________________
पायभागः – दायानर्हाः
देवरातिरिक्तजोऽनियोगजो दायानर्हः
'देवरवत्यामन्यजातमभागम् +
देवरे विद्यमाने यद्यन्यतो बीजं लिप्सेत । ततस्तस्यां जातमपत्यमभागं भागरहितं न तस्य धनग्रहणमस्ति । असति तु देवरेऽन्यतो जातमप्यपत्यं सभागमेव ।
गौमि. क्षेत्रियः पारदारिको न विभागमर्हति । स्त्रीणां दायविभागो नास्ति निरिन्द्रियत्वात् । हारीतः
व्यभिचारिणी भर्तव्या भार्याया व्यभिचारिण्याः परित्यागो न विद्यते । - दद्यात्पिण्डं कुचेलं च अधःशय्यां च शाययेत्।। आपस्तम्बः बोन्मत्तपतिताः दावानह
जीवन्पुत्रेभ्यो दायं विभजेत् समं की मुम्मत्तं पतितं च परिहाप्य X |
अधर्मविनियोगिनः पुत्रा दायानर्हाः
।
सर्वे हि धर्मयुक्ता भागिनः । यस्त्वधर्मेण द्रव्याणि प्रतिपादयति येोऽपि समभागं कुर्वीत (१) संप्रति विभागानधिकारिणः कस्यन्ते तत्पर्युदासेनाधिकारिज्ञापनार्थम् । तत्र आपस्तम्बः सर्वे हीति । इदं बालेनाकुलीकृत्य पठितं 'यस्तु धर्मेण
+ मभा यथाश्रुतं व्याख्यानम् ।
* व्याख्यानं स्थलादिनिर्देशश्च (पृ. १०१६) इत्यत्र द्रष्टव्यः । x व्याख्यासंग्रहः स्थलादिनिर्देशश्च (पृ.११६४ ) इत्यत्र द्रष्टव्यः ।
. (१) गौध. २८|२४; व्यक. १५९; मभा.; गौमि
+
२८।२१; विर.५८७; स्मृसा. ७०.
१३८७ द्रव्याणि प्रतिपादयति ज्येष्ठस्तं पितृसमभागं कुर्वीते 'ति । तदनाकरम् । (२) अधर्मेण द्यूतादिना द्रव्याणि सुवर्णगोवस्त्रादीनि प्रतिपादयति विनाशयति अन्यत्र नयति वा । अप. २।११६
दा. १००
"
(२) हिशब्दों हेतौ । यस्मादेवानुवादो न कस्यचिद्विधायकी तमाये धर्मयुक्ताः पुत्राः सर्व एते भागिनः । यस्तु ज्येष्ठोऽप्यधर्मेण द्रव्याणि प्रतिपादयति चिनियुके समभागं कुर्वीत जीवद्विभागे पिता मार्ग न दद्यात् । ऊर्ध्व विभागे पितुर्भ्रातरः । अपिशब्दात् किमुतान्यमिति ज्येष्ठस्य प्राधान्यं ख्याप्यते ।
(४) अधर्मेण यूतादिना एतचाश्रमविरोधिव्ययाभिप्रायम् । अभागं व्ययितांशभागहीनं, भागहीन - मिति केचित् । मिर. ४८६
+
(२) व्यक. १५८; विर. ५८०. (३) सवि. २६१. (४) आघ. २०१४१४१५६ दि. २७ हि (इपि) पति (देव) दा. १०० विना अप. २।११६ (सं); क. १४२० गौमि. २८१२८ (सर्वे... गिन: ० ) स्मृच २६४ (यस्य... ० ) विर.४८६ (३०) व (ब) वत ; सा.५८ गोविव्यमि हि (ऽपि दात. १७२ द चन्द्र. ७६ (सर्वे... गिन: ० ) ( ज्येष्ठोऽपि०) र्वीत (र्यु: ); सेतु. ६३ गिन: + ( भवन्ति ) व्याणि ( व्यं); समु. १३१६ विच.८० दावत.
उ.
बौधायनः
अप्राप्तव्यवहाराः, अन्धादयः, अकर्मिणश्च दायानह भर्तव्या: मातृभिन्नाः पतिता न भर्तव्याः ।
अतीतव्यवहारान् प्रासाच्छादनैर्विभृयुः । अग्धजीपव्यसनिव्याधितादींच अकर्मिणः । पतितवातवर्जम् ।
।
अप. २।१४०
(१) अकर्म कृष्यादिकं जीविकात्मकं येषां न विद्यते त इति । (२) अतीतव्यवहारा मूकादयः। अकर्मिणो धर्मार्थवृद्धयर्थकर्मसु अक्षमाः । स्मृच. २७२
(३) अतीतव्यवहारानप्राप्तव्यवहारान् । (अधर्मकर्मणा यागादिष्वनधिकारिण इति । ) विर. ४९०
(४) आश्रमान्तरगताश्च न भरणीयाः । रत्न. १५१ (५) पतितः प्रायश्चित्तानिच्छुः कीयधाचिकित्स्यरोगः ।
व्यउ. १४९
( ) एतच्चिह्नाङ्कितो ग्रन्थः टिप्पण्यां द्रष्टव्यः । (१) बौध. २।२।४३-४६६ दा. १०२, अप. २ १४०, रु. २७२ विर.४९० ता (तो) मा. ५४५ पतिविभूवुः १५१)(); व्यउ. १४९' अन्ध... र्मिण: ' अयमंशो गलित इति भाति; व्यम. ७४ रत्नवत् ; विता. १.४३६ ( अतीतव्यवहारान् विभृयुः पतिततज्जवर्जम्) एतावदेव; बाल. २११४०; समु. १३१; विच.८१.