________________
१३८०
व्यवहारकाण्डम्
कृन्न च । अधमः सर्वपुत्रेभ्यस्तं तस्मात्परिवर्जयेत् ॥', जुहोति' इतिवत्तद्धर्मातिदेशार्थत्वात् । एवमेव 'दासं स राज्ञो राज्यभाङ् न विप्राणां श्राद्धकृच्च न स्याव- राज्ये न योजयेत्' इत्यभिधाय दत्तकराज्याधिकार स्मात् सर्वपुत्रेभ्योऽधम इत्यर्थः। *दमी.५८-७१ ।
प्रकृत्य 'अन्यथा दासतोच्यते' इत्येतस्य संगतेरिति । (२) दत्तकस्तु परिणीत उत्पन्नपुत्रोऽपि च भवतीति
पौनर्भवस्तोमः सोमयागप्रभेदः, तस्य सुतसंस्कारार्थत्वम् । तातचरणाः। युक्तं चेदं बाधकाभावात् । यत्तु कालिका
अनाहितानीनां तु तादृशयागासंभवेऽपि तद्देवताकचरु. पुराणे- 'पितुर्गोत्रेणे ति, 'चूडोपनयनेति, 'ऊर्ध्वं तु पञ्च.
द्रष्टव्यः । ब्राह्मगादेस्तु न जन्मतः प्रतिग्रहेऽधिकारः, मादिति श्लोकत्रयं तदसगोत्रपरम् । आचूडान्तमिति
'सदृशं तु प्रकुर्याद्य गुणदोषविचक्षणम् । पुत्रं आङभिव्याप्त्यर्थः, मर्यादार्थत्वे चूडोपनयनसंस्कारा
पुत्रगुणैर्युक्तं स शेयः कृत्रिमः सुतः ॥' इति मनूक्तइत्यनेन विरोधापत्तेः । इदं तु वचो न तथा विश्रम्भणीयम्।
कृत्रिमपुत्रलक्षणे गुणदोषविचक्षणं प्राप्तव्यवहारं न द्वित्रिकालिकापुराणपुस्तकेष्वदर्शनात् । व्यम.५१
तु बालमिति मेधातिथि विरोधात् , श्राद्धाकरणे दोषः, (३) तस्य जनकपालकयोः कुले पाञ्चपौरुषं पित्रोः |
तत्करणे गुण इति गुणदोषावधारणकुशलमिति सर्वज्ञ. कुले साप्तपौरुषमेव सापिण्डयम् । 'ऊर्च सप्तमात्पित
नारायणविरोधात् । सदृशं तुल्यं, 'इमं पुत्रं करोमि' बन्धुभ्यो बीजिनश्चेति गौतमोक्तेरिति भट्टसोमेश्वरः ।
इति एकस्य पुत्र चिकीर्षावदन्यस्य 'अहमस्य पुत्रो अत एव कुन्त्याः कुन्तिभोजस्य दत्त्रिमकन्यात्वेऽपि
भवामि' इति तदुभूषया प्रतिग्रहीतृसादृश्यवन्तम् । बीजिनः शूरसेनस्यापि कुले साप्तपौरुषसापिण्डयाद्वसु.
'सकामं यं कुर्यात्' इति बौधायनसंवादात् , 'अहमस्य देवसुतासुभद्रापरिणयनमर्जनस्यानाचार उक्तो वार्तिके शौनके च।
पुत्रो भवामि' इति मतिश्च न जातमात्रादाविति रत्नाविता.३७३
करविरोधाच । तस्मात्पञ्चाधिकवर्ष एवं प्रतिग्रहाई (४) पितुर्गोत्रेणेति । आचडान्तं संस्कृत इत्यन्वयः। अभिविधावाङ् । स पुत्रोऽन्यतोऽन्यस्य ब्राह्मणादेः
इत्येके । अन्ये तु एतत्सर्वमसगोत्रदत्तकपरमित्याहुः । पुत्रतां न यातीति निषिध्यते । अत्र प्रतिग्रहीतुरेव जात
| परे तु असगोत्रोऽपि उपनयनान्तसंस्कारोत्तरमपि परिकर्मादिविधानाजातमात्रप्रतिग्रहो मुख्यः, इहाऽपि 'आ
णीतोऽपि उत्पन्नपुत्रोऽपि च दत्तको भवति बाधकाचूडान्तं' इत्युक्तेश्च । पञ्चवर्षान्तं गौणः 'ऊ तु
भावात् , 'शुनःशेपो विश्वामित्रपुत्रः स्वयमेवाभवत्'
इति बह्वृचब्राह्मणसंवादाच्च । शुनःशेपश्चोपनीतः । अनुपञ्चमाद्वर्षात्' इत्युक्तेः । गृहीत्वेति । पुत्रेष्टिस्तस्य दास.
पनीतस्य वेदाध्ययनासंभवेन वैदिकमन्त्रैः प्रजापत्यादिभावापनायिका । एतच्च विप्रादेरपि, 'ऊर्ध्वन्तु पञ्चमा. द्वर्षान्न दत्ताद्याः सुता नृप।' इति सामान्यतो निषेधादिति
स्तुतौ इन्द्रदत्तहिरण्मयरथप्रतिग्रहे च प्रवृत्यनुपपत्तेः । यथाश्रुतानुरोधिनः । तदसत् । उक्तकालिकापुराणस्य
न च स स्वयंदत्त इति वाच्यं 'दत्ताद्यास्तन याः' राज्यार्हपुत्रपरत्वात् । तस्यैव च प्रतिग्रहीतकर्तुकसंस्कार
इत्यत्राद्यपदेन कृत्रिमादीनामपि ग्रहणेन भवन्मते आवश्यकः।
तस्यापि निषेधात् । न च श्रुतिवशाजातोपनयनः स्वयंएवं हि कालिकापुराणं- ('न क्षेत्रजादितनयमि'- दत्त एव स्वीकार्य इति वाच्यं, तर्हि जातोपनयनस्य त्यादयः एकादश श्लोकाः)। अस्यार्थः-दत्ताद्या इति। दत्तकस्यापि दुर्वारत्वात् , श्रुत्या दत्ताद्या इत्यस्याप्रामापुत्राः प्रतिग्रहीतकर्तृकजातकर्मादिसकलसंस्कारसंस्कृता | ण्योन्नयनात् , 'पितुर्गोत्रेण' इत्यादेश्च प्रायशः कालिकाएव राज्यार्हाः, नाऽन्ये, सम्यक् पुत्रतां राज्यार्हता- पुराणादावदर्शनाच्च । अथवाऽस्तु 'दत्ताद्याः' इत्यस्य मित्यर्थात् । अन्यथा 'पुत्रमायान्ति' इत्येव ब्रूयात्, न तु | प्रामाण्यं, परन्तु 'अन्यबीजसमुद्भवाः' इति यथाश्रुतं सम्यगित्यपि। 'अन्यथा दास उच्यते' इत्यत्रापि अन्यथा व्यथे, दत्तादेरन्योत्पन्नत्वनैयत्यात् । अतस्तेनान्यकृत(प्रति)ग्रहीतृकर्तृकचूडान्तसंस्काराभावे दासः तद्वद्रा- | गर्भाधानादिउपनयनान्तसंस्कारयुक्तत्वं बोध्यते, बीजिनः ज्यभागानहः अन्यत्रान्यशब्दप्रयोगस्य 'मासमग्निहोत्रं पितुरुपनयनेऽधिकारात् । अन्यकृतोपनयनान्तसंस्कारा * संप्र. दमीवत् ।
अपि दत्ताद्यास्तनयाः संस्कृताः कृतदत्त्रिमादिविधानाः