________________
दायभाग:-पुत्रप्रकाराः, तेषां दायहरत्वविचारश्च
१३५१
निजा अपि पुत्रा दृश्यन्ते' इति बौधायनीयहेतुदर्श- अत एव 'कलौ निवर्तन्ते' इत्यनुवृत्तौ शौनकेनोक्तंनाच्च । भारतेऽपि 'माता भस्रा पितुः पुत्रो येन जातः 'दत्तेत्यादि ।
अप.२०१३२ स एव हि' इति । श्रुतिरपि 'आत्मा वै जायते पुत्रः'
वृद्धगौतमः इति । मानवे दद्यातामित्युभयकर्तृकताश्रवणाचोभयाधि- संस्काररूपः परिग्रहविधिः पुत्रत्वोत्पादका कारो मुख्यः । अत एव वसिष्ठ:--'शुक्रशोणित- अविधाय विधानं यः परिगृह्णाति पुत्रकम् । संभवः पुत्रो मातापितृनिमित्तकस्तस्य प्रदानविक्रय- विवाहविधिभाजं तं न कुर्याद्धनभाजनम x॥ RAI, नौधायनोति परिग्रह विधिं विना परिगहीतस्य विवाहमात्र कार्य
न धनदानमित्यर्थः। किन्तु तत्र पल्यादय एव धनभाज:, 'माता पित्रोरेव संसर्गसाम्यात्' इति । अत एव
विधि विना तस्य पुत्रत्वानुत्पादात् । अत एव वृद्ध'माता पिता वा दद्याताम्' इति मनुना. मातुर्भत्रनु.
गौतमः- 'स्वगोत्रेषु कृता ये स्यदत्तक्रीतादयः सुताः। ज्ञानसापेक्षत्वाजघन्यत्वं, स्यनज्ञाननैरपेक्ष्यात् 'पितुर्मध्यः
विधिना गोत्रतां यान्ति न सापिण्डयं विधीयते ॥' इति मत्वं, जनकतासाम्यादुभयोर्मुख्यत्वमभिप्रेत्य, पूर्वपूर्वा
विधिनैव गोत्रता यान्ति इति नियमः दानादिविधीनां स्वरसादुत्तरोत्तरमभिहितम् । न चेदमेकमेव वाक्यं
दत्तकादिलक्षणान्तर्गतत्वेन स्वरूपनिर्वाहकत्त्वात् यथोक्तं द्विवचनान्तैकक्रियाश्रवणादिति वाच्यं, मध्ये विक
'यमद्भिः पुत्रमापदि' । अप्पूर्वग्रहणं सकलदानविधेरुपल्पासंगतेः, तस्माद्विकल्पत्रयमेव । अत एव योगीश्वरो
लक्षणं, तेन च प्रतिग्रह विधिरप्याक्षिप्तो भवति । 'संप्रा'दद्यान्माता पिता यं वा,' इति प्रत्येकमेकवचनान्तमेव
तोऽप्यन्यगोत्रत' इति मानवात् सम्यग्विधिना प्राप्त क्रियापदमुदाजहार । तत्रापि निमित्तमाह-प्रयत्नत
इत्यर्थः । 'क्रीतादयः' इति आदिशब्देन कृत्रिमापइति । प्रकृष्टो यत्नो यस्मिन्कालेऽसौ प्रयत्नः आपत्का.
विद्धस्वयंदत्तानां ग्रहणम् । 'क्षेत्रजादीन् सुतानेतानेकालस्तेन चापत्काल एव पुत्रदानं, नान्यथेत्यर्थः । यथाह
दश यथोदितान् । पुत्रप्रतिनिधीनाहुः क्रियालोपान्मनीकात्यायनः-'आपत्काले तु कर्तव्यं दानं विक्रय एव
षिणः ।। इति मनुना यथोदितानित्यनेन तत्तलक्षणसूचित वा । अन्यथा न प्रवर्तेत इति शास्त्रविनिश्चयः ॥'
विधिविशिष्टानामेव पुत्रप्रतिनिधित्त्वाभिधानात् । अत एवं इति । प्रक्रमात्पुत्रदाराणाम् । मनुरपि 'माता पिता वा
कृत्रिमलक्षणे 'सदृशं तु प्रकुर्याद्यम्' इति प्रशब्देन दद्यातां यमद्भिः पुत्रमापदि' इति । आपदि दुर्भि
अपविद्धलक्षणे 'यं पुत्रं परिगह्णीयात्' इति परिशब्देन क्षादौ। अनापदि दाने दातुर्दोषः, 'अन्यथा न प्रव
स्वयंदत्तलक्षणे च 'आत्मानं स्पर्शयेद्यः' इति दानापरतेत' इति निषेधात् । यद्वा, प्रयत्नत इति प्रति.
पर्यायस्पर्शशब्देन च विधिपरिग्रह एव कृतस्तदभिप्रेत्यैव, ग्रहीतुः प्रयत्नादापद्यपुत्रत्त्व इति, 'अपुत्रेणैव कर्तव्यः
वसिष्ठेनापि तस्य प्रदानविक्रयपरित्यागेषु मातापितरौ पुवप्रतिनिधिः सदा' इत्यत्रिस्मरणात् । व्याख्यातं
प्रभवतः' इत्युपक्रम्य परिग्रहविधिरभिहितः । 'पुत्रं परि. चैवमेवापरार्कचन्द्रिकाभ्यामापदि ग्रहीतुरपुत्रत्व इति । .
ग्रहीष्यन्' इति परिग्रहवचनेन च कृत्रिमस्वयंदत्त
दमी.५४-५८ . कलौ दत्तौरसावेव पुत्रौ
परिग्रहेऽप्येष विधिरनुसंधेयः। मनुना तत्तदुपसर्गेण सूचदत्तौरसेतरेषां तु पुत्रत्वेन परिग्रहः ॥
नात् । तस्मादेषां पञ्चानां पुत्राणां शौनकवसिष्ठान्यतम
विधिपरिग्रहेणैव पुत्रत्वं नान्यथा । यथा क्षेत्रले उपपुत्रप्रतिनिधीनां मध्ये दत्तक एव कलौ युगे ग्राह्यः । * दमी. व्याख्यानं 'अपुत्रेणैव कर्तव्य' इत्यत्रिवचन
x बाल. वाक्यार्थो दमीवत् । व्याख्याने (पृ.१३५२) द्रष्टव्यम् ।
(१) दमी.८० न कुर्याद्ध (कुर्यान्न ध) क्रमेण मनुः; बाल. (१) अप.२।१३२, स्मृच.२८८(-); पमा.५२२; सुबो.
| २११३५ (पृ.२३७) भाज (भाग) बृहन्मनुः; समु.९६ परि २११३२, दमी२३, संप्र.२०७(=); ब्यम,४७(-); विता. (प्रति); कृभ.८७१ यः परिगृह्णाति (यं परिपुष्णाति): ८८४ ३.६४ हेमाद्रावादिपुराणे; सिन्ध.९०१: बाल.२१३२ पूर्वाध (अविधानं विधानं वा यदि प्रामोति नन्दनः) तं (तु); (पृ.१७९) माधवः, २।१३५ (पृ.२४०); दच.४(=). । दच.४० मनुः; संर.७६९ दमीवत्.
पिन पुत्री