________________
११३७४
व्यवहारकाण्डम् दद्यातां पितरौ पुत्रं गृह्णीयातां च दम्पती ॥ दत्तकश्च स्वयंदत्तः कृत्रिमः क्रीत एव च । . भेतुरूवं तु या नारी पुत्रं दातुं न सार्हति । अपविद्धश्च ये पुत्रा भरणीयाः सदैव हि ॥ . ग्रहीतुंबा न पत्नी स्यात् बौधायनवचो यथा॥ भिन्नगोत्राः पृथक्पिण्डाः पृथग्वंशकरास्तथा। यः प्रदत्तोऽपि पुत्रार्थ जातकर्मादिवर्जितः। सूतके मृतके चापि त्र्यहाशौचस्य भागिनः॥ नासौ गच्छति पुत्रत्वं कथं वा रिक्थभाग्भवेत्।। अपि वस्नान्नदातॄणां क्षेत्रबीजवतां तथा। ! अनिर्दिष्टकर्तृकवचनानि
शूद्रो दासः पारशवो विप्राणां विद्यते कचित् ॥ कलौ क्षेत्रजवर्जनम्
राज्ञां तु शापदग्धानां नित्यं क्षयवतां तथा । अग्निहोत्रं गवालम्भं संन्यासं पलपैतृकम्। अथ संग्रामशीलानां कदाचिद्वा भवन्ति ते ॥ देवरेण सुतोत्पत्तिः कलौ पश्च विवर्जयेत् ॥ औरसो यदि वा पुत्रस्त्वथवा पुत्रिकासुतः । पुत्रपरिग्रहः । दुहितृमहिमा ।
विद्यते न हि तेषां तु विज्ञेयाः क्षेत्रजादयः ।। अंपुत्रो ब्राह्मणः कुर्यात् पुमान् पुत्रप्रतिग्रहम् ।। एकादश पृथग्गोत्रा वंशमात्रकरास्तु ते । सपत्नीकक्रियार्थे च न कान्ता केवला क्वचित् ॥ श्राद्धादि दासवत्सर्वे तेषां कुर्वन्ति नित्यशः ।। गृहीत्वा पञ्चवर्षीयं पुत्रेष्टिं प्रथमं चरेत् ॥ गूंढोत्पन्नश्च कानीनः सहोढः क्षेत्रजस्तथा । "शिखा अपि च कर्तव्याः कुमारस्यर्षिसंख्यया ।। पौनर्भवश्च वैश्यानां राजदण्डभयादपि।। दुहितर एव मातापित्रोः किमौरसाः पुत्राः । वर्जिताः पञ्च धनिनां शेषाः सर्वे भवन्त्यपि ॥ निपतन दिवो ययातिौहित्रः स धृतः पूर्वम् ॥ शूद्राणां दासवृत्तीनां परपिण्डोपजीविनाम् । - ब्रह्मपुराणम्
परायत्तशरीराणां न कचित्पुत्र इत्यपि । औरसादयो द्वादश पुत्राः, तेषां गोत्रपिण्डदत्वदायहरत्वा
१७५, वीमि.२।१२८ अदत्ता (आदृता); व्यप्र.४७५. शौचादिविचारः । वर्णभेदेन पुत्रीकरणविचारः ।
(१) अप.२।१३१, ब्यक.१५८ क्रीत (कृत); विर. अपुत्रेण तु या कन्या मनसा पुत्रवत्कृता। ५७५, स्मृसा.७० पद्मपुराणम् ; व्यप्र.४८० व्यकवतः दच राजाग्निबान्धवेभ्यश्च समक्षं वाऽथ कुत्रचित् ॥ २७ हि (ते). प्रोग्गभेमथवा शुल्कमुक्त्वा दत्ता वराय या। (२) अप.२।१३१६ व्यक.१५८ चा (वा); विर.५७५ मृते पितरि वा दत्ता सा विज्ञेया तु पुत्रिका।।
का पृथग्वं (भिन्नवं) स्तथा (स्स्मृताः) चा (वा); स्मृसा.७० पृथग्वंश
(भिन्नगोत्र) चापि (चैव) पद्मपुराणम् ; व्यप्र.४८० व्यकवत् । पित्र्यादंशात्सम भागं लभते तादृशी सुता ।।
• दच.२७ तथा (स्मृताः) सूतके...चापि (जनने मरणे अदत्तायां तु यो जातः सवर्णेन पितुर्ग्रहे।
' चैव). स कानीनः सुतस्तस्य यस्मै सा दीयते पुनः ।।
. (३) अप.२।१३१ अपि (अथ) क्षेत्रबीज (बीजक्षेत्र); व्यप्र व्याख्यानं 'पितृवेश्मनि कन्या तु' इति मनु- व्यक.१५८ विर.५७५, व्यप्र.४८०. वचने (पृ.१३०७) द्रष्टव्यम् ।
(४) अप.२।१३१ कदाचिद्वा (न कदाचित् ); व्यक.१५८) ... (१) समु.९४. (२) समु.९५. (३) समु.९६. । विर.५७५ अथ (अर्थ); व्यप्र.४८१. (४) मच.९/६८.
(५) अप.२।१३१; व्यक.१५८ न हि तेषां तु (तत्र तेषां (५) कृभ.८७६ मानवे इत्युक्तम्. (६) संप्र.२२८. ते); विर.५७६ न हि (तत्र); व्यप्र.४८१ विद्यते न हि तेषां (७) दमी.६०%; संप्र.२२६. (८) दमी.१०९. तु (न विद्यते तत्र तेषां). (९) व्यक.१५७ विर.५६३, व्यप्र.४६९.
(६) अप.२६१३१व्यक.१५८ त्सर्वे (त्सव); बिर.५७६) (१०) व्यक.१५७ मुक्त्वा ... य या (युक्ता पित्रा वराय वै); व्यप्र.४८१ ग्गोत्रा (ग्भावा). विर.५६३, व्यप्र.४६९ मुक्त्वा...य या (युक्ता पित्रा वराय (७) अप.२।१३१ धनिनां (बलिनः)न्त्यपि (न्ति हि), वा) दंशा (दृक्था) भते (भेत).
! व्यक.१५८; विर.५७६; व्यप्र.४८१. (११) ब्यक.१५७; विर.५६५, स्मृसा.६९; चन्द्र. (८) अप.२०१३१ त्यपि (व्यते ) : व्यक.१५८;