________________
दायभागः-पुत्रप्रकाराः, तेषां दायहरत्वविचारश्च
१३७५ तस्मादासस्य दास्याश्च जायते दास एव हि ॥ तद्गोत्रजो वा धर्मिष्ठो ब्रह्मचार्यथवा पुनः ॥ । एतेनैषां प्रसंगाल्यहाशौचभागित्वमुक्तम् । तथा (१) बृहस्पतेः कानीने षडंशवादो, हारितस्य तत्रैव 'अपि वस्त्रान्नदातृणामित्यादि । एतेनैषां पुत्राणामसंभव- विंशभागवादः, ब्रह्मपुराणस्य तत्रैवाष्टमभागवादः, अतिशङ्का निराक्रियते । तथा 'औरसो यदि वा' इत्यादि । गुणवत्त्वनिर्गणत्वमध्यमगुणवत्त्वेनैवाविरोधनीयः। पौनपुत्रिका चासौ सुतश्चेति पुत्रिकासुतः । क्षेत्रजादय इत्य- भवे बृहस्पतेः सप्तमांशवादः, ब्रह्मपुराणीयः पौन वे नेन औरसपुत्रिकाभ्यामन्ये पुत्रा उच्यन्ते । औरसो एकादशभागवादः, तत्रैव हारीतोक्तविंशभागवादः यदि पुत्रो यदि वा पुत्रिका, तदा क्षेत्रजादयो वंश- अतिगुणवत्त्वगुणवत्त्वनिर्गुगत्वैरविरोधनीयः । तथा क्षेत्र. मात्रकरा इत्यन्वयः । दासवदासेतिकर्त्तव्यतया । तथा जोऽपि न गूढोत्पन्नानामित्युक्तम् । अत्र च त्रयोदशसु 'गूढोत्पन्नश्च कानीन' इत्यादि । अनेनाप्यमुख्यसुतानां पुत्रेवन्यतम उत्पन्नः पितुः किं लभते इत्याकाङ्क्षायां वैश्यसंभव उक्तः। तदेवं ब्राह्मणे राजनि वैश्ये चामुख्य. ब्रह्मपुराणम् । 'विभजिष्यमाण' इत्यादि हारीतवाक्यं, पुत्रत्वं संभवत उक्तम् । अथ शूद्रे प्रभुपरतन्त्रे 'घटसु दायादेषु विकल्पः' इत्यादि शंखलिखितवचनं च, स्वयं पुत्रोत्पादनं दुर्लभमित्याह---'शूद्राणां दासवृत्तीना- मृते पितरि षण्णां सवर्णानां दायादानां विभागबोधकम् । मिति । तत्किं दासात्पुत्र एव नोत्पद्यते तत्राह-'तस्मा- तत्र प्रथममौरसापेक्षया पञ्चानां मन्दगुणत्वे, द्वितीयं तु हासाच्च' इति । दास एव प्रभुपरतन्त्रपुत्रो जायते, न औरसेन सह समानगुणवत्त्वे ।
विर.५४६ तु पुत्रार्थक्रियायां कचित्स्वतन्त्र इत्यर्थः।
(२) पश्चात्कृतपुत्रिकाविषयमिदम्। स्मृसा.६७
विर.५७५-५७७ । (३) इत्यादिब्रह्मपुराणादिवचनैः समभागार्हतया औरसे सति इतरेषां पुत्राणां अंशभाक्त्वविचारः । मन्वादिभिरुक्तस्य पुत्रिकापुत्रस्य चतुर्थाश उक्तः, समग्रधनभोक्ता स्यादौरसोऽपि जघन्यजः । पञ्चमषष्ठांशाहतयोक्तस्य क्षेत्रजस्य तृतीयांशश्चोक्तः, स त्रिभाग क्षेत्रजो भुङ्क्ते चतुर्थ पुत्रिकासुतः ॥ ' पुत्रिकापुत्रस्यात्यन्तनिर्गुणत्वेऽसवर्णत्वे च क्षेत्रजस्य कृत्रिमः पञ्चभागं तु षड्भागं गूढसंभवः।
गढसंभवः। चात्यन्तसगुणत्वानुकूल्ययोर्व्यवस्थापनीयः। पृ.४८३ सप्तांशकश्चापविद्ध: कानीनश्चाष्टमांशकम् ।। . __ अत्रौरसे सतीति सर्वत्र शेयम् । 'पूर्वाभावे परः पर' नवभागं सहोढस्तु क्रीतो दशममश्नुते । इति वचनात् । ब्रह्मपुराणीयस्य समग्रेत्यादिप्रथम - पौनर्भवस्तु परतो द्वादशं स्वयमागतः । श्लोकस्य पूर्वमेव विषयव्यवस्थोक्ता । अन्येषामपि गुणतारत्रयोदशं स्वभागं तु शूद्रो भुङ्क्ते पितुर्धनात् ॥ तम्येन देशाचारानुसारेण वा यथायथं व्यवस्था द्रष्टव्या ।
*दमी. व्याख्यानं 'ब्राह्मणानां सपिण्डेषु' इति शौनकवचन- षड्भागं षष्ठं भागम् । नवभागं नवमं भागमित्यर्थः । व्याख्याने (पृ.१३६५) द्रष्टव्यम् ।
अन्यथार्थासंगतेः प्रक्रमभङ्गप्रसंगाच्च । परतो दशमात्परविर.५७६-५७७ सस्य (साच्च); दमी.४४; व्यप्र.४८१, मेकादशम्। त्रयोदशममित्यार्षम् । शौद्रः शूद्रापुत्रः । संप्र.२१५.२१६.
व्यप्र.४८४ (१) व्यक.१५३; विर.५४५; स्मृसा.६७, रत्न.१४२; विचि.२३४; स्मृचि.३३; वीमि.२।१२७ उत्त.; व्यप्र.
स्कन्दपुराणम् ४८२-४८३,४८४; व्यउ.१४८; दच.३२.
____ क्रीतदुहिता (२) व्यक.१५३; विर.५४५; स्मृचि.३३ शकञ्चाप
आत्मीकृत्य सुवर्णेन परकीयां तु कन्यकाम् । विद्धः (शं चापविद्धश्च) मांशकम् (मांशभाक्); व्यप्र.४८४ भागं
धर्येण विधिना दातुमसगोत्राऽपि युज्यते ॥ तु (मं भाग) कञ्चापविद्धः (श्चापविद्धस्तु) मांशकम् (मांशकः); (शमभा); व्यप्र.४८४ ढस्तु (ढश्च) शं स्वभा (शमभा) शू व्यउ.१४८ मांशकम् (मांशभाक् ) शेषं व्यप्रवत्. (शौ); व्यउ.१४८ भागं सहोढस्तु (मांशं सहोढश्च) स्तु परतो .. (३) व्यक.१५३ ढस्तु (ढश्च); विर.५४६;स्मृचि.३३ (स्त्वेकदशं) शं स्वभा (शमभा). पूर्वा (नवभागं सहोढश्च क्रीतको दशमांशभाक्) शं स्वभा (१) व्यप्र.४८४. (२) दमी.११४.
म्य. का. १७३