________________
दायभागः-दायानींः
१३९१
पितुरनिष्टो ज्येष्ठोऽपि दायानधिकारी राज्यानधिकारी च । त्रयः किलेमे ह्यधना भवन्ति दासः पुत्रश्चाअभिषेक्तुकामं नृपतिं पूरुं पुत्रं कनीयसम्।
स्वतन्त्रा च नारी। ब्राह्मणप्रमुखा वर्णा इदं वचनमब्रुवन् ।। दासस्य पत्नी त्वधनस्य भद्रे हीनेश्वरा दासधनं कथं शुक्रस्य नप्तारं देवयान्याः सुतं प्रभो।
च सर्वम् ।। ज्येष्ठं यदुमतिक्रम्य राज्यं पूरोः प्रदास्यसि ॥
पतितौ पितरौ भर्तव्यौ यदुज्येष्ठस्तव सुतो जातस्तमनु तुर्वसुः ।। पातकेऽपि तु भर्तव्यौ द्वौ तु माता पिता तथा ॥ शर्मिष्ठायाः सुतो द्रुयुस्ततोऽनुः पूरुरेव च ।।
कौटिलीयमर्थशास्त्रम् कथं ज्येष्ठानतिक्रम्य कनीयान् राज्यमर्हति । पतिततज्जाताः जडोन्मत्तान्धादयश्च दायानर्हाः। पतितातिरिक्ता एतत्संबोधयामस्त्वां धर्म त्वमनुपालय ।। भर्तव्याः । जडोन्मत्तादीनामपत्यानि निर्दोषाणि दायाहा॑णि । ययातिरुवाच--
___ दायानीं भगिन्यः, ता भर्तव्याः।।
पतितः पतिताज्जातः क्लीबश्चानंशाः । जडोब्राह्मणप्रमुखा वर्णाः सर्वे शृण्वन्तु मे वचः ।
न्मत्तान्धकुष्ठिनश्च । सति भार्यार्थे तेषामपत्यमतज्येष्ठं प्रति यथा राज्यं न देयं मे कथंचन ॥
द्विधं भागं हरेत् । ग्रासाच्छादनमितरे पतितवर्जाः। मम ज्येष्ठेन यदुना नियोगो नानुपालितः।
तेषां च कृतदाराणां लप्ते प्रजनने सति । प्रतिकूलः पितुर्यश्च न स पुत्रः सतां मतः ।। मातापित्रोर्वचनकृद्धितः पथ्यश्च यः सुतः ।
सृजेयुर्बान्धवाः पुत्रांस्तेषामंशान् प्रकल्पयेत् ॥
निरंशानाह -पतित इत्यादि । सुबोधम् । सतीति । स पुत्रः पुत्रवद्यश्च वर्तते पितृमातृषु ॥
तेषां जडादीनां, भार्यार्थे विवाहे सति, अतद्विधं अजडयदुनाहमवज्ञातस्तथा तुर्वसुनापि च ।
मनुन्मत्तमनन्धमकुष्ठि च, अपत्यं, भागं हरेत् । इतरे द्रुहथुना चानुना चैव मय्यवज्ञा कृता भृशम् ।।
अजडापत्याद्यतिरिक्ताः, पतितवर्जाः, ग्रासाच्छादनं, हरेपूरुणा मे कृतं वाक्यं मानितं च विशेषतः ।
युरिति विपरिणतानुषङ्गः। अध्यायप्रान्ते श्लोकमाहकनीयान्मम दायादो धृता येन जरा मम ।।
तेषां चेति । जडोन्मत्तादीनां, कृतदाराणां, प्रजनने लुप्ते मम कामः स च कृतः पूरुणा पुत्ररूपिणा ।।
बीजशक्तिविरहे, बान्धवाः पुत्रान् सृजेयुः अर्थाज्जडाशुक्रेण च वरो दत्तः काव्येनोशनसा स्वयम् ॥
दीनां क्षेत्रेषु । तेषां पुत्राणां, अंशान् प्रकल्पयेत् । पुत्रो यस्त्वानुवर्तेत स राजा पृथिवीपतिः। भवतोऽनुनयाम्येवं पूरुं राज्येऽभिषिच्यताम् ॥
अंदायादा भगिन्यः । मातुः परिवापाद् भुक्त. प्रकृतय ऊचुः--
कांस्याभरणभागिन्यः । यः पुत्रो गुणसंपन्नो मातापित्रोर्हितः सदा ।
भगिन्यो दायहीनाः, किन्तु मातृपरिच्छदेभ्यो भुक्तसर्वमहति कल्याणं कनीयानपि स प्रभो ।।
कांस्याभरणानि हरेयुरित्याह-अदायादा इत्यादि । अर्हः पूरुरिदं राज्यं यः सुतः प्रियकृत्तव ।
- श्रीमू. वरदानेन शक्रस्य न शक्यं वक्तुमुत्तरम् ।।
सदोषो ज्येष्ठोऽपि दायानहः जीवति पितरि पत्यो स्वामिनि च सुत: भार्या दासश्च
मानुषहीनो ज्येष्ठस्तृतीयमंशं ज्येष्ठांशाल्लभेत । धनानधिकारी
चतुर्थमन्यायवृत्तिनिवृत्तधर्मकार्यो वा । कामात्रेय एवाधना राजन् भार्या दासस्तथा सुतः ।
चारः सर्व जीयेत *|| . यत्ते समधिगच्छन्ति यस्यैते तस्य तद्धनम् ।।
* व्याख्यानं स्थलनिर्देशश्च (पृ.११८५) इत्यत्र द्रष्टव्यः । (१) भा.१८५।१९-३१.
(१) भा.२१७१।१. (२) भा. (कुं.) १३१५९।१७. (२) भा.११८२।२२, ५।३३।६४.
(३) को.१५.. (४) कौ.३६." - म्य. का. १७५
श्रीमू.