________________
१३७२
व्यवहारकाण्डम्
पादितं मयाज्ञवल्क्याभ्याम्- 'नियुक्तायामपुत्रायां ' औरसादिपुत्रान्तरसद्भावे दत्तस्य दायहरत्वविचारः ।
। जातेष्वन्येषु पत्रेषु दत्तपत्रपरिग्रहात । त्पादितो हि सः॥ नियुक्तौ यो विधिं हित्वा वर्तेयातां पिता चेद्विभजेद्वित्तं नैव ज्येष्ठांशभाग्भवेत ।। तु कामतः । तावुभौ पतितौ' इत्यादिविध्यन्वय- दत्तपरिग्रहानन्तरमौरसोत्पत्तावपि न दत्तो ज्येष्ठांशभाव्यतिरेकानुसरणात् । यत्तु मिताक्षराटीकायां सुबोधिन्यां गित्यर्थः ।
दमी.८४ तच्च स्वत्त्वं पुत्रत्वादिवल्लौकिकं मन्यन्ते वृद्धाः इत्यभिहितं । दत्तपुत्रे यथाजाते कदाचित्त्वौरसो भवेत् । तदुक्तवचनविरोधात् , 'अथ दत्त-क्रीत-कृत्रिम-पुत्रि- पितुर्वित्तस्य सर्वस्य भवेतां समभागिनौ ॥ . कापत्राः परपरिग्रहेणारेण येऽत्र जातास्तेऽसंगतकुलीनाऽ. तदस्य गुणसत्वे औरसस्य च निर्गुणत्वे वेदितव्यम् । धामण्यायणा भवन्ति',इति पैठीन सिना आर्षेण ऋष्युक्ते- यथाजात इति विशेषणात् । यथा गुणानां जातं समूहो नैव परपरिग्रहेण पुत्रत्त्वाभिधानाच्च विरुद्धमित्युपेक्षणीयम्। यस्मिन्निति यथाजातो गुणसमूहवा नित्यर्थः यथाशब्दस्य न सङ्गताः कुलिना जनककुलीना येषां ते, ते च ते अद्या- गुणयोगे सादृश्ये च शक्तत्वात् । अत एव मनु:-'उपपमष्यायणाश्चेति ये आपेण विधिना परिगृहीतास्ते जनक- नो गुणैः सर्वैः पुत्रो यस्य तु दत्रिमः । स हरेतैव तद्रिकलीनासंबद्धाः, अत एव अद्यामष्यायणा भवन्तीत्यर्थः। क्थं संप्राप्तोऽप्यन्यगोत्रतः॥ इति औरसाभावे सर्वरिक्थयद्वा जनकपरिग्रहीत्रोर्द्वयोरपि संस्कारकत्त्वे यामुष्या- ग्रहणमुक्तवान् तद्युक्तमेवौरसे सत्य(शहरत्वम् । यणत्त्वमित्यग्रे वक्ष्यमाणत्त्वात् 'यामुष्यायणा' इत्येव
- दमी.७९ पाठोऽस्तु । मेधातिथिरपि दत्तकादिषु संस्कारनिमित्तमेव
संस्काराकरणे दत्तस्यादायाहत्वम् पत्रत्त्वमाह 'सत्यपि प्रयोगे इन्द्रादिशब्दवल्लोकतोऽर्था- तस्मिन् जाते सते दत्ते न कृते च विधानके । तिशयात् , शास्त्रे चोत्पत्तिविधानात्, भार्या दिव्यवहारवत् तत्स्वं तस्यैव वित्तस्य यः स्वामी पितुरञ्जसा ।। पुत्रत्वव्यवहारोऽवगन्तव्यः' इत्यादिग्रन्थसंदर्भेण । तस्मा- इदानीमौरसदत्तकयोर्दत्तकाकृतविद्धयोश्च समवाये इत्तकादिषु संस्कारनिमित्तमेव पुत्रत्त्वमिति सिद्धम् । दान- धनग्रहणमाह स एव तस्मिन् जात इति । तस्मिन्नौप्रतिग्रहहोमाद्यन्यतमाभावे तु पुत्रत्त्वाभाव एव इति। रसे सति यः सुतो जायते परिग्रहादिना, तयोर्मध्ये तस्यैव
दमी.८०-८३ तत् स्वं पितुर्वित्तस्याञ्जसा स्वभावेन यः स्वामी भवति संगोत्रेषु कृता ये स्युर्दत्तक्रीतादयः सुताः। नान्यस्य सत्यौरसे परिगृहीतस्य न धनभाक्त्वमित्यर्थः। विधिना गोत्रतां यान्ति न सापिण्डयं विधीयते । पुत्रोत्पत्तावौरसाभावस्यापि विशेषणत्वात् । तथा दत्ते गोत्रता संततित्वम् ।
दमी.२५
यथाविधि परिगृहीते सति योऽकृतविधानकः पुत्रस्तयोश्च .
दत्त एव धनभाक् नाकृतविधानक इत्यर्थः, विधानस्यैव * व्यम., व्याख्यानं 'दत्तक्रीतादिपुत्राणां' इति बृहन्मनुवचने
पुत्रोत्पादकत्वात् ।
दमी.८३-८४ (पृ.१३६१) द्रष्टव्यम् । दमी. व्याख्यानं 'ब्राह्मणानां सपिण्डेषु'
. संस्काररूपः प्रतिग्रह विधिः इति शौनकवचने (पृ.१३६५), 'अविधाय विधानं' इति वृद्धगौतमवचने, 'दत्तक्रीतादिपुत्राणां' इति बृहन्मनुवचने च ।
बन्धूनाहूय सर्वांस्तु ग्रामवासिनमेव च । (पृ.१३५८) द्रष्टव्यम् ।
। (१) दमी.८४; समु.१४० मनुरित्याह; कृभ.८८४ (१) दमी.२४-२५, ८०-८१,८६; संप्र.२०८ सगो का (स्वगो व्यम.५३ सगोत्रेषु (स्वगोत्रेण) तां यान्ति (मायान्ति); (२) दमी.७९; समु.१४० यथा (यदा); कृभ.८८४, बाल.२।१३२ (पृ.१८०) संप्रवत् : २।१३५ (पृ.२३७). ८९५ समवत : दच.३७: संर.७६. संप्रवत सम.१४० च्यमवत् ; कृभ.८७१ सगोत्रषु (स्वगा- (३)दमी.८४ कौस्तुभे इत्युक्तम् । समु.१४० मनुरित्याह श्रेण) क्रीतादयः सुताः (कक्रीतकादयः): ८८५ संप्रवत् । कभर तत्स्वं...यः (तस्मर्वस्यैव वि दच,२४-२५.
(४) दमी.७२.