________________
१३७६
व्यवहारकाण्डम् अत्र 'सुवर्णेनात्मीकृत्य' इति शब्देन क्रयविधिः ।' अद्भिर्ददौ सुतं वीरं शौरिः कौशिकमौरसम् । स्पष्ट एव।
दमी.११४ कण्डूषाय त्वपुत्राय विष्वक्सेनो ददौ सुताम् । पद्मपुराणम्
कुत्रिमदुहिता कृत्रिमदुहिता
महिष्यां जज्ञिरे शूरागोजायां पुरुषा दश । आसीत् सुनन्दिकः पूर्व ब्राह्मणो वेदपारगः । वसुदेवो महाबाहुः पूर्वमानकदुन्दुभिः ॥ तस्य सुनन्दिका भार्या वन्ध्या तु बहुलोभिनी॥ देवभागस्ततो जज्ञे तथा देवश्रवाः पुनः । तस्यापत्यं न संजातं वृद्धत्ववन्ध्यभावतः । अनावृष्टिः कनवको वत्सवानथ गृञ्जिमः॥ तेनान्यस्य सुता जाता सुशीला रूपसंयुता ।। श्यामः शमीको गण्डूषः पञ्च चास्य वराङ्गनाः । ब्राह्मणस्य कुले जाता गृहीत्वा पोषिता स्वयम् । पृथुकीर्तिः पृथा चैव श्रुतदेवाः श्रुतश्रवाः। तां च पुत्रीं गृहे तस्य ब्राह्मणी सा ह्यपालयत् ॥ राजाधिदेवी च तथा पञ्चैता वीरमातरः ।। विवाहाथे तु विप्रस्य दत्ता सोमेश्वरस्य च । पृथां दुहितरं चक्रे कुन्तिस्तां पाण्डुरावहत् । वेदोक्तविधिना तत्र विवाहमकरोत्तदा ॥ यस्यां स धर्मविद्राजा धर्मात् जज्ञे युधिष्ठिरः ।। अत्रापि स्वयंगृहीत्वेति श्रवणं कृत्रिमत्वे लिङ्गम् ।।
अत्र 'चक्रे' इति कर्तुरेव व्यापारश्रवणादस्याः न च स्वयंपोषितेत्यन्वयः साधुः । ग्रहणपोषणयोः
कृत्रिमत्वम् ।
दमी.११५ क्त्वाप्रत्ययाभिहितसमानकर्तकत्वेनैव स्वयंपोषणस्य सिद्ध
गरुडपुराणम् त्वात्। दमी.११५-११६
पुत्रप्रतिनिधिविधिः लिङ्गपुराणम्
अपुत्रस्य गतिर्नास्ति स्वर्गे नैव च नैव च । क्रीतदुहिता कन्यां लक्षणसंपन्नां सर्वदोषविवर्जिताम् ।
येन केनाप्युपायेन पुत्रं संपादयेत् खग ।। मातापित्रोस्तु संवादं कृत्वा दत्वा धनं महत् ।।
। कालिकापुराणम् आत्मीकृत्य तु संस्थाप्य वस्त्रं दत्वा शुभं नवम् । औरसादयो द्वादश पुत्राः, तेषां राज्याभिषेकदायहरत्वादिभूषणैर्भूषयित्वा तु गन्धमाल्यैरथार्चयेत् ॥ विचारः । दत्तादीनां संस्कारपुत्रीकरणश्राद्धकृत्त्वादिविवेकः । निमित्तानि समीक्ष्याथ गोत्रनक्षत्रकादिकम् ।
यामुष्यायणः। उभयोश्चित्तमालोडय उभौ संपूज्य यत्नतः ।। नै क्षेत्रजादितनयं राजा राज्येऽभिषेचयेत् । दातव्या श्रोत्रियायैव ब्राह्मणाय तपस्विने। पित्रर्णशोधने नित्यमौरसे तनये सति ॥
साक्षादधीतवेदाय विधिना ब्रह्मचारिणे ॥ औरसः क्षेत्रजश्चैव दत्तः कृत्रिम एव च । :- अत्र 'धनं दत्वा' इति शब्देन क्रयविधिः स्पष्ट एव । गूढोत्पन्नोऽपविद्धश्च भागास्तिनया इमे ।।
दमी.११४ कानीनश्च सहोढश्च क्रीतः पौनर्भवस्तथा । हरिवंशः
स्वयंदत्तश्च दासश्च षडिमे पुत्रपांसनाः ।। दत्तकपुत्रः दत्तकदुहिता च
(१) दमी.११४-११५. (२) बाल.२।१३५ (पृ.२२०). 'विश्वामित्रं तु दायादं गाधिः कुशिकनन्दनः ।
(३) दमी.५९ दितनयं (दींस्तनयान् ) वर्णशोधने (तृणां जनयामास पुत्रं तु तपोविद्याशमात्मकम् ।।
साधयेत्); समु.१३९ वर्णशोधने (तृणां शोधयेत्) शेषं दमीवत्सावते त्वपुत्राय वसुदेवः प्रतापवान् । वत् ; कृभ.८८९. (१) दमी.११५. (२) दमी.११४.
(४) दमी.५९; समु.१३९; कृभ.८८९; दच.३३. (३) बाल.२।१३५ (पृ.२२४).
(५) दमी.५९; समु.१३९; कृभ.८८९ .डिमे (डेते); (४) बाल.२।१३५ (पृ.२४०).
दच.३३ पांसनाः (पांशुलाः).