________________
दायभागः-दायानर्हाः
१३८५ अथैनं वस्त्रकुण्डलाभ्यामङ्गलीयकेन चाल- हुत्वा स्विष्टकृत्प्रभृति सिद्धमाधेनुवरप्रदानात् । कृत्य परिधानप्रभृत्या अग्निमुखात्कृत्वा पक्का- अथ दक्षिणां ददात्येते एव वाससी एते एव उजुहोति- 'यस्त्वा हृदा कीरिणा मन्यमानः' कुण्डले एतच्चाङ्गलीयकम् । यद्येवं कृते और इति पुरोनुवाक्यामनूच्य ' यस्मै त्वं सुकृते जात. | पुत्र उत्पद्यते तुरीयभागेष भवतीति ह स्माह वेदः' इति याज्यया जुहोति । अथ व्याहृतिमि- । भगवान् बौधायनः ।
*दायानहीं
वेदाः .
प्रजायां अंशानिईभेदः स्त्रियो दायानर्हाः
भगिनी; अन्याः प्रजा अभागा अन्याः । पालीवतो गाते सवर्गस्य लोकस्य प्रज्ञात्यै येत्स्थाली रिश्बन्ति न दारुमयं तस्मात्पुमास सोमो नातिष्ठत स्त्रीभ्यो गृह्यमाणस्तं घृतं वज्रं न्दायादः स्घ्यदायादथ यत्स्थाली परास्यन्ति न कृत्वाऽनन्तं निरिन्द्रियं भूतमगलन्तस्मात्स्त्रियो दारुमयं तस्मास्त्रियं जातां परास्यन्ति न पुमा. निरिन्द्रिया अदायादीरपि पापात्पुंस उपस्ति- समथ स्त्रिय एवातिरिच्यन्ते। तरं वदन्ति ।
पत्नी दायानीं नातिष्ठत स्त्रीदेवताकत्वमसहमानः स्वात्मानं न प्रका
ऐतेन वै देवा वज्रेणाज्येनाघ्नन्नेव पत्नीनिराशितवान् । अनन्नताडयन् । निरिन्द्रियं भूतं निर्वीर्य जा
क्ष्णुवंस्ता हता निरष्टा नात्मनश्चनैशत न दायस्य तम् । यस्मात्स्त्रीदेवताभ्यो गृह्यमाणः सोमो निःसामर्थ्य
चनैशत तथोऽएवैष एतेन वज्रेणाज्येन हन्त्येव स्तस्माल्लोके स्त्रियः सामर्थ्यरहिता अपत्येषु दायभाजो न
पत्नीनिरक्ष्णोति ता हता निरष्टा नात्मनश्वनेशते भवन्ति । पापात्पतितादपि पुंसोऽप्युपस्तितरं क्षीणतरं
न दायस्य चनेशते । स्त्रीस्वरूपं वदन्ति ।
तैसा.१।४।२७।१
दुहितृणां स्त्रीणां च दायानहत्वम् ।
अविशेषेण पुत्राणां दायो भवति धर्मतः । शूद्रा आर्यदासी धनानीं शंद्रा यदर्यजारा न पोषाय धनायति ।
मिथुनानां विसर्गादौ मनुः स्वायम्भुवोऽब्रवीत् ।। यद्यदा शूद्रा कदाचिद्दासी कदाचिदर्यः स्वकीयः
न दुहितर इत्येके । तस्मात् पुमान् दायादोऽदास्वामी जारो यस्याः सेयमर्यजारा भवति, तदानीं सा दासी
यादा स्त्रीति विज्ञायते । तस्मात् स्त्रियं जातां परास्वामिस्वीकारमात्रेणात्यन्तं हृष्यति, न तु स्वकीयकुटुम्ब
स्यन्ति न पुमांसमिति च स्त्रीणां दानविक्रया. पोषाय धनायति धनमात्मन इच्छति । न हि स्वामि
तिसर्गा विद्यन्ते न पुंसः *। स्वीकाराद्धनमधिकं मन्यते ।
तैसा.
गौतमः
शूद्रापुत्रः प्रतिलोमश्च जीवनमात्रं लभते न पूर्णदायम् * शुद्रापुत्रस्य दायानर्हत्वविचारः असवर्णपुत्रविभागे
शूद्रापुत्रोऽप्यनपत्यस्य शुश्रूषुश्चेत् लभेत वृत्तिपुत्रप्रकारप्रकरणे च द्रष्टव्यः । (१) तैसं.६।५।८।२.
*पूर्वोत्तरसंदर्भ: व्याख्यानं च (पृ.१२५५) इत्यत्र द्रष्टव्यम् । (२) तैसं.७।४।१९।३, कासं.४८, मैसं.३।१३।१; (१) मैसं.२।५।१. (२) मैसं.४।६।४. शुमा.२३।३० तैबा.३।९७।३, शबा.१३।२।९।८; (३) शबा.४।४।२।१३. (४) नि.३।४. शाश्री.१६।४।४.
(५) गौध.२८।४० मेधा.९।१५३ (शूद्रा...चेत् ०) भेत