________________
गौमि.
१३८६
व्यवहारकाण्डम् मूलमन्तेवासिविधिना।
___अन्यायवृत्तः सवर्णापुत्रोऽपि दायानहः (१) ब्राह्मणस्येति वर्तते । अनपत्यस्याविद्यमान- संवर्णापुत्रोऽप्यन्यायवृत्तो न लभेत एकेषाम् । . द्विजातिपुत्रस्य ब्राह्मणस्य शूद्रापुत्रोऽपि वृत्तिमूलं लभेत। (१) यस्त्वन्याय्यवृत्तोऽधर्मेण द्रव्याणि प्रतिपादयति यावता कृष्यादिकर्मसमर्थो भवति तावल्लभेत स यद्यन्ते- वेश्यादिभ्यः प्रयच्छति, सवर्णापुत्रोऽप्यपिशब्दाज्ज्येष्ठोऽपि वासिविधिना शुश्रषुर्भवति यथा शिष्य आचार्य शुश्रषते दायं न लभेतेत्येकेषां मतम् । तथा चाऽऽपस्तम्बःतथा शुश्रूषुश्चेदिति । एवं क्षत्रियवैश्ययोरपि शूद्रापुत्रो 'यस्त्वधर्मेण द्रव्याणि प्रतिपादयति ज्येष्ठोऽपि तमभाग वृत्तिमूलं लभेत।
गौमि. कुर्वीतेति । (२) चतुर्थभागे तदपत्ये वृत्तीत्यादि कुतः ? क्षत- (२) लभेतेत्याचार्यः। शक्यविनेयत्वापेक्षया विकयोन्या ग्रहणादिति चेत् गर्थािपिशब्दहतोरस्यांशभाक्त्वं ल्पः।
*मभा. च ।
मभा.
__जडक्लीबादयो दायाना भर्तव्याः (३) अनूढशूद्रापुत्रोऽपि वर्णत्रयस्य अविद्यमानान्य- जैडक्लीबौ भर्तव्यौ। द्विजातिपुत्रस्य वृत्तिमलं कृष्यादिरूपं जीवनमूलं किंचि
(१) जडो नष्टचित्तः, क्लीबस्तृतीयाप्रकृतिः । एतावशल्लभेत ।
विर.५३६ नाच्छादनदानेन भर्तव्यौ। · शूद्रापुत्रवत्प्रतिलोमा।
(२) मूकादीनामप्युपलक्षणमिदम् । मभा. (१) प्रातिलोम्येन जातानां सूतादीनामपि गुणोत्कृष्टा
जडादीनामपत्यानि दायारेणि नां शूद्रापुत्रवद् वृत्तिमूलं दातव्यमिति। +गौमि.
अपत्यं जडस्य भागार्हम् । (२)प्रतिलोमासु स्त्रीषु जातानामपि शुश्रूषूणां शूद्रापुत्र
(१) यदि तु जडस्यापत्यं भवति तदा तद्भागाई वद् वृत्तिमूलं दातव्यमित्यर्थः । तत्र चण्डालादीनां शुश्र
| भवति तस्मै स भागो देयस्तत्पितुः। गौमि. षाऽसंभवात् हीनतरं देयमिति द्रष्टव्यम् । एवं प्रतिलोमा
(२) अर्हग्रहणाद्यदि योग्यं भवति, न तु जडापत्यनामप्ययमेव धर्म इति द्रष्टव्यम् ।
तयैव । जडापत्यमिति वक्तव्ये विसमासः क्लीबादीनां:
मभा. (३) भागानौं इति ।
स्मृसा.५९
क्षेत्रजापत्यप्रापणार्थः । तथाह मनुः- यद्यर्थितेति । (४) प्रतिलोमासु उत्कृष्टवर्णस्त्रीषु हीनवर्णैरुत्पादितः
अस्मादेव लिङ्गात्तेषां यथासंभवं संस्कारानुमानं, अन्यथा अपरिणीतशूद्रापुत्रवत् वृत्तिमूलमात्रभाग इत्यर्थः ।
सावित्रीपतितत्वे सति तदपत्यस्यात्ययोग्यत्वमेवेति । कृत. रत्न.१४२
प्रायश्चित्तस्य वा द्रष्टव्यम् । एवं च यत्पूर्वमपि पति(५)शूद्रादिना वैश्यादिषु स्त्रीषु जनितः शूद्रापुत्रवत् जी
तस्याप्यनुज्ञातं तदपि कृतप्रायश्चित्तस्य द्रष्टव्यम् । एवं विकामलं हलफालादि किंचिल्लभत इत्यर्थः । विचि.२२७
ब्रुवन्नेतत् ज्ञापयति- विभागोत्तरकालमपि तदपत्यस्य
भागो दातव्य इति । ___ * वाक्याथों गौमिवत् । + विर. गौमिगतं मभागतं च ।
* शेषं गौमिगतम् । वृ (भते तवृ): शदा....भेत (अपरिगृहीतास्वपि शुश्रषा चेल्लभते); (१) गीध.२८।४१; मिता.२।५१ तो न (त्तिन); अप. व्यक.१४४:१५२ भेत (भते'; मभा.; गौमि.२८।३७ २।५१ त्तो (त्तौ): २।११६ त ए (तेत्ये); व्यक.१४३; मभा.; विर.५३६ रत्न.१४२; व्यम.४५ भेत (भते) (अन्तेवासि- गौमि.२८।३८ न्याय (न्याय्य); विर.४८६ वृ (प्रवृ); विधिना०); विता.३२७ व्यमवत्; समु.१३० (अन्तेवासि- स्मृसा.५८ (एकेषाम्०); पमा.२७३, व्यनि. व्यप्र.२६८ विधिना०).
विता.५१७ मितावत् समु.१३१. (१) गौध.२८।४६; व्यक.१४४,१५२;मभा.गौमि. (२) गौध.२८।४४; व्यक.१४४; मभा. गौमि. २८।४३ सु (स्तु); विर.४९१,५३७; स्मृसा.५९ गौमिवत् २८।४१; विर.४९१ बौ + (तु); व्यनि.; समु.१३१. रत्न.१४२; विचि.२२७; व्यनि.; ब्यम.४५; विता.३२७ (३) गौध.२८।४५; व्यक.१४४; मभा.; गौमि. गौमिवत् समु.१३०.
। २८१४२; विर.४९१; व्यनि.; समु.१३१.
मभा.