________________
१३९४
व्यवहारकाण्डम्
. (१) सर्वेषामपि क्लीवादीनां च प्रकृतत्वेन दर्शितमिति। अप्यकार्यशतं कृत्वा भर्तव्या मनुरब्रवीत् ॥ अत्यन्तं यावजीवमित्यर्थः । शरीरधारणार्थत्वाद्ग्रासा- दायानर्हाणां निदोषाण्यपत्यानि दायार्हाणि । च्छादनस्य भृत्यादेस्तदुपयोगिनः परिचारकस्याऽपि वेत- यद्यर्थिता तु दारैः स्यात्क्लीबादीनां कथंचन। . नदानं विज्ञेयम् । न ह्यन्धादेः परिचारकमन्तरेण तेषामुत्पन्नतन्तूनामपत्यं दायमर्हति ॥ जीवनसंभवः। येषां दारकरणं मतं तेषां सभार्याणां (१) अर्थिता संप्रयोगेच्छा रतिनिमित्तं तस्यां सत्यां भरणं दातव्यं, शक्त्या, धनानुरूपेण, भोजनवस्त्रादि विवहेत् । तत्रोत्पन्नसंतानानामपत्यं पुत्रो दुहिता वा देयं, पतित इत्यर्थवादः।
मेधा, दायं रिक्थविभागमर्हति । दुहितुर्यावान्भागः प्रागुक्तः । (२) अत्यन्तं यावजीवमित्यर्थः। मिता.२।१४० वातरेतास्तु यः क्लीबस्तस्य भवत्येव मैथुनेच्छा । कुतः
(३) अत्यन्तमददत्सर्वथा अददत्पतितो भवेदित्य- पनस्तस्य तन्तूत्पत्तिः । उक्तं च 'यस्तल्पजः प्रमीतस्य न्वयः ।
मवि. क्लीबस्य व्याधितस्य' इति । रागप्रयुक्तता वाऽनेन (४) तदेवाह सर्वेषामिति । सर्वेषामेषां क्लीबादीनां । श्लोकेन विवाहस्य दर्शिता । धर्मप्रयक्तत्वे ह्यनधिशास्त्रज्ञेन ऋक्थहारिणा यावज्जीवं स्वशक्त्या ग्रासा- कृतानां कर्मसु कुतो विवाहः। उपनेयता च जात्यन्ध.. च्छादनं देयम् । अददत्पापी स्यात् । ममु. पङ्गेनां वातरेतसः क्लीवस्य दर्शिता । उन्मत्ता
(५) सर्वेषामंशानर्हाणां अत्यन्तं यावजीवं एते- दयस्त्वनुपनेयाः । कुतस्तेषां विवाहः । आदिग्रहणं षामनंशित्वं विभागात् पूर्वमप्रत्याख्येयदोषप्राप्तौ सत्यां ,
चोक्तविषये चरितार्थम् । यदि हि आदिग्रहणसामर्थ्यात्सर्व न तु विभक्तो यदि विभागकाले दोषदुष्टो विभागोत्तर. एव गृह्येरन्पतितोऽपि गृह्येत । तच्च स्मृतिविरोधान्नेष्टम् । कालमौषधादिना विनिर्दुष्टः कृतप्रायश्चित्तो वा तदा अथवा कृताध्ययनानां कृतविवाहानामुन्मत्तादिरूपे 'विभक्तेषु सुतो जातः सवर्णायां विभागभागि'त्यनेन
समुपजाते विधिरेष विज्ञेयः । ननु च कृतविवाहानां न्यायेन अंशप्राप्तिरस्त्येव । पतितादिषु पुंलिङ्गमविवक्षित- 'यद्यर्थिता तु दारैरिति नोपपद्यते । नैतदेवं कृतविवामुद्देश्यगतत्वात् । अतो मातृपत्नीदुहित्रादयोऽपि दुष्टा
हानां जायार्थितायाः संभवात् । पूर्वैस्तु धर्येऽपि विवाअनंशा एव । क्लीबादय एवानंशा न तत् पुत्रादयो
हेऽस्य प्रयोजनं दृष्टम् । ततश्च क्लीबस्य स्मार्तेष्वधिकादोषरहिताः।
*मपा.६८२ |
रात्तदर्थो विवाहोऽसत्यामप्यर्थितायां युक्त एव । (६) पतितातिरिक्तानामभरणे मनुराह-सर्वेषाम- श्रौतेषु तु जातपुत्रस्याधानात्लीबस्य नाधिकारः । यस्य पीति ।
___ व्यउ.१५० च प्रयोजकत्वं युक्तं तद्दर्शितम् ।
मेधा. (७) आश्रमान्तरगतपतिततत्पुत्रास्तु न भर्तव्याः । (२) तन्तुरपत्यम् । न चापुंस्त्वात् क्लीबस्य जनना
व्यम.७३ सामर्थ्यात् अध्ययनाभावात् मूकादेरुपनयनाभावेन पतिवृद्धौ च मातापितरौ साध्वी भार्या सुतः शिशः। तत्वात् कथं दारसंबन्ध इति वाच्यं, क्लीबस्य पत्न्यामन्येन
पुत्रोत्पादसंभवात् उपनयनानहस्यानुपनीतत्वे शूद्रवदप* 'कीबोऽथ पतितस्तजः' इति याज्ञवल्क्यवचने मितागतम् ।
तितत्वात् । तेनैतेषां यथासंभवमौरसक्षेत्रजाः क्ली प्रत्वादिक्या (क्यं) मत्यन्तं (मुत्पन्नं); पमा.५४५, मपा.६८२;
शून्याः स्वपित्रनुसारेण भागहारिणः। *दा.१०४ विचि.२०७ स्मृसावत् व्यनि.मत्यन्तं (मभ्यङ्ग); स्मृचि.३१ (=); व्यप्र.५५२ तु न्याय्यं दातुं शक्त्या (चैतेषां दातुं न्याय्यं); * व्यप्र. दागतम् । व्यउ.१५०; व्यम.७३ क्त्या (क्या) णा (भिः); विता. मिता.२।१७५, राकौ.४७०; समु.९३-९४. ४३५-४३६ मपि (मेव) णा (भिः) राको.४५८ क्त्या (क्यं) (१) मस्मृ.९।२०३; दा.१०४; अप.२।१४०; व्यक. णा (भिः) तो...वेत् (ताः स्युरदित्सवः); बाल.२।१३२ १४४ मवि. तन्तू (जन्तू ); मभा.२८।४५; गौमि.२८४२; (पृ.१७५), २।१३४; समु.१३१.
विर.४८८; स्मृला.५८, विचि.२०७; व्यनि. मुत्पन्नतन्तू• (१) मस्मृ.११।१० इत्यस्योपरिष्टात् प्रक्षिप्तश्लोकोऽयम् । नामपत्यं (मुत्पत्तितोऽन्तेऽपि चापत्यं); स्मृचि.३१, मच