________________
• पुत्रप्रकाराः, तेषां दायहरत्वविचारश्च
सापिण्डपम् १३८३. कृत्रिमदुहिता १३७६.
आदिपुराणम् लिङ्गपुराणम्
दायभाग:
पुत्रप्रकाराः, तेषां दायहरत्वविचारश्च दायभाग:पुत्रप्रकाराः, तेषां दायहरत्वविचारश्च
कलौ दत्तौरसेतरपुत्रनिषेधः १३८३-४. क्रीतदुहिता १३७६.
विष्णुधर्मे
स्त्रीपुंधर्माःहरिवंशः
[प्रोषितभर्तृकाधर्मः] १११९.. दायभाग:
बौधायनकारिका पुत्रप्रकाराः, तेषां दायहरत्वविचारश्च
संभूयसमुत्थानम्दत्तकपुत्रः दत्तकदुहिता च; कृत्रिमदुहिता १३७६.
ऋत्विजां दक्षिणाविभागः ७८९. गरुडपुराणम्
शुक्रनीतिः दायभाग:
ऋणादानम्पुत्रप्रकाराः, तेषां दायहरत्वविचारश्च पुत्रप्रतिनिधिविधिः १३७६. .
वृद्धधुपरमावधिः; अधर्म्यवृद्धि निषेधः.६१५. कालिकापुराणम्
- ऋणोदग्राहणम् दायभाग:
ऋणप्रतिदानम् ; चतुर्गुणवृद्धौ गृहीतायां न ऋणोद्पुत्रप्रकाराः, तेषां दायहरत्वविचारश्च
ग्राहणम् ७३१. औरसादयो द्वादश पुत्राः, तेषां राज्याभिषेकदायहर- | अस्वामिविक्रयःत्वादिविचारः, दत्तादीनां संस्कारपुत्रीकरणश्राद्धकृत्त्वा- अस्वामिनः क्रिये दण्डः ७६९. दिविवेकः; द्यामुष्यायणः १३७६.८३.
संभूयसमुत्थानम्__ मत्स्यपुराणम्
रक्षकाय दशमांशदानम् ; शिल्पिनर्तकगायकचोरधन
प्रयोजकवणिक्कर्षकाणां संभूयकर्मविधिः: ऋत्विग्याज्यौ उपनिधिः
त्यागिनौ दण्डयौ ७९.. निक्षेपाद्यपहारादिदोषे दण्डविधिः ७५६.
दत्ताप्रदानिकम्अस्वामिविक्रयः
दानप्रकाराः ८०८. ' ज्ञानाज्ञानकृतास्वामिविक्रयदोषविचारः ७६९.
वेतनानपाकर्मसंभूयसमुत्थानम्
भृतिप्रकाराः ८५६. वृतेन ऋत्विजा कर्माकरणे दण्डः ७८९.
स्त्रीपुंधर्माःदत्ताप्रदानिकम्
पतिव्रतावृत्तम् १११९. प्रतिश्रुत्याप्रदाने दण्डः ८०८.
भाष्यकार: वेतनानपाकर्म
स्वामिपालविवाद:[विद्याशिल्पवेतनविधिः; पण्यस्त्रीविधिः] ८५५.
सस्यरक्षणम् , तदर्थ पशुदण्डविधिः ९२१. स्त्रीपुंधर्माः-- स्त्रीरक्षा १११८.
षट्त्रिंशन्मतम्
उपनिधिःदायभाग:पुत्रप्रकाराः, तषां दायहरत्वविचारश्च
राजदेवचोरादिनष्टनिक्षेपविचार: ७५६. "