________________
दायभाग:-पुत्रप्रकाराः, तेषां दायहरत्वविचारश्च
१३८३
एवञ्च केवलदत्तकस्य जनककुले सापिण्ड्याभावेऽपि अपत्यार्थे ममानेन दत्तेयं वरवर्णिनी ॥ याचमानस्य द्वयामुष्यायगस्य सर्वस्यापि तत्संततेश्च गोत्रद्वये- मे ब्रह्मन् शान्ता प्रियतरा मम । सोऽयं ते श्वशुरो वीर ऽप्यविवाहः, गोत्रद्वयसंबन्धात् , कुलद्वयेऽपि त्रिपुरुष- यथैवाहं तथा नपः॥ इत्यादि रामायणे ऋष्यशङ्गं प्रति सापिण्ड्याच्च । द्वे श्राद्धे कुर्यात् , एकश्राद्धं वा, लोमपादवाक्यात् । क्रीता च स्कान्दे-'आत्मीकृत्य सुव'पितृनुद्दिश्य एकपिण्डे द्वावनुकीर्तयेत् प्रतिग्रहीतारं ऐन परकीयां तु कन्यकाम् । धर्येण विधिना दानमसगोत्रचोत्पादयितारं चातृतीयात्' इति वचनात् , 'दत्तकानां ऽपि युज्यते ॥' कृत्रिमा च हरिवंशे-'पृथां दुहितरं चक्रे तु पुत्राणां सापिण्डयं स्यात्रिपूरुषम् । जनकस्य कुले कुन्तिस्तां पाण्डुरावहत्।' इति । अत्र वसुदेवभगिनी पृथां तद्वद् ग्रहीतुरिति धारणा ॥' इति एतद्विषयकसंग्रहो- कुन्तिर्दुहितरं चक्रे इति चक्रेपदोक्तेः तस्याः कृत्रिमत्वम् । क्तेश्च । एतन्मते शुद्धदत्तपुत्रस्य जनकगोत्रे विवाहो अपविद्धा चादिपर्वणि शकुन्तलोपाख्याने–'जनयामास न कार्यः । न च 'गोत्ररिक्थे जनयितुन भजेद्दत्रिमः स मुनिर्मेनकायां शकुन्तलाम् । प्रस्थे हिमवतो रम्ये सुतः । इत्यनेन जनकगोत्रनिवृत्तिरुक्तैवेति वाच्यं, मालिनीमभितो नदीम् ॥ जातमुत्सृज्य तं गर्भ मेनका 'असपिण्डा च या मातुरसगोत्रा च या पितुः ।' इति मालिनीमनु । कृतकार्या ततस्तूर्णमगच्छच्छक्रसंसदम् ॥' तदुद्वाह निषेधादिति, स्मृतिचन्द्रिकाप्यनुकूलैव, यत्तु इत्याद्युक्त्वा--'उपस्प्रष्टुं गतश्चाहमपश्यं शयितामिमाम्। इदमपेशलमेव । 'संविदा तूभयोः' इति द्वयामुष्यायण- निर्जने विपिने रम्ये शकुन्तैः परिवारिताम् । आनयित्वा दत्तकोऽपि गौतमादिसंमतः तत्र जनकगोत्रानिवृत्तेगोत्र. ततश्चैनां दुहितृत्वे न्यवेशयम् ॥' इत्यभिधानादित्याहुः । द्वयेऽप्यविवाहः, न च केवलदत्तकपुत्रस्य, 'असपिण्डा ग्रन्थकृतोऽप्येतत्सर्वे संमतमेव । अत्र ‘स ज्ञेयो दत्त्रिमः च या मातुरसगोत्रा च या पितुः ।' इति मनूक्तेः । सुतः' इत्यत्र सुतपदोपादानात्कन्या न दत्त्रिमा भवितुमतथा वरस्य पितुर्मातुर्वाऽसपिण्डा असगोत्रा चेति न हति । न च तत्र सुतशब्दस्य नपुंसकेतरापत्यमर्थः लक्षतदर्थः, मातृपितृद्वारकसापिण्ड्यशून्या वरस्यासगोत्रा णापत्तेः । नापि कन्यायास्तथात्वं वदतां मतेऽपि पत्नीतः चेति 'असमानार्षगोत्रजाम्' इति याज्ञवल्क्यैकवाक्य- प्राक् पिण्डदानरिक्थादानयोरधिकारः । तस्मादौपाख्यात्वात् एकमूलकल्पनालाघवात् । तथा च केवलदत्त- निकरीत्यनुरोधेन कन्यासु विधिप्रवृत्यङ्गीकारे मानाभावः। कस्य जनकगोत्रेण विवाहे बाधकाभाव इति, तदशुद्ध- उपाख्यानोक्तास्वेव कन्यासु शौनकवसिष्ठाद्यन्यतरोक्त - तरं, मनुना 'असगोत्रा च याऽऽत्मनः' इति विहाय विधिर्जात इत्यत्रापि मानाभावादिति भट्टानामभि'असगोत्रा च या पितुः' इत्यभिधानविरोधात् , अस- प्रायः ।
कृभ.८८९-८९९ पिण्डा च या मातुः पितुश्च वरस्यासगोत्रेत्यन्वयासंभ
मत्स्यपुराणम् वाच्च । 'अभोज्या च महाश्वस्य अभेद्या च द्विपस्य
सापिण्डयम् च।' इत्यादौ अश्वगजयोरभोज्या बालस्याभेद्या चेत्यन्वये 'लेपभाजश्चतर्थाद्याः पित्राद्याः पिण्डभागिनः । सिद्धान्तविरोधादित्याहुः ।
पिण्डदः सप्तमस्तेषां सापिण्डथं साप्तपौरुषम् ।। ___ अयं तु विशेषः, एतन्मते पूर्व सिद्धान्तसंवादः प्रायशो
आदिपुराणम् ऽस्त्येव । परन्तु शुद्धदत्तकस्योभयकले साप्तपौरुषं सापि
(कलिवयंप्रकरणम्) ण्डयमिति कौस्तुभकृतां ग्रन्थकृतां च स्वरसः । शङ्करभट्ट
कलौ दत्तौरसेतरपुत्रनिषेधः प्रभृतीनां तु ग्रहीतुः कुले साप्तपौरुषं सापिण्डयं जनककले
दत्तौरसेतरेषां तु पुत्रत्वेन परिग्रहः ।। च तदभावेऽपि साप्तपौरुषं अविवाह इति विशेषः। प्राञ्चस्तु भट्टसोमेश्वरादिभिरनेकैत्रिमा पुत्री मन्यते ।
___x व्याख्यानं स्थलादिनिर्देशश्च अस्मिन्नेव वचने शौनके
पत (पृ.१३७१) द्रष्टव्यः । अङ्गराजाय लोमपादाय दशरथेन शान्ता नाम्नी कन्या (१) उ.२।१४।२ पिण्डदः सप्तमस्ते (सप्तमः पिण्डदस्त) दत्ता । 'अयं राजा दशरथः सखा मे दयितः सुहृत् । पौरु (पुरु); दमी.९८ दच.२६.
व्य. का. १७४