________________
१३९०
व्यवहारकाण्डम्
कानीनादयश्चत्वारः पुत्रा दायानर्हाः प्रशस्तास्तु कानीनगूढोत्पन्नसहोढजाः । पौनर्भवश्च नैवैते पिण्डरिक्थांशभागिनः ॥ तदप्यौर से सति चतुर्थांश निषेधपरमेव । औरसाद्यभावे तु कानीनादीनामपि सकलपित्र्यधनग्रहणमस्त्येव । 'पूर्वाभावे परः पर' इति वचनात् । xमिता. २।१३२ शंखः शंखलिखितौ च
पतितो दायानईः
• अपपात्रितस्य रिक्थपिण्डोदकानि निवर्तन्ते । (१) अपपात्रतो भिन्नोदकीकृतः । दा. १०० (२) पतितत्वात् ज्ञातिभिर्वहिष्कृतोऽपपात्रितः । रिक्थं पितृधनम् । पुत्रस्थानीयस्य ज्ञातिधनमपि । अप. २।११६ (३) अपपात्रितस्य नृपहिंसादिदोषाद्बान्धवैः कृत घटापवर्जनस्य । + विर. ४८७ शूद्रापुत्रो दायानहोंऽपि प्रजीवनं लभते शूद्रापुत्रोऽर्थभागी, यदेवास्य पिता दद्यात्स एवास्य भागः । तस्य गोमिथुनं चापरं दद्या* दमी, व्याख्यानं 'ब्राह्मणानां सपिण्डेषु' इति शौनकवचने (पृ. १३६५) द्रष्टव्यम् ।
X पमा, मपा., व्यप्र., विता. मितागतम् । + विचि विरगतम् ।
(१) मिता.२।१३२; पमा. ५१५ नैवैते (ते नैव); मपा. ६५४ श्च नैवैते पिण्ड (स्तु नैवेति पितू); नृप्र. ४०; दमी. ४०; संप्र. २१४; व्यप्र. ४८२; विता. ३६७; बाल. २।१३५ (१.२१७); समु.१३९ पिण्ड (पितृ) भागिन: ( हारिणः ).
(२) दा. १०० (-); अप. २।११६; व्यक. १४४ निव (व्याव); स्मृच. २७० अपपात्रितस्य ( आवपातिकस्य); विर. ४८६; स्मृसा. ५८ पात्रि (याति) शंख; विचि. २०६ शंख : ; व्यनि त्रित (त्रीकृत) निव ( व्याव); चन्द्र. ७६ कानि (कादि) र्तन्ते (र्तते) शंख: व्यप्र. ५६० आपस्तम्बः; व्यम.७३ पात्रितस्य (यात्रिते) कानि (कादि) निव ( व्याव ); विता. ४३२ पात्रितस्य (यात्रिते) निव ( व्याव ) ; समु. १३० निव (व्याव) शंख:; विच.७९ शंखः .
(३) मेघा. ९।१५५ वास्य भा (व तस्य भा) (तस्य०) चाप (त्वप) यात् (द्युः) (कृष्णा... वर्जम्०) शंख:; व्यक. १५२ स ए (तदे) वर्जम् (वर्जितम् ); विर. ५३६; विचि. २२६ (न०) एवास्य (एव) शंखः; स्मृचि. ३४ त्स एवास्य भागः (तदेवास्य विभागकः) (चापरं ० ).
कृष्णायसं कृष्णधान्यं तिलवर्जम् । विभागकाले भ्रातर इति शेषः ।
मेधा. ९ । १५५
अपुत्रस्त्रीणां प्रजीवनमात्रम्
भ्रातृभार्याणां च स्नुषाणां च न्यायतः प्रवृत्तानामनपत्यानां पिण्डमात्रं गुरुर्दद्याज्जीर्णानि वासांस्यविकृतानि |
अविभागे तु शंखः - भ्रातृभार्याणामिति । विचि. २३७ यज्ञान दायानर्हाः
यज्ञार्थं द्रव्यमुत्पन्नं तत्रानधिकृतास्तु ये । अरिक्थभाजस्ते सर्वे ग्रासाच्छादनभाजनाः ॥
व्यभिचारिणी भर्तव्या
कामचारिणीं मलिनां कुचेलां पिण्डमात्रोपजीविनीं निवृत्ताधिकारामधःशय्यां निरुद्धां निवासयेदत्यर्थव्यभिचारिणीम् * ।
महाभारतम् शापात्स्त्रीणां अदायादत्वम्
दीर्घतमा उवाच
अद्यप्रभृति मर्यादा मया लोके प्रतिष्ठिता । एक एव पतिर्नार्या यावज्जीवं परायणम् ॥ मृते जीवति वा तस्मिन्नापरं प्रामुयान्नरम् | अभिगम्य परं नारी पतिष्यति न संशयः । अपतीनां तु नारीणामद्यप्रभृति पातकम् ॥ यद्यस्ति चेद्धनं सर्व वृथाभोगा भवन्तु ताः । अकीर्तिः परिवादाश्च नित्यं तासां भवन्तु वै ॥ अन्धो राज्यानधिकारी
तस्य तद्वचनं श्रुत्वा माता पुत्रमथाब्रवीत् । नान्धः कुरूणां नृपतिरनुरूपस्तपोधन ।
* स्मृतिसारोद्धृतं बालरूपमतं 'भ्रातॄणामप्रजाः' इति नारदवचने दष्टव्यम् ।
* व्याख्यानं स्थलादिनिर्देशश्च (पृ. १०२४) इत्यत्र द्रष्टव्यः । (१) स्मृसा. १२८ र्याणां च स्नु (र्यास्नु) न्यायतः (न्याय) शंख; विचि. २३७ शंखः.
(२) मिता. २।१३६ ( = ); पमा. ५३४ ( = ); व्यनि. ( - ) तास्तु ये (ताः स्त्रियः) स्ते सर्वे (स्ताः सर्वाः); व्यप्र.४९६ स्मृति:; विता. ३९० (); समु. १३१ शंखः.
(३) भा. १।१०४।३४-३७. (४) भा. १।१०६।१०-११.