________________
१३८८
व्यवहारकाण्डम्
(६) सन्यासच्युततत्पुत्रावपि न भरणीयाविति मद-। (१) न दायमर्हति स्त्रीत्यन्वयः, पत्न्यादीनां त्वधि नादयः। व्यम.७४ कारो विशेषवचनादविरुद्धः।
दा.२०९ (७) कन्या तु पतितजापि भर्तव्या। विता.४३६ (२) हिशब्दोऽत्र यस्मादर्थे । एवं चायमर्थः ।
(८) बिभृयादित्यनुवर्तते । अन्धः प्रसिद्धः । अकिं- यस्मान्निरिन्द्रिया व्याध्यादिनाऽपगतेन्द्रियाः स्त्रियश्च चित्करो जडः । क्लीबः षण्ढनामा तृतीयाप्रकृतिः। अदाया मता इति श्रुतिः तस्मान्न स्त्री दायं विभक्तव्याव्यसनी द्यूतादिषु प्रसक्तमनाः । अचिकित्स्यरोगी न्यद्वारागतं द्रव्यमहतीति । निरिन्द्रिया ह्यदायाश्च व्याधितः । आदिग्रहणात्परत्र पङ्गुकुब्जादयो गृह्यन्ते । स्त्रियो मता इत्यनेन । तस्मात्स्त्रियो निरिन्द्रिया अदाया अकर्मिणः समर्था अपि सन्तो निरुत्साहाः। पतितस्त- इति तैत्तिरीयकश्रुतिरर्थतः प्रदर्शितेति मन्तव्यम् । यद्यसुतश्च पतिततज्जातौ । तथा च वसिष्ठः-'पतितोत्पन्नः दायाः स्त्रियः कथं तर्हि याज्ञवल्क्येनोक्तं 'पितुरूर्व पतितो भवतीत्याहुरन्यत्र स्त्रियाः' इति । बौवि. विभजतां माताप्यंशं समं हरेत्' इति । कथं च व्यासेन ने पतितैः संव्यवहारो विद्यते।
'असुतास्तु पितुः पन्याः समांशाः परिकीर्तिताः। पिताऔरमैरप्राप्तव्यवहारैरपि । भरणं तु तेषां कर्तव्य- मह्यश्च सर्वास्ता मातृतुल्याः प्रकीर्तिताः ॥' इति । कथं मित्युक्तम् ।
बौवि. विष्णुना 'मातरः पुत्रभागानुसारिभागहारिण्यः। अनूपतितामपि तु मातरं बिभृयादनभिभाषमाणः। ढाश्च दुहितरः' इति । न हि स्त्रीणां दायानहत्वे मात्रा.
यद्यपि माता भाषेत च। तथा च गौतमः- दीनां दुहित्रन्तानां अंशहारित्वोक्तिः प्रयुज्यते। बाद कर्हिचिन्मातापित्रोरवृत्तिः' इति (गौध.२१११५) । अवृ. युज्यते । दायानर्हाणां हि दायहरत्वोक्तिविरुध्यते । न त्तिरशूश्रषा अरक्षणं वा ।
बौवि. पुनरंशहरत्वोक्तिः। अंशशब्दो हि भागवचनो न दाय. - स्त्री स्वातन्त्र्यं दायं च नार्हति
वचनः । 'गणद्रव्यादावप्यशो देय' इति प्रयोगदर्शनात्। नै स्त्रीस्वातन्त्र्यं विद्यते ।
तेन मात्रादीनां दायद्रव्याभावेनाविभागेऽपि विभाज्यदायलब्धे तु तस्याः स्वातन्यं भवेत् । कृतकृत्यता. राशी स्वाम्यस्य प्रल्यधिकरणसिद्धस्य विद्यमानत्वात् । भिमानेनेत्यभिप्रायः।
तत्र यावदर्थमर्थग्रहणं स्वकीयस्वाम्यव्यवस्थापक मात्रा. अथाऽप्युदाहरन्ति
दिभिरंशतः कार्यमिति याज्ञवल्क्यादिभिरुक्तमिति मन्तपिता रक्षति कौमारे भर्ता रक्षति यौवने । व्यम् ।
स्मृच. २६७ पुत्रस्तु स्थाविरे भावे न स्त्री स्वातन्यमहतीति ।। (३) विद्यारण्यश्रीचरणोक्तप्राग्लिखित - 'तस्मानितस्यां तस्यामवस्थायामरक्षतामेतेषां दोषः। बौवि. रिन्द्रिया' इत्यादिश्रुतिव्याख्याने तु, स्त्रीणां दायग्रहण. ने दायं, निरिन्द्रिया ह्यदायाश्च स्त्रियो मता प्रतिषेधकत्वमेवास्याः श्रुतेनास्तीति न वा शंका न चो.
इति श्रुतिः । त्तरम् । परं तु बौधायनमुनिवचनविरोधे तद्याख्यानं कथ
मुपपद्यताम् । अस्तु वा इन्द्रियपदस्य वाक्यशेषात्सोमपरता * अप. व्याख्यानं 'असंस्कृतास्तु संस्कार्या' इति याश- | तथापि दायादत्वाभावाभिधानावलम्बनस्यान्यस्यासत्त्वावल्क्यवचने द्रष्टव्यम् ।
निरालम्बनश्रुतेश्चासंभवात्सिद्धवत्कीर्तनानुपपत्तिप्रसूतप्र(१) बौध.२।२।४७. (२) बौध.२।२।४८.
तिषेधकल्पनावश्यम्भावात् । तस्माद्गर्भेणाविज्ञातेन हतेन (३) बौध.२।२।५०. (४) बौध.२।२।५२. (५) बौध २।२।५३ (न दायं०); दा.२०९ह्य (अ); अप.
ब्रह्महेत्यत्रेवेति ध्येयम् ।
*व्यप्र.५२९-५३० २।१२४ या ह्यदायाश्च (याणां ता ह्यदायाः); स्मृच.२६७; xविर. दागतम् । विर.४९५ बदायाश्च (अदाया हि); स्मृसा.६०; चन्द्र.७७ विद्यारण्यव्याख्यानं 'पत्नी दुहितरश्चैव' इति याशवल्क्य. (इति श्रुतिः०) शेषं विरवत् वीमि.२।१३६ (निरिन्द्रियाया | वचने द्रष्टव्यम् । अदायः स्त्रियः) एतावदेव; व्यप्र.५२९ दावत् विता.३३४ । (च स्त्रियो मताः०); समु.१२९.