________________
दायभागः-पुत्रप्रकाराः, तेषां दायहरत्वविचारश्च मधुपर्क ततो दद्यात् पृथिवीशाय शासिने ॥ पश्चमांशहरा दत्तकृत्रिमादिसुताः पुनः ॥ पायसं तत्र साज्यं च शतसंख्यं तु हावयेत् । स्त्री प्रसूताऽप्रसूता वा मृतप्रोषितभर्तृका । प्रजापते न त्वदेता इत्युद्दिश्य प्रजापतिम् ।। आनृण्यार्थ हि भर्तुस्तु पुत्रमुत्पादयेत्समात् ॥ प्रेदद्यादर्धराज्योत्थमेकवर्षाहृतं धनम् ॥
कलौ क्षेत्रजोत्पादननिषेधः शैतत्रयं नाणकानां सौवर्णमथ राजतम् । देवरेण सुतोत्पत्तिः वानप्रस्थाश्रमग्रहः । प्रदद्यात्ताम्रमथवा उत्तमादिव्यवस्थया ।। - कलौ युगे विमान धर्मान् वानाहुर्मनीषिणः।। स्मृत्यन्तरम्
तत्र यद्यपि—'दत्तौरसेतरेषां तु पुत्रत्वेन परिऔरसादीनां पञ्चदशपुत्राणां दायहरत्वपिण्डदत्वविचारः
ग्रह' इति हेमाद्रावादिपुराणे कलावन्ये पुत्रा निषिद्धास्त. औरसः पुत्रिका बीजक्षेत्रजौ पुत्रिकासुतः ।
थापि तत्समः पुत्रिकासुत' इत्युक्तेः क्रीतस्वयंदत्तकृत्रि
माणां दत्तकत्वसाम्याच्च कलौ ते भवन्त्येव । विता.३६४ पौनर्भवश्व कानीनः सहोढो गूढसंभवः ll दत्तक्रीतस्वयंदत्ताः कृत्रिमश्चापविद्धकः ।
पुत्रग्रहणे अवस्थानियमः यत्र क चोत्पादितश्च पुत्राख्या दश पञ्च च xi
"त्रिवर्षात्प्रागुत्तमः स्यादुपनीतश्च मध्यमः । अनेनैव क्रमेणैषां पूर्वाभावे परः परः ।
स्वीकारे कृतभार्यस्तु ग्रहीतुन कदाचन ।। पिण्डदोंऽशहरश्चेति युक्ता गुणवशा स्थितिः ॥ दत्तकः कदा, कः, कीदृशः, कथं च ग्राह्यः . अत्र संख्याव्यत्ययः सुपरिहरः। पुत्रिकापुत्रिकासुतौ
उत्तमं द्वादशाहेषु दत्तस्य ग्रहणं शिशोः । द्वावप्येका कोटिः। तथा बीजक्षेत्रजौ यत्र क चोत्पादितो
आचौलान्मध्यमं हीनमूर्ध्वमामौञ्जिबन्धनात् । ऽप्येष्वेवान्यतम इति पुत्रिकात्रयाणामन्तर्भावे द्वादशै
कृतोद्वाहस्य पुत्रत्वं कुलक्षयकरं भवेत् ।। ___+सुबो.२।१३२
किंचापद्यनुजं दद्याद् ब्रह्मचर्याश्रमं सुतम् ।
द्वादशाब्दं धर्मपत्नी शुनश्शेपं यथा तथा ।। * दमी. व्याख्यानं 'वाससी कुण्डले' इति शौनकवचने । भ्रातृपुत्रश्च दौहित्रः सपत्नीसुत एव वा । (पृ.१३६३) द्रष्टव्यम् ।
पुत्रप्रतिनिधिः कार्यस्तदभावे तु बन्धुजः ।। xदमी. व्याख्यानं 'ब्राह्मणानां सपिण्डेषु' इति शौनकवचन- ज्ञातयः कुलजाताश्च ह्युत्तमाः परिकीर्तिताः । व्याख्याने (पृ.१३६५) द्रष्टव्यम् । + बाल. सुबोवत् । मध्यमा मातृकुलजा अधमाः परगोत्रजाः ।।
(१) दमी.७५; संप्र.२३०, दच.१२ हाव (होम). . दद्यातां पितरौ पुत्रं दारापत्यसुतादिषु । (२) दमी.७५, कृभ.८८६; दच.१२.
। तद्विधानविधिं कृत्वा गृहीयातां च बन्धुभिः ।। (३) दमी.७६; कृभ.८८६; दच.१२. . (४) उ.२।१४।२ (-) पौ (पु); गौमि.२८३३ (=); सवि. व्याख्यानं 'उत्पन्ने त्वौरसे' इति कात्यायनवचने जक्षेत्रजौ (जिक्षेत्रिणी); सुबो.२।१३२ आपस्तम्बधर्मवृत्तौ स्मृत्य. (पृ.१३४९) द्रष्टव्यम् । न्तरसंग्रहः, दमी.३७-३९; बाल.२।१३२ (पृ.१७८) आप- * अप., सुबो. व्याख्यानं 'पिण्डदोंऽशहरश्चैषां' इति याशस्तम्बधर्मसूत्रविवृत्तौ स्मृत्यन्तरसंग्रहः.
वल्क्यवचने (पृ.१३३६) द्रष्टव्यम् । पमा.व्याख्यानं 'गोत्ररिक्थे (५) उ.२।१४।२(=) दत्त ...त्ताः (दत्तः क्रीतः स्वयंदत्तः) जनयितुः' इति मनुवचने (पृ.१३२७) द्रष्टव्यम् । व्यम. गौमि.२८।३३ (=); सुबो.२।१३२ पुत्राख्या (स्वपुत्रा) शेषं व्याख्यानं 'अक्षतायां क्षतायां वा' इति याज्ञवल्क्यवचने उवत्, आपस्तम्बधर्मवृत्तौ स्मृत्यन्तरसंग्रहः; दमी.३९ सुबोवत् ; (पृ.१३३१) द्रष्टव्यम् । बाल. व्याख्यानं 'श्रेयसः श्रेयसोइलाभे' बाल.२।१३२ (पृ.१७८) सुबोवत् , आपस्तम्बधर्मसूत्रविवृत्तौ इति मनुवचने (१३२२) द्रष्टव्यम् । स्मृत्यन्तरसंग्रहः.
(१) सवि.३९३. (२) समु.१३८. (६) उ.२।१४।२ (-) युक्ता गुणवशा स्थितिः (प्रायेण (३) पमा.५२२; सुबो.२।१३ २ पू. (४) समु.९६. स्मृतिषु स्थिताः); गौमि.२८१३३ ().
(५) समु.९६. (६) समु.९५.
वेति ।
सका