________________
१३८४
व्यवहारकाण्डम् कन्यानामसवर्णानां विवाहश्च द्विजन्मभिः ॥ बह्वीनामेकपत्नीनामेष एव विधिः स्मृतः । 'विधवायां प्रजोत्पत्तौ देवरस्य नियोजनम् । एका चेत्पुत्रिणी तासां पिण्डदस्तु स इष्यते ॥ बालिकाक्षतयोन्याश्च वरेणान्येन संस्कृतिः ॥ वंशजानामभावे तु प्रशस्ता मातृवंशजाः । एतानि लोकगुप्त्यर्थ कलेरादौ महात्मभिः । तदभावे सुतो दत्तो विहितो विधिनेतरः ।। निवर्तितानि कर्माणि व्यवस्थापूर्वकं बुधैः ॥ साश्रमं नैव दद्यात्तु दद्यादापद्यनाश्रमम् ।। ऊँढायाः पुनरुद्वाहो ज्येष्ठांशो गोवधस्तथा । आपद्यपि च दद्यात्तं द्वितीयं ब्रह्मचारिणम् ॥ कलौ पञ्च न कुर्वीत भ्रातृजायां कमण्डलुम् ।। गोत्रान्तरप्रविष्टास्तु संस्कार्यास्तत्कुलेन तु । प्रवराध्यायः
जननेनैव पितरो दानेनैव निवर्तिताः ॥ व्यामुष्यायणः
पुत्रं संस्कृत्य...वयोवस्थान्वितं पिता। व्यामुष्यायणका ये स्युर्दत्तकक्रीतकादयः । नामगोत्रादि तत्सर्वं कुर्यादौरसवत्तदा ।। गोत्रद्वयेऽप्यनुद्वाहः शौङ्गशैशिरयोर्यथा ।। । स्वकुलं पृष्ठतः कृत्वा यो वै परकुलं व्रजेत् । 'पितृव्येण चैककार्यजातास्ते परिग्रहीतुरेव भव- तेन दुश्चरितेनासौ काण्डपृष्ठ इति स्मृतः ।। न्ति । अथ यद्येषां भार्यास्वपत्यं न स्यात् तदा दैत्तकानां तु पुत्राणां सापिण्डयं स्यात्त्रिपौरुषम् । रिक्थं हरेयुः । पिण्डं तेभ्यः त्रैपुरुषिकं दद्युः, यद्यपि जनकस्य कुले तद्वत् ग्रहीतुरिति धारणा ।। स्यादुभाभ्यामेव दद्युः ।
__ बौधायनगृह्यशेषसूत्रम् संग्रहकारः (स्मृतिसंग्रहः)
पुत्रप्रतिग्रहकल्पः सोदरभ्रातृणां सपत्नीनां च एकस्य एकस्या वा पुत्रेण पुत्रवत्वम् । अथातः पुत्रप्रतिग्रहकल्पं व्याख्यास्यामः--
दत्तकः । काण्डपृष्ठः । दत्तकसापिण्डयविचारः। शोणितशक्लसंभवो मातृपितृनिमित्तकस्तस्य प्रदानयद्येकजाता बहवो भ्रातरस्तु सहोदराः।
परित्यागविक्रयेषु मातापितरौ कर्तारौ भवतः । एकस्यापि सुते जाते सर्वे ते पुत्रिणः स्मृताः।।
- । न त्वेकं पुत्रं दद्यात् प्रतिगृह्णीयाद्वा स हि * स्मृच.व्याख्यानं 'भ्रातृगामेकजातानां' इति मनुवचने
संतानायं पूर्वेषाम् । न तु स्त्री पुत्रं दद्यात् प्रति
तो (पृ.१२९०) द्रष्टव्यम् । (१) स्मृच.२८९; विता.३५५ (द्विजानामसवर्णासु
गृह्णीयाद्वाऽन्यत्रानुज्ञानाद्भर्तुः । पुत्रं प्रतिग्रहीष्यकन्यामृपयमस्तथा); समु.१३९ संग्रहकारः.
न्नुपकल्पयते-द्वे वाससी द्वे कुण्डले अङ्गुली.
। यकं चाचायं च वेदपारगं कुशमयं बर्हिः पर्ण(२) समु.१३९. (३) बाल.२।१३२ (पृ.१८०); समु.१३९ कर्माणि मयमिध्ममिति । (सर्वाणि) संग्रहकारः.
अथ बन्धूनां मध्ये राजनि चावेद्य (४) स्मृच.२६६ हो (ह) शो (शं) धस्त (धं त); रत्न. परिषदि वाऽगारमध्ये ब्राह्मणानन्नेन परिविष्य १४० शो (शं); व्यप्र.४४२ जायां (जाया) लुम् (लुः); 'पण्याहं स्वस्त्यद्धिम' इति वाचयित्वाऽथ देवयव्यउ.१४४, विता.३०३ स्मृचवत् राको.४४७ स्मृचवत; जनोल्लेखनप्रभृत्या प्रणीताभ्यः कृत्वा दातुः समीप बाल.२.११७ स्मृचवत्, माधवीये ब्रह्म पुराणम्। समु.१२९
गत्वा 'पुत्रं मे देहि' इति भिक्षेत । 'ददामि' स्मृचवत्, पुराणम्, (५) दमी.११ शौ (शु); संप्र.२०६ शौ (शु) प्रयोगपारि- ।
इतीतर आह । तं पुत्रं प्रतिगृह्णाति-धर्माय त्वा
गृह्णामि संतत्यै त्वा गृहामि' इति । जाते स्मृत्यन्तरम् ; व्यम.५२; कृभ.८९४ दत्तकक्रीतकादयः (दत्तक्रीतादयः सुताः) प्रयोगपारिजाते स्मृत्यन्तरम् ; दच.२१ (१) समु.९५. (२) समु.९६. शौ (श).
(३) दमी.९८; कृभ.८९७ पौ (१); दच.२६. - (६) स्मृ च.२८९.
(४) बौगृ.२६।१-१० (पृ.२२७-२२८); दमी. (७) दच.२३ : ३८ (यथेषां भार्या...हरेयुः) एतावदेव. । ७८-७९, कृम.८६४; दच.१३; संर.७६८.