________________
१३७८
व्यवहारकाण्डम्
स्वशाखोक्तविधिना स स्वशाखभाक् ॥ इति । दत्ताद्या इ. तेषामपि संस्कारैरेव पुत्रत्वं, न परिग्रहमात्रेण, 'अन्यत्यादिपदेन कृत्रिमादीनां ग्रहणम् । 'औरसः क्षेत्रज' इत्या- था दास उच्यते' इति विपक्षबाधकात् । अन्यथा चूडादिपूर्वोपक्रमात् , योऽयं पौनर्भवादीनां राज्यनियोजना- द्यकरणे कृतचूडादिपरिग्रहे वा दासता भवति, न तु भावः स औरसव्यतिरिक्ताभाव एव, 'अभावे पूर्वपूर्वेषां पुत्रत्वमित्यर्थः । अस्य पुत्रत्वस्य यूपत्त्वादिवत्संस्कारजइत्यस्यैवानेनापवादात् । सत्यौरसे तु राज्याभावस्य । न्यत्वात्, असंस्कृतः पुत्रीकार्य इति स्थितम् । तत्रावध्य'न क्षेत्रजादींस्तनयान्' इत्यनेन प्रागेवाभिधानात् । सत्यौ- पेक्षायामाह- ऊर्ध्वमिति । असंस्कृतोऽपि पञ्चमादू न रसे क्षेत्रजादीन् राज्ये नैवाभिषेचयेत्, पितणां नित्यं ' ग्राह्यः कालाभावेन पुत्रत्वानुपपत्तेः । अनेन पञ्चैव श्राद्धादि चैव न साधयेन्न कारयेदित्यर्थः । गोत्रेण इति । वर्षाणि पुत्रपरिग्रहकाल इत्युक्तं भवति । तद्यतियद्यपि जातकर्मादीनां साक्षाद् गोत्रस्य करणता न श्रयते । रेकेणाभिधानं तु पञ्चमानन्तरं गौणोऽपि कालो नास्तीति तथापि तदङ्गभूते वृद्धिश्राद्धे तत्संबन्धावश्यम्भावात् प्र- प्रतिपादनाय, अन्यथा 'स्वकालादुत्तरः कालो गौणः सर्वः धानेऽपि तत्संबन्ध इति । चूडादिषु साक्षादेव तत्संब- प्रकीर्तितः' इति न्यायेन पञ्चमानन्तरस्य गौणकालत्वापन्धः, 'शिखा अपि च कर्तव्याः कुमारस्यार्षसंख्यया' इति त्तिः । ततश्च जननमारभ्यातृतीयवर्षे, तत्रापि तृतीयवर्षस्य स्मरणात् । संस्कारैः पुत्रत्वमित्युक्तं तानेवान्वयव्यतिरे- | मुख्यकालतया 'ऊर्च तु पञ्चमाद्वर्षात्' इत्युपसंहारे काभ्यामाह-पितुगोंत्रेण इति । यः पुत्र आचूडान्तं वर्षश्रवणाच्च, अत्रापि चडाशब्दस्य तृतीयवर्षपरतैवाभिचूडान्तैः संस्कारैः पितुर्जनकस्य गोत्रेण संस्कृतः, सो- प्रेतेति गम्यते । अन्यथा उपनीतसहभावपक्षेऽष्टमवर्षमऽन्यतोऽन्यस्य पुत्रतां न याति । अयमत्राभिसंधिः। कृतचडस्य परिग्रहापत्तिः । न चेष्टापत्तिः, ऊर्ध्वं तु पञ्चकृतचूडस्य परिग्रहीतृपुत्रताभावप्रतिपादनमसाधारण- माद्वर्षात्' इत्यनेन विरोधात् । तस्मादाचडान्तमित्यत्र पुत्रतां विषयीकरोति इत्यवश्यं वाच्यम् । अन्यथा चूडाशब्दस्तृतीयवर्षपर एव युक्तः, तृतीयानन्तरमापञ्चम 'गृहीत्वा पञ्चवर्षीयमि'त्यनेन कृतचूडस्यापि परि- गौणः, ऊर्ध्वं तु गौणोऽपि नेति स्थितम् । सुता इत्यग्रहीतृपुत्रताप्रतिपादनविरोधात्, गृहीत्वेत्यस्य च कृत- नेन पुत्रत्वानुत्पत्तावपि चूडादिसंस्कारा उत्पद्यन्त एव चूडविषयत्वावश्यंभावः स्पष्टमिष्यते । ततश्च चूडान्त- तत्तत्कालसद्भावादित्युक्तं, तथापि दासतैव पुत्रत्वाभासंस्कारसंस्कृतस्य परिग्रहे द्यामुध्यायणता भवति, गोत्र- वात् । इदं च तृतीयं दासतानिमित्तम् । द्वयेन संस्कृतत्वात् । तस्य च फलं गोत्रद्वयसंबन्ध यत्तु कात्यायनस्मरणं 'विक्रयं चैव दानं च न नेयाः इत्यग्रे वक्ष्यते । अनेन जातकर्मादीनां चूडान्तानां स्युरनिच्छवः । दाराः पुत्राच', इत्य निच्छनां दानादिसंस्काराणां पुत्रताहेतुत्वमुक्तम् । आचडमिति वक्तव्ये, निषेधः, सोऽपि पञ्चवार्षिकस्यैव नाधिकस्येति व्याख्येयदन्तग्रहणं तदकृतार्षसमसंख्य शिखस्य पुत्रीकरणा- यम् । यच्च 'सदृशं तु प्रकुर्याद्य' इति वाक्ये गुणदोषभ्यनुज्ञानाथै, प्रधानानिष्पत्या पुत्रताहत्वात्, चूडाद्याः विचक्षणमिति पाठमभिप्रेत्य, विचक्षणं न तु बालमिति इति वक्ष्यमाणत्वाच्च । अकृतजातकर्माद्यसंभवे कथमि- सर्वज्ञेन व्याख्यातं, तदपि पञ्चवार्षिकमेव । विचक्षणं त्यत आह-'चूडाद्या यदि' इति । यदि चूडाद्याः संस्कारा चातुर्यविशेषेण, न तु बालं, 'बाल आषोडशाद्वर्षादि'निजगोत्रेण प्रतिग्रहीतृगोत्रेण कृताः, वैशब्दोऽवधारणे, | ति लक्षणविशिष्टं न कुर्यादित्यर्थ इति व्याख्येयम् । तwतदैव दत्ताद्यास्तनयाः स्युरन्यथा ते दासा उच्यन्ते । संस्कृताभावे कथमित्यत आह - गृहीत्वा इति । पञ्चवर्षीयं इति । चडा आद्या येषां ते तथेति न तु चडाया आद्या | चूडान्तसंस्कारसंस्कृतमित्यर्थः । ननु कथं तस्य ग्रहणं इति, पूर्वेण पौनरुक्त्यापातात् । अनेन जातकर्माद्यन्नप्रा- | दासताभिधानात्, इत्यत आह-पुत्रेष्टिमिति। अयमत्राभिशनान्तानां जनकगोत्रेणानुष्ठानेऽपि न विरोधः। तथा संधिः। 'अग्नये पुत्रवते पुरोडाशमष्टाकपालं निर्वपेदिन्द्राचाकृतजातकर्मादिमुख्योऽकृतचडोऽनुकल्प इति सिध्य- य पुत्रिणे पुरोडाशमेकादशकपालं प्रजाकामः, अग्निरेति। दत्ताद्या इत्यादिपदेन कृत्रिमादिग्रहणमित्युक्तमेव । वास्मै प्रजां प्रजनयति वृद्धामिन्द्रः प्रयच्छतीति वाक्ये