________________
१३९२
व्यवहारकाण्डम् स्त्रीणां धनस्वाम्यनिमित्तानि
युक्तावपि पोष्यौ विवाहसंस्कारसद्भावात् । तथाशब्दराजद्विष्टातिचाराभ्यामात्मापक्रमणेन च । प्रयोगेण पङ्ग्वादयः विवाहसंस्काराहाश्चेदंशहराः पोष्या. स्त्रीधनानीतशुल्कानामस्वाम्यं जायते स्त्रियाः। श्चेति रहस्यम् । उन्मत्तजडमूकाश्चेति समुच्चयोक्त्या मनुः
तेऽपि भर्तव्या एव नांशहराः। विवाहार्दा न चेदिति पतितक्लीबजात्यन्धादयो दायानहर्हाः
शेषः। 'ये च केचिन्निरिन्द्रिया' इति स्त्रीणामप्युपलक्षणं, अनंशी क्लीबपतितौ जात्यन्धबधिरौ तथा। निरिन्द्रियाणां स्त्रीणां सपत्नीदुहितृभगिनीप्रभृतीनां पुंसां उन्मत्तजडमूकाश्च ये च केचिनिरिन्द्रियाः॥ । च भ्रातृतत्सुतभ्रातृव्यादीनां मातुलादीनां च संरक्षण (१) निरिन्द्रियो निर्गतमिन्द्रियं यस्माद्याध्यादिना स कार्यमिति ।
सवि.३६४ निरिन्द्रियः । एते क्लीबादयोऽनंशाः रिक्थभाजो न (६) अनंशाविति अभाज्यानाह । अनंशी अंशा. भवन्ति । केवलमशनाच्छादनदानेन पोपणीया भवेयुः। नामनहीं जात्यन्धबधिरौ । उन्मत्तः वातपित्तश्लेष्म
xमिता.२।१४० । संनिपातकैर्ग्रहावेशलक्षणैः कम्पाद्यैरभिभूतः । जडः (२) अन्धादीनां पुत्रसद्भावे तेऽप्यंशहराः । एवमु- | विकलान्त:करणो हितावधारणाक्षमः । च पुनः ये न्मत्तपतिती, निवृत्ते निमित्ते क्लीबादयस्तु न भर्तव्याः। | केचिन्निरिन्द्रियाः व्याध्यादिना निर्गतं इन्द्रियं येषां ते । उ.२।१४।१
. .. भाच. (३) अचिकित्स्यः क्लीबः । पतितो महापातकी
पतिता दायानर्हाः । पतितस्त्रियो भर्तव्याः । प्रायश्चित्तात्पूर्वम् । बधिरोऽपि जात्या । उन्मत्तादयोऽचि- पतितस्योदकं कार्य सपिण्डैर्बान्धवैर्बहिः । कित्स्याः । जडोऽस्ववशकर्मेन्द्रियः। निरिन्द्रियाः स्पर्श
निन्दितेऽहनि सायाह्ने ज्ञात्य॒त्विग्गुरुसंनिधौ ॥ ग्रहणादिरहिताः कुणिप्रभृतयश्च ।
मवि. दासीघटमपां पूर्ण पर्यस्येत्प्रेतवत्पदा । (४) जात्यन्धेत्यत्र जातिग्रहणेनान्धत्वस्याप्रतिसमा
अहोरात्रमुपासीरनशौचं बान्धवैः सह । । धेयतामाह न औत्पत्तिकत्वम् । जडः आत्मपरविवेक
निवर्तेरंश्च तस्मात्तु संभाषणसहासने।। शून्यः। निरिन्द्रियग्रहणेन पङ्ग्वादयः श्रौतस्मातक्रियान
दायाद्यस्य प्रदानं च यात्रा चैव हि लौकिकी ।। धिकारिणो गृह्यन्ते ।
+विर.४८८
कृतोदके यथा वर्तितव्यं तथेदानीमुच्यते । संभाषण(५) अस्यार्थः-अनंशौ क्लीबपतिताविति द्वित्वो
मितरेतरमुक्तिप्रत्युक्तिरूपो व्यवहारः। दायाद्यं धनं, तदपि क्त्या दायाईभ्रातृभिः रिक्थग्राहैर्वा योपिद्ग्राहैर्वा पोष्यौ,
| तस्मै न दातव्यम् । लौकिकी यात्रा संगतयोः कुशलजात्यन्धबधिराविति द्वित्वोक्त्या तयोरंशोऽस्त्येव, किंत्वंश
प्रश्नादिका विवाहादौ 'निमित्ते गृहानयनं भोजनं चेत्ये* व्याख्यानं स्थलनिर्देशश्च (पृ.१०३७) इयत्र द्रष्टव्यः । वमादि । ने च संभाषणप्रतिषेधादेवैषु निवृत्तिः सिद्धव ।
x ममु. मितागतं मविगतं च । पमा., मपा., व्यप्र. अभ्युत्थानासनत्यागस्यापि निवृत्तिरूपस्य संभवात् । मितागतम् । + विचि. विरगतम् ।
संभाषणं तु शब्दात्मकमेव ।
मेधा. (१) मस्मृ.९/२०१; मिता.२।१४०; दा.१०१, अप.
ज्येष्ठता च निवर्तेत ज्येष्ठावाप्यं च यद्वसु। २।१४० तथा (अपि)त्त (त्ता); व्यक.१४४ श्च (स्तु); मभा.२८१४४गौमि.२८।४१ उ.२।१४।१; स्मृच.२७०%
ज्येष्ठाशं प्राप्नुयाच्चास्य यवीयान्गुणतोऽधिकः॥ विर.४८७, स्मृसा.५८ पमा.२७३, ५४४; मपा.६८२; रत्न.१५०; विचि.२०६-२०७; व्यनि. बधिरौ (पतितौ); * अनयोर्व्याख्यासंग्रहः प्रायश्चित्तकाण्डे द्रष्टव्यः। स्मृचि.३१ (=); सवि.३६४; चन्द्र.७६ निरि (दनि); x अवशिष्टव्याख्यासंग्रहः प्रायश्चित्तकाण्डे द्रष्टव्यः । वीमि.२।१४०; व्यप्र.२६८,५५८, व्यम.७३, विता. (१) मस्मृ.११।१८२-१८४. ४३१: ५१७ (-) जात्यन्धव धिरौ तथा (पङ्गुरुन्मत्तको जडः) (२) मस्मृ.११११८५. पू.; राको.४५८ सेतु.६३, समु.१३०%, विच.७७.
१ नैमि. २ ननु च. ३ सिद्धे वा ।.