________________
दायभागः-पुत्रप्रकाराः, तेषां दायहरत्वविचारश्च
१३७७ अलाभे पर्वपर्वेषां परान समभियोजयेत । न राज्ञो राज्यभाक स स्याद्विप्राणां श्राद्धकन्न च । पौनर्भवं स्वयंदत्तं दासं राज्ये न योजयेत् ॥ अधमः सर्वपुत्रेभ्यस्तं तस्मात्परिवर्जयेत् ॥ देत्ताद्या अपि तनया निजगोत्रेण संस्कृताः । - अपुत्रस्य गतिर्नास्ति श्रूयते लोकवेदयोः । आयान्ति पुत्रतां सम्यगन्यबीजसमुद्भवाः॥ वेतालभैरवौ यातौ पुरा वै तपसे गिरिम् ॥ पितुर्गोत्रेण यः पुत्रः संस्कृतः पृथिवीपते ।। पूर्व त्वकृतदारौ तौ तयोः पुत्रा न च श्रुताः । आचूडान्तं न पुत्रः स पुत्रतां याति चान्यतः॥ तेषां तु सम्यगिच्छामः श्रोतुं संस्थानमुत्तमम् ।। चुडाद्या यदि संस्कारा निजगोत्रेण वै कृताः। मार्कण्डेय उवाच-- दत्ताद्यास्तनयास्ते स्युरन्यथा दास उच्यते ॥ अपुत्रस्य गतिर्नास्ति प्रेत्य चेह च सत्तमाः । ऊर्ध्व तु पञ्चमाद्वर्षान्न दत्ताद्याः सुता नृप। स्वपुत्रैतृपुत्रैश्च पुत्रवन्तो हि स्वर्गताः ॥ गृहीत्वा पञ्चवर्षीयं पुत्रेष्टिं प्रथमं चरेत् ॥ सम्यक् सिद्धिमवाप्येह यदा वेतालभैरवौ । पौनर्भवं तु तनयं जातमात्रं समानयेत् । हरस्य मन्दिरं यातौ कैलासं प्रति हर्षितौ ॥ कृत्वा पौनर्भवस्तोमं जातमात्रं तु तस्य वै ।। तदा हरस्य वचनानन्दी तो रहसि द्विजाः। सर्वास्तु कुर्यात्संस्कारान् जातकर्मादिकान्नरः।।
प्राहेदं वचनं तथ्यं सान्त्वयन्नैव बोधकृत् ॥ कृते पौनर्भवस्तोमे सुतः पौन वस्ततः ॥
नन्युवाचएकोद्दिष्टं पितुः कुर्यान्न श्राद्धं पार्वणादिकम् ॥ अपुत्रौ पुत्रजनने भवन्तौ शङ्करात्मजी । क्रीता या रमिता मूल्यैः सा दासीति निगद्यते । |
यतेतां जातपुत्रस्य सर्वत्र सुलभा गतिः । तस्यां यो जायते पुत्रो दासपुत्रस्तु स स्मृतः ।।
मार्कण्डेय उवाच
तस्येदं वचनं श्रुत्वा नन्दिनः प्रीतमानसौ । (१) दमी.५९ लाभे (भावे) मभियोजयेत् (मभिषेचयेत्);
एकमेव करिष्यामो नन्दिनं चेत्यभाषताम् ॥ समु.१३९ दमीवत्; कृभ.८९०.
ततः कदाचिदुर्वश्यां भैरवो मैथुनं गतः । (२) दमी.२५,५८, संप्र.२२५, बाल.२।१३४,
तस्यां स जनयामास सुवेशं नाम पुत्रकम् ॥ समु.९६ शौनकः; कृभ.८८६, ८९०. (३) दमी.५८, १००; संप्र.२२५; व्यम.५१; वित्ता.
तमेव चक्रे तनयं वेतालोऽपि स्वकं सुतम् । ३७३सिन्धु.८८९; बाल.२।१३४; समु.९६ शौनकः;
ततस्तौ तेन पुत्रेण स्वा गतिमवापतुः ॥ कृभ.८९०; दच.१५.
(१) दत्तेति । अन्यबीजसमुद्भवा अपि दत्ताद्यास्तनया (४) दमी.५८; संप्र.२२५ स उ (सतो); व्यम.५१ । निजगोत्रेण प्रतिग्रहीत्रा स्वगोत्रेण सम्यक् स्वसूत्रोक्तचूडाचा यदि (चूडोपनयन); विता.३७३ चूडाया यदि विधिना जातकर्मादिभिः संस्कृताश्चेत् तदैव प्रतिग्रहीतुः (चूडोपायन); सिन्धु.८८९ वितावत्; बाल.२॥१३४
पुत्रतां प्राप्नुवन्ति, नान्यथा इत्यर्थः । तदाह वसिष्ठःसंप्रवत् ; सेतु.३०० (=); समु.९६ व्यमवत् , शौनकः;
'अन्यशाखोद्भवो दत्तः पुत्रश्चैवोपनायितः । स्वगोत्रेण कृभ.८९० संप्रवत् ; दच.१५-१६.
(१) दमी.५८: ६६ पू.; संप्र.२२५; व्यम ५१ (१) दमी.७१; समु.१३९. विता.३७३ पू., सिन्धु.८८९; सेतु.३०० (=) तु (च); (२) दमी.३४; संप्र.२१२; कृभ.८८० प्रथमाईम्. समु.९६ शौनकः; कृभ.८९०.
(३) दमी.३४ : ४०-४१ उत्त.; संप्र.२१२ माः (मा) (६) दमी.५८; संप्र.२२५, समु.९६, कृभ.८९०. स्वर्गताः (संगताः); कृभ.८८० स्वर्गताः (संमताः). (७) दमी.५८ सुतः (ततः) स्ततः (स्सुतः): ६५ पू.;संप्र. । (४) दमी.३४; संप्र.२१२-२१३. २२५, समु.९६ स्ततः (स्मृतः); कृभ.८९० न्नरः (नथ). । (५) दमी.३४; संप्र.२ १३, कृभ.८८३ स जन (संजन); (८) दमी.७० द्धं (द्धे); समु.९६ दमीवत; कृभ.८९०. दच.९. (९) दमी.७१ समु.१३९; कृभ.८९० मू (मौ) पू. । (६) दमी.३४ संप्र.२१३; कृभ.८८३ पू. दच.९.