________________
१३८२
व्यवहारकाण्डम् शूरपुत्रवसुदेवदुहित्रा सुभद्रया सापिण्डयनिवृत्तिरुक्ता दत्तकानन्तरमौरसे जाते तु समरिक्थं गृह्णीयात्, भट्टसोमेश्वरेण, सापि च केवलदत्तकास्वीकारे कथं 'दत्तपुत्रे यदा जाते कदाचित्त्वौरसो भवेत् । पितु. संगच्छेदिति । अस्य च केवलदत्तकस्य पालक- वित्तस्य सर्वस्य भवेतां समभागिनौ॥ इति वचनात् । पितृकुले एव साप्तपौरुषं, पालयितृमातृकुले एवं च आवयोरयमिति संविदा दत्तस्तु द्वयामुष्यायणः, पाञ्चपौरुषं सापिण्डयं दर्शितगौतमवचनात्, मनुना 'एकपिण्डे द्वावनुकीर्तयेत् प्रतिग्रहीतारं चोत्पादयितारं जनककुले तन्निवृत्तेरुक्तत्वाच्च । यत्त जनकगोत्रेणोपनय. च' इति वचनात्। न च संविदि मानाभावः, 'तथैवा नादिसंस्कृतस्य जनककुले पितृतः साप्तपौरुषं मातृतश्च क्षेत्रिणो बीजं परक्षेत्रे प्रवापिणः । कुर्वन्ति क्षेत्रिणामथ न पाञ्चपौरुषं सापिण्डयं, प्रतिग्रहीतृकुले तु त्रिपुरुषं प्रति- बीजी लभते फलम् ।। क्रियाभ्युपगमात्वेतद् बीजाथै यत्प्र. ग्रहीतरि गौण पितृत्वप्रयोजकस्योत्पादकत्वस्योपनेतृत्वस्य दीयते। तस्येह भागिनौ दृष्टौ बीजी क्षेत्री तथैव च ॥ इति चाभावात् , जनकगोत्रेणासंकृतस्य तु प्रतिग्रहीत्रादि भि- मनुवाक्यस्यैव संविदि प्रमाणत्वात् । यदत्रापत्यं भावि रेव साप्तपौरुषं पाञ्चपौरुषं च सापिण्ड्यमिति सापिण्ड्य- तदावयोरिति संविदा यत्क्षेत्र क्षेत्रस्वा मिना बीजवापार्थ मीमांसामतं, तद्ग्रन्थकार एवाग्रे दूषयिष्यति । द्वथामु. दीयते तत्रोत्पन्नस्यापत्यस्य द्वावपि पितरौ भागिनाविघ्यायणस्य श्राद्धेऽधिकारो ग्रन्थ एव व्यक्तीभविष्यति । त्यर्थात् । न चास्त्वयं क्षेत्रजादौ द्यामुष्यायणत्वप्रयोजको
अन्ये तु दत्तको द्विविधः केवलो द्वयामुष्यायणश्च । ऽभिसंधिः, दत्तके तु तत्सत्वे मानाभाव इति वाच्यं, तत्र केवलः प्रतिग्रहीतुरेव पुत्रः संपादितप्रतिग्रहीतृगोत्र- एकवस्तुनि लोके एवाभिसंधिनोभयस्वामिकत्व सिद्धेः। सापिण्ड्यादिः संनिवृत्तजनकगोत्रसापिण्डयादिः । व्याप्य- । न च दातुः पुत्रान्तरसत्वे संवादो व्यर्थः, एकपुत्रस्य तु, पुत्रत्वविधायकवचनैरेव व्यापकगोत्रसापिण्डयादि सिद्धेः | 'न त्वेवैकं पुत्रं दद्यात्' इति वसिष्ठेन निषेध एवेति 'गोत्ररिक्थे जनयितुः' इति वाक्याच्च । अत्र पिण्ड: | वाच्यं, प्रीत्यतिशयेनानेकपुत्रस्यैव संवादसंभवात् । एवं सापिण्डयं न तु श्राद्धं 'ददतः स्वधा' इत्यनेन पौन- | यः कृतोपनयनो दत्तः प्रतिग्रहीत्रा कृतविवाहादिः तत्र रुक्त्यापत्तेः । न च प्रतिग्रहीतृसंस्कारेण तद्गोत्रादिसंबन्ध- प्रतिग्रहीतृगोत्रसंबन्धे जातेऽपि न जनकगोत्रसंबन्धसिद्धावपि जनकगोत्रस्य तज्जन्यसंस्कारस्य च सत्वात्कथं निवृत्तिः, 'अन्यशाखोद्भवो दत्तः पुत्रश्चैवोपनायितः । तन्निवृत्तिरिति वाच्यं, निरुपाधिकदानादेव तन्निवृत्तेर्मनो स्वगोत्रेण स्वगृह्योक्तविधिना स स्वशाखभाक् ॥ इति रभिप्रेतत्वात् । अत एव तस्य प्रतिग्रहीतृगोत्रेणैव सर्व- वसिष्ठेनोपनयनोत्तरगृहीतस्य शाखाद्वयभागित्वोक्तेगोत्रक्रियानुष्ठानं, प्रतिग्रहीतृस पिण्डा एव तज्जननादौ दशाहा- द्वयभागित्वस्याप्यौचित्यात्, स्वगोत्रेणेति सहार्थतृतीया. द्याशौचं प्रतिग्रहीतृकुल एव च तत्सपिण्डीकरणादि कुर्व- सत्वाच्च। अयमपि द्यामुष्यायणः । द्वयामुष्यायणत्वं न्ति । न चास्य जनकगोत्रसापिण्डयाद्यभावे जनकसगो- हि तत्तच्छाखाद्वयगोत्रभागित्वम् । एतेन चडाप्राक्तनत्रास पिण्डाविवाहप्रसङ्ग इति वाच्यं, 'असगोत्रा च या संस्कारानन्तरं दत्ते प्रतिग्रहीत्रा चूडायां कृतायां द्वयापितुः' इति निषेधात् । चकारेणासपिण्डा गृह्यते । 'ये मुष्यायणत्वं प्रत्युक्तं वसिष्ठेन शाखाद्वयभागित्वोक्तेयामुष्यायणा ये च दत्तकक्रीतकादयः । गोत्रद्वयेऽप्य- स्तस्य जनककृतोपनयन एव भावात् । यत्तु 'दत्ताद्या नुद्वाह्याः शौङ्गशैशिरयोर्यथा ॥ इति संग्रहाच्च । न चैवं अपि तनयाः' इति कालिकापुराणं, तत् 'अभावे पूर्वतत्पुत्रस्य दत्तककन्यया विवाहः स्यादिति वाच्यं, पूर्वेषां परान् समभिषेचयेत्' इति पूर्वोपक्रमादनेकतस्याः पितृष्वसृत्वात्, 'पितुः स्वसारं मातुश्च मातुलानी दत्तकसमवाये राज्याधिकारयोग्यतातारतम्यबोधकम् । स्नुषामपि । मातुः सपत्नी भगिनीमाचार्यतनयां तथा ॥ अन्यथा 'गृहीत्वा पञ्चवर्षीय' इति कृतचूडस्यापि परिआचार्यपत्नी स्वसुतां गच्छंस्तु गुरुतल्पगः ॥' इति ग्रहार्थकवाक्यविरोधात् । एवं यः सोपाधिकदानेन दत्तः याज्ञवल्क्योक्तेः। तत्पौत्रस्य च जनकपौत्र्या विवाहो प्रतिग्रहीत्रा जातकर्मादिभिः संस्कृतः सोऽपि यामुष्याभवत्येव बाधकाभावात् ।
यणः, निरुपाधिकदानाभावेन स्वगोत्रनिवृत्यभावात् ।