________________
दायभागः-पुत्रप्रकाराः, तेषां दायहरत्वविचारश्च
१३७९ प्रजाफलकलमिष्टेः श्रूयते तद्यत्रानुत्पन्ना प्रजा तत्र । दित्यर्थः । नन्विदमनुपपन्नं जातेष्टिन्यायविरोधात् । तदुत्पत्तिरेव भाव्या, यत्र तत्पन्ना परिगृह्यते तत्रोत्यत्तरभा- तथाहि यथा जातेष्टिविधीयते तथात्र पौनर्भवष्टोमो वात्तस्याः प्रजात्वमेव भाव्यमिति कल्प्यते, प्रकृतविधाना- विहितः । स च जातकर्मणः प्राक् क्रियमाणः प्रधान न्यथानुपपत्तेः । तच्च दासत्वापनोदनमृते न संभवतीति : विरुणद्धयेव, पञ्चाहसाध्यत्वात्तस्य इति चेत् , उच्यते। तदपनोदोऽप्यवश्यमभ्युपेयः । अन्यथा प्रजात्वमात्रसं. नात्र पौनर्भवष्टोमो जातेष्टिवदपूर्वो विधीयते, किंतु पादकत्वे पुत्रपरिग्रहमात्रे स्यात् । यदि च संस्कारैरेव अन्यत्रोत्पन्नस्य तस्य जातकर्मादीनां च क्रममात्रं, यथा तत्र पुत्रत्वोत्पत्तेर्न तदपेक्षेति, तर्हि प्रकृतेऽपि तुल्यं, प्रथम- 'दर्शपूर्णमासाभ्यामिष्ट्वा सोमेन यजेत' इति, तेन न पदेनात्र तत्सूचनात्, 'सर्वास्तु कुर्यात् संस्काराम् जात- कोऽपि विरोधः । वैशब्दोऽवधारणे, जातमात्रस्यैव न कर्मादिकान्नरः' इत्यन्तेऽभिधानाच्च । तस्मात्पुढेष्टया पूर्व कालान्तर इत्यर्थः । तेनास्य जातेष्टिवदेव पूर्वकालतादिसंस्कारप्रयुक्तदासत्वापनोदपूर्वकप्रजात्वसंपादनात् संस्कृ- नियमोऽपि न सिध्यतीति । सर्वपदेनैव सिद्धौ, जातकर्मादीतोऽपि परिग्राह्य इति स्थितम् । यद्येवं तर्हि संस्कृतमित्येव नामुपादानं तत्पूर्वभाविनां गर्भसंस्काराणां निवृत्यर्थम् । वाच्यं, किं पञ्चवर्षीयपदोपादानेनेति चेत्, मैवम् । पञ्च- जातकर्माद्यपादानेऽपि यत् सर्वपदोपादानं तद्यस्य वर्षीयस्यैवेति नियमार्थत्वात् । नियमश्च अक्षरग्रहणपूर्वक-यावन्तः संस्कारास्तस्य तावत्प्राप्त्यर्थम् । ततश्च शूद्राब्रह्मवर्चसफलकोपनयनप्राप्त्यर्थः । न चायं नियमः पूर्व- दीनामुपनयनाद्यभावेऽपि चौडादि भिरेव पुत्रत्वं भववाक्येनैव सिद्ध इति वाच्यं, तस्याकृतसंस्कारावधिसम- तीति कल्प्यम् । नर इति सामान्योपादानेऽपि पौनर्भवर्पकत्वेन प्रकृतत्वाभावे परिगृहीतत्वात् । प्रथममिति । टोमे त्रैवर्णिकस्यैवाधिकारादन्येषां तु संस्कारमात्रेणैव संस्कारेभ्यः प्रागित्यर्थः । ननु परिग्रहहोमादेव प्रागिति पुत्रत्वमिति । पौनर्भवष्टोमसंस्कारयोर्मिलितयोः पुत्रत्वहेतुकुतो नेष्यते, गृहीत्वा इति साङ्गाया ग्रहणभावनायाः तामुपसंहरति, कृते इति । पौनर्भवष्टोमे कृते ततस्तैः क्त्वाप्रत्ययेन पूर्वकालतावगमात् । पुत्रेष्टया पूर्वसंस्कारा- संस्कारैः पौनर्भवः सुतो भवतीत्यर्थः। पनोदेन संस्कारान्तरावश्यापेक्षणाच्चेति । यदुक्तं 'ऊर्व प्रासंगिकान् पौनवधर्मानाह-‘एकोद्दिष्ट पितुः तु पञ्चमाद्वर्षान्न दत्ताद्याः सुता:' इति तस्यापवादमाह- कुर्यान्न श्राद्धे पार्वणादिकम् ।' पौनर्भवः पुत्रः पितुः क्षयाहे पौनर्भवं तु इति । 'अक्षतायां क्षतायां वा जातः पौन- एकोद्दिष्टमेव कुर्यान्न पार्वणादिकम् । 'आदि'शब्दात्पार्भवः सुतः' इति, अनेन सप्तविधायामपि पुनभ्वी र्वणविकृतीनामपि निषेधः। 'प्रत्यब्दं पार्वणेनैव विधिना जातः संगृहीतः । 'जातमात्र उत्पन्नमात्रं, तेनोत्पत्ति क्षेत्रजौरसौ। कुर्यातामितरे कुर्युरेकोद्दिष्टं सुता दश ॥' काल एव न कालान्तर इत्यर्थः । 'समानयेत्' परि- इति जातूकर्ण्यस्मरणात् । 'पितुर्गतस्य देवत्वमौरसस्य ग्रहविधिना परिगृह्णीयात् । ननु जातमात्रस्य जात- त्रिपौरुषम् । सर्वत्रानेकगोत्राणामेकोद्दिष्ट क्षयेऽहनि ।' कर्मैवोचितं, 'कुमारं जातं पुरान्यैरालम्भ्यात्' इति इति पराशरस्मरणाच्च । पुत्रोद्देशे 'स्वयंदत्तश्च दासश्च' सूत्रात् , तत्कथमुच्यते जातमात्रं समानयेदिति । सत्यम्। इत्युक्तं, तत्र दासलक्षणमाह-'क्रीता या रमिता अपरिगहीतस्य स्वसुतत्वाभावे संस्कारानुपपत्तेः 'संस्कु. । मूल्यैः सा दासीति निगद्यते। तस्यां यो जायते पुत्रो दासर्यात् स्वसुतान् पिता' इति स्मरणात् । न च बीजसंब- पुत्रस्तु स स्मृतः ॥' या सवर्णापि मूल्यैः क्रीता सती न्धादेव स्वत्वं, 'बीजाद्योनिर्बलीयसी' इत्यपवादात् , रमितोपभुक्ता सा दासीत्युच्यते पूर्वैः । 'क्रयक्रीता तु या 'समयादन्यस्य' इति गौतमस्मरणाच्च । अन्यस्य जन- नारी न सा पत्न्य भिधीयते । न सा दैवे न सा पैव्ये यितुः पुत्रः समयादेव इत्यर्थः। तस्मादत्र जातकर्मणः दासी तां कवयो विदुः ॥' इति स्मरणात् । तस्यां जातो प्राक् परिग्रह इति । परिग्रहानन्तरं संस्कारप्राप्ती अपवाद- दासपुत्रः, दास्याः पुत्रः दासपुत्रः, छान्दसः पुंवद्भावः । माह-कृत्वा इति । जातमात्रस्य परिग्रहानन्तरं पौन- यद्वा दासश्चासौ पुत्रश्चेति, यद्वा दासाभिधः पुत्र इति । भवष्टोमं विधाय पश्चाज्जातकर्मादिसंस्कारान् कुर्या- तद्धर्मानाह'न राज्ञो राज्यभाक् स स्याद्विप्राणां श्राद्ध