________________
दायभाग:-हायानाः
१५८९
(४) 'न स्त्री स्वातन्त्र्यमर्हति' इत्यनेन सिद्धो दाय
विष्णुः प्रतिषेधः पुनरनूद्यते निन्दाशेषतया । निरिन्द्रियाः
पतिततदुत्पन्नाः कीबादयः प्रतिलोमस्त्रीजाताश्च भागानर्हाः । निर्गतरसाः। तदेतदवश्यागन्तव्यानृतताप्रदर्शनार्थम् । ते सर्वे दायादैः भर्तव्याः । पतितप्रतिलोमातिरिक्तानामौरसा
बौवि.
दायाहः। वसिष्ठः ।
पतितक्कीबाचिकित्स्यरोगविकलास्त्वभागहारिमुन्याश्रमगताः क्लीवोन्मत्तपतितादयश्च दायानाः । पतित- णः । ऋक्थनाहिभिस्ते भर्त्तव्याः । तेषां चौरसाः मुन्याश्रमातिरिक्ता भर्तव्याः।
पुत्रा भागहारिणः । अनंशास्त्वाश्रमान्तरगताः । क्लीबोन्मत्तपति- ने तु पतितस्य । पतनीये कर्मणि कृते त्वनन्तताश्च । भरणं क्लीबोन्मत्तानाम् । .
रोत्पन्नाः। (१) गृहस्थाश्रमापेक्षया आश्रमान्तरत्वम् ।
प्रेतिलोमासु स्त्रीषु उत्पन्नाश्चाभागिनस्तत्पुत्राः - अप.२।१४० पैतामहेऽप्यर्थे । (२) न चैवमुपकुर्वाणस्य ब्रह्मचारिविशेषस्याप्यंश- अंशग्राहिभिस्ते भरणीयाः । शून्यत्वमिति वाच्यम् । गृहस्थाश्रमानर्ह कार्याश्रमान्तर- विकलः इन्द्रियविकलः। अचिकित्स्यरोग इति वदन् स्यात्र विवक्षितत्वात् ।
स्मृच.२७० चिकित्स्यक्लैब्यवैकल्यादिशालिनो भागार्हा इति दर्शयति । . अत्र विशेषग्रहणं विशेषप्रतिषेधार्थमिति न्यायेन तेन विभागकालस्थिताचिकित्स्यव्याधिशालिनामपि अपतिताश्रमान्तरगतविषयस्य भरणस्य प्रतिषेधो गम्यते । भागहरत्वं न पुनः सहजबाधिर्यक्लैब्यादिशालिनामेवेति आश्रमान्तरगतिमन्तरेण प्रव्रज्यावसितत्वाभावात् प्रव्र- मन्तव्यम् ।
. स्मृच.२७० ज्यावसितभरणस्यापि प्रतिषेधोऽत्रावगम्यते । एवं च पतितस्य पुत्रवत्प्रतिलोमायाः स्त्रियाः पुत्रस्य पुत्रोऽपि पतिततजाताश्रमान्तरगतप्रव्रज्यावसितवानां निरंश- पैतामहधनानहः। अंशग्रहणविरोधिदोषसद्भावात् । अनकानां भरणमावश्यकमिति मन्तव्यम् । स्मृच.२७२ न्तरोत्पन्नाः पश्चादुत्पन्नाः । आनन्तर्यस्याविवक्षितत्वात् ।
(३) आश्रमान्तराणि नैष्ठिकब्रह्मचारिवानप्रस्थभिक्षु- ते तु न भागहारिणः । एवं प्रवज्यावसितादिपुत्रेषु यत्र णामाश्रमाः।
मपा.६८२ यत्रांशग्रहणविरोधिदोषसद्भावस्तत्र तत्र पैतामहधनाभागित्वं विज्ञेयम् ।
स्मृच.२७२ *पमा. व्याख्यानं 'वानप्रस्थयति' इति याज्ञवल्क्यवचने द्रष्टव्यम् ।
(१) विस्मृ.१५३२-३४; व्यक.१४४ हारिणः (हराः) x व्यम. स्मृचगतम् ।
हिभि (हिण) चौ (औ); स्मृच.२७० हारिणः (हराः) (ऋक्थ... (१) वस्मृ.१७।४६-४८ (ख) अनंशास्त्वा (अन्येषां त्वा) रिणः०): २७२ (पतित...तव्याः०) चौ (एवौ); विर.४९० न्मत्तानाम् (न्मत्तान्यम्); मिता.२।१३७, २।१४० (क्लीबो.... हिभि (हिण) (पुत्रा भागहारिण:०); रत्न.१५१ (पतित ... नाम्०); अप.२।५१ (भरणं...नाम्०): २।१४० मितावत् र्तव्याः०) चौ (एवौ); समु.१३० हारिणः (हराः) (ऋक्थ... मभा.२८।१,२८०४१ (भरणं...नाम्०); स्मृच.२७० मिता- हारिण:०) : १३१ (पतित...हारिण:०) चौ (एवौ). वत् : २७२; विर.४९१ स्त्वा (श्वा) शेषं मितावत्; स्मृसा. (२) विस्मृ.१५।३५, स्मृच.२७२ कर्मणि कृते त्व १३८ मितावत् ; पमा.५४३ मितावत् : ५४५, मपा.६८२ (कृते कर्मण्य); विर.४९० त्व (अ); रत्न.१५१ विरवत् ; मितावत् रत्न.१५१ मितावत् विचि.२०८,२४४ स्त्वा (आ) व्यम.७४ विरवत; समु.१३१ स्मृचवत्. शेषं मितावत्। व्यनि. पतिताश्च (पतितानां च) विष्णुः; सवि. (३) विस्मृ.१५।३६,३७ उत्प (चोत्प); स्मृच.२७२, ३६५ गताः (गाः) शेषं मितावत् : ४२१ मितावत्; व्यप्र. विर.४९० श्चाभा (श्चांशाभा); रत्न.१५१ व्यम.७४; समु. ५३२, ५५८ मितावत्, व्यम.७३ मितावत् : ७४; विता. १३१. ४१३ मितावत् : ४३६, समु.१३१, विच.७९.
(४) विस्मृ.१५/३८.