________________
दायभाग:-दायानहोः
१३९३
ज्येष्ठावाप्यं च यद्वसु । अत्रापि चोद्यते । दायाद्यदान- ष्यस्य, यत्त भ्रणहनि हीनवर्णसेवायां, न च स्त्रीणामधिकं निषेधाज्ज्येष्ठप्राप्यवसुनो धनस्य सिद्ध एव निषेधः।। भ्रणहनीति, तत्तुल्यतार्थ न तु परिसंख्यार्थम् । तथा च केचिदार्गणतोऽधिकस्य यवीयसस्तदंशप्राप्त्यर्थमनू. याज्ञवल्क्यः - 'नीचाभिगमनं गर्भपातनं भर्तृहिंसनम् । द्यते । अन्ये तु मन्यन्ते । दायाद्यशब्देन धनपात्र- विशेषपतनीयानि स्त्रीणामेतान्यपि ध्रुवम् ॥' (यास्मृ.३॥ मुच्यते । नान्वयागतमेव । तथा चाभिधानकोशे 'दायाद्यं २९८)। वसेयुः स्वगृहान्तिके प्रधानगहान्निष्कास्य कुटीधन मिष्यते' इति स्मर्यते । अतो यत्तस्मात्केनचिदृण- गहे वासयितव्येत्यन्तिकग्रहणम् । केचिदाहुः 'प्रायश्चित्तं त्वेन गृहीतं तेनापि तन्न दातव्यम् । किं तर्हि कर्तव्यम् ? तु कुर्वतीनामेतद्देयं न त्वन्यथा' तदयुक्तम् । वस्त्रान्नपुत्रभ्रात्रादिरिक्थहारिणामर्पणीयम् । अन्ये तु मन्यन्ते । | दानव्यवहारस्य तत्र 'योग्यत्वात् । प्रायश्चित्ते भिक्षाहारता अविभक्तधनानां दायाद्यधन निषेधः, कृते. तु विभाग पयोव्रतं चान्द्रायण विधिश्चेत्यादि । न च भैक्षाहारता उद्धारस्यैव ज्येष्ठांशस्यैघोच्छेदः। सत्स्व पि पुत्रेषूद्धारं चानेन निवर्तयितुं शक्या । वृत्तिविधानेन चरितार्थत्वात्। वर्जयित्वाऽन्यस्य पुत्रा एवेशते ।
+मेधा. तस्माद्यस्याः प्रायश्चित्तेष्वनधिकारोऽशक्ततयाऽतिपुष्टतया प्रायश्चित्ते तु चरिते पूर्णकुम्भमपां नवम् । वा, तस्या अपि वस्त्रादिदानं कर्तव्यमिति श्लोकार्थः । तेनैव साधे प्रास्येयुः स्नात्वा पुण्ये जलाशये ।।
मेधा. स त्वप्सु तं घटं प्रास्य प्रविश्य भवनं स्वकम् ।
____ स्त्रीणां साध्वीनां दाहित्वं नासाध्वीनाम् सर्वाणि ज्ञातिकार्याणि यथापूर्व संमाचरेत् ।। | *संवत्सरं प्रतीक्षेत द्विषन्तीं योषितं पतिः । एतमेव विधिं कुर्याद्योषित्सु पतितास्वपि ।
ऊवं संवत्सरात्त्वेनां दायं हृत्वा न संवसेत् ॥ वस्त्रानपानं देयं तु वसेयुश्च गृहान्तिके ।।
अतिक्रामेत्प्रमत्तं या मत्तं रोगार्तमेव वा । योषित्सु स्त्रीष्वपि पतितास्वेष एव विधिः । पति- सा त्रीन मासान् परित्याज्या विभूषणपरिच्छदा॥ तास्वकृतप्रायश्चित्तासु च । ताभ्यस्तु कृतोदकाभ्योऽपि उन्मन्तं पतितं क्लीबमबीजं पापरोगिणम। वस्त्रानं दातव्यं दानग्रहणात् । वस्त्राने शरीरस्थिति- न त्यागोऽस्ति द्विषन्त्याश्च न च दायापवतेनम् ।। मात्रसंपादिनी दातव्ये न भोगादयः । पानमौचि
जीवति पितरि, पयौ, स्वामिनि च सुतः, भार्या, दासश्च त्यादुदकम् । तच्च प्राचुर्याददत्तमपि लभ्यते । वचनं तु
धनानधिकारी परानुरोधादपि स्वातन्त्र्येण वा सपानं न देयम् । यादृशं
भार्या पुत्रश्च दासश्च त्रय एवाधनाः स्मृताः । च पानं तादृशे एव वस्त्रान्नेऽतो निकृष्टं वस्त्रं चान्नं
यत्ते समधिगच्छन्ति यस्यैते तस्य तद्धनम् ४||
सर्वे दायानहीं भर्तव्याः दातव्यम् । तथोक्तं 'हृताधिकारां मलिनां पिण्डमात्रोप
सर्वेषामपि तु न्याय्यं दातुं शक्त्या मनीषिणा । जीविनीम् । परिभूतामधःशय्यां वासयेद्य भिचारिणीम् ॥' (यास्मृ.११७०)। पातित्यहेतवश्च स्त्रीणां य एव मनु
ग्रासाच्छादनमत्यन्तं पतितो ह्यददद्भवेत् ।
अवशिष्टव्याख्यासंग्रहः प्रायश्चित्तकाण्डे द्रष्टव्यः + अवशिष्टव्याख्यासंग्रहः प्रायश्चित्तकाण्डे द्रष्टव्यः ।
* 'संवत्सरं प्रतीक्षेत' इत्यादि श्लोकत्रयव्याख्यासंग्रहः * अनयोर्व्याख्यासंग्रहः प्रायश्चित्तकाण्डे द्रष्टव्यः ।
| स्थलादिनिर्देशश्च (पृ.१०५५-१०५६) इत्यत्र द्रष्टव्यः । (१) मस्मृ.११११८६,१८७.
xव्याख्यासंग्रहः स्थलादिनिर्देशश्च (पृ.८२२) इत्यत्र द्रष्टव्यः। (२) मस्मृ.११।१८८; मेधा.८।३८९ उत्तरार्धे (वस्त्रान्न- + व्यप्र. व्याख्यानं 'कीबोऽथ पतितस्तज्जः' इति याशमानं देयं च वसेयुः स्वगृहान्तिके) प्रथमपादं विना; स्मृच. वल्क्यवचने मितागतम् । २४६ एत (एव) पानं (मासां) : २९३ पानं (मासां); सवि. (१) मस्मृ.९।२०२; मिता.२।१४०% व्यक.१४४ तु ४११ एत (एव) पानं (मासां); व्यप्र.५०३( =) सविवत् ; (तत्); मभा.२८।३४; स्मृच. २७१; विर.४८७ तु (तत्) व्यम.६२ पानं (मासा); विता.३९९ सविवत्.
तो ह्यददद्भवेत् (ताः स्युरदित्सवः); स्मृसा.५८ तु (तत्) १ वानुमासं न,
१ योगत्वात्. २ कारः शक्त,