________________
दायभागः-पुत्रप्रकाराः, तेषां दायहरस्वविचारश्च
१३८१ निजगोत्रेणैव पुत्रता सम्यक् यान्ति प्राप्नुवन्ति, दत्रिम- | केवलदत्तके विरोध इति शिवम् । संस्कारवशेन पितृगोत्रत्यागस्य मनुनोक्तेः । एवं 'पितु- वस्तुतस्तु दत्तको द्विविधः केवलो द्वयामुष्यायणश्च । गोत्रेण' इत्याद्यप्यस्तु, परन्तु 'न पुत्रः स पुत्रतां याति तत्र संविदं विना दत्त आद्यः। आवयोरसाविति संविदा चान्यत' इत्यस्य अन्यस्य पितृभिन्नस्य प्रतिग्रहीतुः दत्तोऽन्त्यः । तत्र दत्तकत्वस्य होमसाध्यादृष्टविशेषरूपपितृगोत्रेण पुत्रतां न याति किंतु पितृगोत्रं विहायैव ताया उपपादितत्वात् तादृशादृष्टवशादेव प्रतिग्रहीतृकुले पुत्रतां यातीयर्थः। चूडेति । 'अन्यथा दास उच्यते' पुत्रपित्रादिसंबन्धविशेषप्रयुक्तानि कार्याणि भवन्ति । इति चतुर्थपादवशात् निजगोत्रेण प्रतिग्रहीतगोत्रेण 'गोत्ररिक्थे जनयितुन भजेद्दत्रिमः सुतः। गोरिक्थानुगः अन्यथा दातगोत्रेण वा चडादिसंस्काराः कृताश्चेत्तदा पिण्डो व्यपैति ददतः स्वधा ।।' इति मनुना दत्तकस्य ते तनया दत्ताद्या भवन्ति, तेषामदासता दासभिन्नता जनकगोत्ररिक्थे निराकृत्य पुत्रं ददतो जनकस्य गोत्ररिक्थे उच्यते इत्यर्थः । ऊर्व विति । एतच्च यथाश्रुतमलग्न- अनुगच्छतीति गोत्ररिक्थानुगः पिण्डः सापिण्डयं स्वधा कं 'गृहीत्वा पञ्चवर्षीयं' इत्यनेन विरोधात् , किन्तु श्राद्धौर्वदेहिकादि च व्यपैतीति गोत्रादिसत्वे श्राद्धादिन हि निन्दान्यायेन पञ्चवर्षप्रतिग्रहस्तावकं, तत्र सत्वं तदसत्वे च श्राद्धाद्यभाव इत्यन्वयव्यतिरेकाभ्यां प्रथमं पुत्रेष्टिः कार्या । तत्र दातृगोत्रेणोपनयनपरिणयान्त- जनकश्राद्धादावधिकारनिराकरणात् । वस्तुतस्तु यथा संस्काराणां संजातत्वात् पुत्रपूतत्वार्था पुत्रेष्टिः पालकेन 'जातपुत्रः कृष्णकेशोऽग्रीनादधीत' इत्यादौ वयोऽवस्थाविहितकर्मान्तरानुष्ठानात्प्रथम कार्या इत्यर्थः । यच्च- विशेषः, यथा वा 'अर्धमन्तर्वेदि मिनोति, अर्ध 'अन्यशाखोद्भवो दत्तः पुत्रश्चैवोपनायितः। स्वगोत्रेण बहिर्वेदि मिनोति' इत्यादौ संघिदेशो लक्ष्यते, तद्वत् स्वशाखोक्तविधिना स स्वशाखभाक् ॥ इति वाक्यं गोत्ररिक्थपिण्डस्वधाशब्दैः जनकादिसंबन्धप्रयुक्त कार्य तत्प्रतिवेदमुपनयनपरमिति । केचित्तु 'दत्ताद्याः' इत्यादि- लक्ष्यते । व्यतीत्यनेन च तन्निवृत्तेरभिधानात्सोदरपितृपञ्चवचनानि द्वयामुष्यायणपराणि । तथाहि-दत्ताद्या व्यादिसंबन्ध निवृत्तिरपि सिध्यति । तथा च केवलदत्तकस्य इति। अन्यबीजसमुद्भवा अपि दत्ताद्यास्तनयाः प्रतिग्रहीत्रा प्रतिग्रहीतुरेवौर्ध्वदेहिकश्राद्धादावधिकारः । तत्पुत्रस्य स्वगोत्रेण संस्कृता एव कृतजातकर्मादिसंस्कारा एव पितुः सपिण्डीकरणपार्वणश्राद्धादि प्रतिग्रहीत्रैव सह प्रतिग्रहीतुः सम्यक् पुत्रतां प्राप्नुवन्तीत्यर्थः । द्वथामुध्यायण कुर्यात्, एवं तत्पुत्रोऽपि । उभयोः पुत्राभावे त्वनायएकगोत्रः स इति भावः। पितुर्गोत्रेणेति । आचूडान्तं त्या सपिण्डान्तरवत् पूर्वपितुरपि और्वदेहिकादि का. जनकगोत्रेण य: संस्कृतः सोऽन्यस्यैव पुत्रतां न याति, यम् । यत्त केवलदत्तके मानाभावः तदविधानादिति, तन्न, किन्तु द्वयामुष्यायणो द्विगोत्र इत्यर्थः। चूडेति । चडान्ताः केवलदत्तकस्य कस्यचिदपि क्वचिदपि व्यवहाराभावेऽपि प्राक्तनाः संस्काराश्चेत् पितृगोत्रेण जातास्तदा चूडाप्रभृति प्रोक्तमनुना जनकादिसंबन्धनिवृत्तरभिधानात् , द्वथामुनिजगोत्रेण कृता एव चेत्तदा दत्ताद्यास्तनया भवन्ति व्यायणे च तदबाधादेव दुर्वारत्वात् 'ऊर्ध्वं सप्तमात् पितद्वयामुष्यायणा अप्येकगोत्रा इति भावः, चडायां निज- बन्धुभ्यो बीजिनश्च मातृबन्धुभ्यः पञ्चमात्' इति गौतमगोत्रानुष्ठानस्यैकगोत्रत्वप्रापकत्वात् । चडायां तत्तद्गोत्रिणां कृतो बीजिकले सप्तपुरुषं विवाह निषेधो द्वयामुष्यायणे प्रत्यायशिखाकरणोक्तेः। अन्यथाऽदासता दासवैलक्षण्य- सापिण्डयसद्भावेन व्यर्थ इति तत्सिद्धेश्च, तस्य जनकमात्रमुच्यते, एतस्य रिक्थग्राहित्वात्, न तु पुत्रत्वमि- सापिण्डयासत्वेन विवाहप्राप्तेस्तत्सार्थक्यात् । किञ्चत्यर्थः । ऊर्ध्व विति स्तावकं, संस्कारेभ्यः प्रथमं पुत्रेष्टिः 'द्वयामुष्यायणका ये स्युर्दत्तक्रीतादयः सुताः । गोत्रद्वयेकार्येत्यर्थः । यथा च प्रतिग्रहीतृगोत्रेण चूडाकर्म समान- ऽप्यनुद्वाहः शौङ्गशैशिरयोर्यथा॥' इति वचनेन द्वयामुगोत्रत्वप्रापकं, तथा तद्गोत्रे एतच्छाखोक्तविधिनोपनयनं घ्यायणस्य गोत्रद्वयं मनुना च पितगोत्रनिवृत्तिरिति विरोतत्समानशाखीयत्वप्रापकमित्याह 'अन्यशाखोद्भवो दत्त' धस्य परिहारार्थ सोऽपि स्वीकार्यः। एवमेव शूरेण कुन्तिइतीत्याहुः। परन्तु एतेषां यामुष्यायणपरत्वेऽपि न | भोजाय केवलदत्रिमत्वेन दत्तायाः कुन्त्याः पुत्रस्यार्जुनस्य