________________
१३९६
व्यवहारकाण्डम्
'नियुक्तायामपि पुमान्नार्या जातोऽविधानतः। गात्रैर्गात्राण्यसंस्पृशन् । कुले तदवशेषे च संतानार्थ नैवाहः पैतृकं रिक्थं पतितोत्पादितो हि सः॥ न कामतः॥' इति ।
ममु. (१) अविधानतः शुक्लवस्त्रादि नियमत्यागो विधाना- (४) अनियुक्तासुत इत्यत्रोक्तदोषोऽयं-येति । अनियुभावः । स नाहति रिक्थं नासौ क्षेत्रज इत्यर्थः । नियम- तेति छेदः । अरिक्थीयं रिक्थिसंबन्धिभिन्नम्। ४मच. त्यागेन देवरभ्रातृजाययो: पुत्रोत्पादने प्रवर्तमानयोर्युक्तं (५) गुरुभिर्नियुक्ता देवरादन्यतोऽदेवराद्वा हरेत् पतितत्वम् । शास्त्रेण नियमितयोर्गमनानुज्ञानात्। मेधा. तन्त्विति । तन्त्वरिक्थं नियुक्तायां देवरे सपिण्डे वा(१)। (२) पैतृक क्षेत्रिणो बीजिनो वा धनम् । मवि.
नन्द. (३) नियुक्तायामपि स्त्रियां घृताभ्यक्तत्वादिनियोगेति
आर्याणां शुद्रापुत्रो दाथानहः कर्तव्यतां विना पुत्रो जातः स क्षेत्रिकस्य पितुर्धनं लब्धं ब्राह्मणक्षत्रियविशां शूद्रापुत्रो न रिक्थभाक् । नार्हति ।
ममु. यदेवास्य पिता दद्यात्तदेवास्य धनं भवेत् । या नियुक्ताऽन्यतः पुत्रं देवराद्वाऽप्यवाप्नुयात् ।। (१) न रिक्थभाक् द्विजातीनां शूद्रापुत्रः । किं तं कामजमरिक्थीयं वृथोत्पन्नं प्रचक्षते ॥ सदा नेत्याह । यदेवास्य पिता दद्यात्तत् अस्य, पित्रा
(१) अनियुक्तेति च प्रश्लेषो द्रष्टव्यः । पूर्वोक्तेन च दशमांशकल्पना कृता तदेव तत्तस्य, तदधिकं पैत्रिक विरोधो यतस्तथा सत्यनर्थक इति चेदुक्तः पौनरुक्त्यपरि- नान्यल्लभते । तत्रापि शंखेनोक्तं 'न शूद्रापुत्रोऽर्थभागी। हारस्तत्र तत्र, पूर्वे तु न तमिच्छन्ति । ततश्चेयं व्याख्या। यदेवास्य पिता दद्यात्स एव तस्य भागो, गोमिथुनं त्वपरं नियुक्तायामपि जातः पैतृकं रिक्थं नाहति । कामजमिति । दयः। विभागकाले भ्रातर इति वाक्यशेषः, अन्ये त्वयत्तु उत्तर उच्यते, यद्यपि नियोगात्प्रवर्तते न कामात्त- नूढायाः शूद्रायाः पुत्रस्येमं विधिमिच्छन्ति, न ह्यत्र विवाथापि तत्र कामोऽवश्यम्भावी अत उच्यते। तं कामजमिति। | हलिङ्ग किंचिदस्तीति वदन्तः। जातिविशेषवचनः शद्रामिथ्योत्पन्नं, यदर्थमुत्पादितस्तत्कार्यानहत्वादेवमुच्यते । शब्दोऽतो यदेवास्य पिता दद्यात् अतो यदस्य प्रजीवनं एवं च पूर्वोक्तस्य भागार्हत्वस्य प्रतिषेधोऽयमतश्च विक- पित्रा दत्तं वदेव दातव्यम् । अथ तेन काचित् विभागल्पितं अनियुक्तेति पाठे। पुनः पाठान्न संगच्छतेतरा कल्पना कृता यावजीवं जीवनाय तदा तदेवास्य धनं मित्युपाध्यायः।
मेधा. न भ्रातृभिः किंचिद्दातव्यम् । यथा गौतमः शद्रापुत्रप्रक(२) या अनियुक्तेति विभाव्य भावोपलक्षणम् । रण एवाह-'अपरिग्रहीतास्वपि शुश्रुषुश्चेलभते वृत्तिमूलयथाऽन्यतो जातो जारजस्तथा देवरादपि जात इति मन्तेवासिविधिना' इति । तेषां मते क्षत्रियवैश्ययोरनूढ'विशेषाभिधानार्थ पुनर्वचनम् । तेन देवरजन्यत्वमात्रेण योर्जाता रिक्थहराः प्राप्नुवन्ति । तत्र च कियानंश इति न विशेषो न शङ्कनीय इति तात्पर्यम् । मिथ्योत्पन्नं व्यर्थ ज्ञायते । यावानंश ऊढयोरिति चेत्तत्रापि नोढाग्रहणं न जातं धर्मान धिकारिण मित्यर्थः ।
मवि. लिङ्गं वचनं वास्ति । कथं नास्ति 'एक एवौरसः पुत्र' इति (३) या स्त्री गुर्वादिभिरनुज्ञाता देवराद्वाऽन्यतो वा ____ * भाच. ममुवत् पदार्थः। x शेषं ममुवत् । सपिण्डात्पुत्रमुत्पादयेत्स यदि कामजो भवति तदा तम + व्यउ. व्याख्यानं अशुद्धिसंदेहान्नोद्धतम् । रिक्थभाज मन्वादयो वदन्ति । अकामज एव रिक्थ
(१) मस्मृ.९।१५५; मिता.२।१२५; दा.१४१; अप. भागी । स च व्याहृतो नारदेन- 'मुखान्मुखं परिहरन्
२।१२५ (=): २११२८ पू. व्यक.१५२ भवेत् (स्मृतम् );
मभा.२८३४; स्मृच.२६३ पू.; विर.५३५; पमा.५०६; (१) मस्मृ.९।१४४; व्यक.१५९ पैतृकं रिक्थं (पैतृके | मपा.६५८ वास्य (व हि); रत्न.१४१, विचि.२२६; व्यनि. ऋक्थे); विर.५८७ सः (य:) शेषं व्यकवत् स्मृसा.७० नृप्र.३९, मच. रिक्थ (दाय); वीमि.२।१२५, व्यप्र.४६६ व्यकवत् ; दमी.८२ मपि पुमान्नार्या (मपुत्रायां पुत्रो); समु. भवेत् (स्मृतम्); व्यउ.१४६ ब्राह्मणक्षत्रिय (क्षत्रियब्राह्मण); १३१ व्यकवत् ; कृभ.८७० व्यकवत्.
व्य .४५, विता. ३२७,३७७; समु.१३.. विच.९९ (२) मस्मृ.९।१४७.
भाच. रिक्थ (अंश)