौरस्त्याः । तन्मन्दम् । 'यदेवास्य' इत्यादिवाक्यनिषेधति । अन्यथा शद्रापुत्र प्रति विभागविधिरनर्थकः शेषोपात्तव्यवस्थामपहायानुपात्तसगुण निर्गुणव्यवस्थायाः स्यात् ।
कल्पयितुमनहत्वात् । अपरिणीतशूद्रापुत्रभागस्य च (५) यदा पिता प्रसन्नः शूद्राय पुत्राय ददाति तदा दासप्रस्तावेऽमिधास्यमानत्वात्प्राच्येव व्यवस्था सस्था। दशममंशं दद्यादित्यर्थः । . व्यक.१५२
व्यप्र.४६६ : (६) एतदुक्तं भवति शूद्राशंद्रभ्रात्रोरनेकत्वेऽपि
(१६) किमयं दशमोऽशः शूद्रापुत्राय देयः १ नेत्याहविवाहशून्यशूद्रापुत्र ऋक्थं नार्हति । अशद्र एव सर्व ब्राह्मणक्षत्रियविशामिति ।
नन्द. गृह्णीयादिति ।
स्मृच.२६३
__ ज्येष्ठोऽपि भ्राता भ्रातृवञ्चको दायानहों दण्डाईश्च (७) पितृदत्तं त्वधिकमपि लभ्यत एवेत्याह- ब्राह्म
यो ज्येष्ठो विनिकुर्वीत लोभाभ्रातृन्यवीयसः । णेति । न रिक्थभाक दशमांशाधिकरिक्थभाक् । तदेव
सोऽज्येष्ठः स्यादभागश्च नियन्तव्यश्च राजभिः ।। धनमधिकं लभ्यम्।
मवि. (१) विनिकारो राजपूजादिष्ववज्ञा, परधनवञ्चनम् । . (८) एवं च पूर्वोक्तविभागनिषेधाद्विकल्पः स च
अज्येष्ठो बन्धुवत्पूज्य इत्युक्तम् । न सर्वेण सर्वज्येष्ठवृत्तिगुणवदगुणापेक्षः। अथवाऽनूढशूद्रापुत्रविषयोऽयं दशम- |
निषधोऽभागकत्वं च ज्येष्ठांशानहत्वं, नियन्तव्यः अविशेभागनिषेधः।
म. षोपदेशात् वाग्दण्डधिग्दण्डाभ्याम् । धनदण्डश्चार्था(९) अत्र लक्ष्मीधरः । यदा पिता प्रसन्नः शूद्रा- नुरूपेऽपराध ।
xमेधा. पुत्राय ददाति, तदा दशमांशमेव दद्यादिति । तेन तन्मते (२) ननु मनुना ज्येष्ठस्येव समुदायद्रव्यापहारे दोषो शूद्रापुत्रो न ऋक्थभाक् न पित्रा दत्तऋक्थभागिति दाशतो न कनीयसा 'यो ज्येष्ठ' इति वचनात् । नेयम् । हलायुधपारिजाताभ्यां च प्रथमं वाक्यमत्यन्त- | ॐ सवि.व्याख्यानं 'अन्योन्यापहृतं द्रव्यं' इति याज्ञवल्क्यनिर्गुणोढशूद्रापुत्रपरतया, द्वितीयं च निर्गुणानूढशूद्रा- | वचने द्रष्टव्यम् । पुत्रपरतया, भागनिषेधकमेव वर्णितम्। विर.५३६ x भाच. मेधागतम् । (१०) इति, तत्प्रीतिदत्तधनसद्भावविषयं इत्यविरु
(१) मस्मृ.९।२१३; मिता.२।१२६ भ्रातॄन् (बन्धून् ) पमा.५०७
सोऽ(स); व्यक.१४२; विर.४७८; स्मृसा.५५ पू.; पमा.
५६७, विचि.२००; सवि.४३८ वि (हि) सोऽ(स); व्यप्र. (११) तदपि जीवता पित्रा यदि शद्रापुत्राय किमपि
४३७, ५५५ ज्येष्ठो (लोभात्) लोभाद् (ज्येष्ठो); व्यम.५८ + विच, दागतम् ।
व्यप्रवत् विता.३३१-३३२; समु.१४५. x व्यम., विता. (पृ.३७७) स्मृचवद्भावः ।
१ परे धनेन वञ्च, २ सर्वे ज्ये. *शेष यथाश्रुतम् ।
४ धनं चार्था.
३ व्यमवि.