________________
ऋषिक्रमेण विषयानुक्रमणिका
ai प्रवराध्यायः
पुत्राणां सोद्धारसमविषमविभागाः बायभाग:
उद्धारनिषेधः ११९४. पुत्रप्रकाराः, तेषां दायहरत्वविचारश्च
भातृणां सहवासविधिः यामुष्यायणः १३८४.
इतरेषामनधिकारनिमित्तं अन्यतरस्यैव दायहरत्वम्
११९९. * संग्रहकारः (स्मृतिसंग्रहः)
पुत्रप्रकाराः, तेषां दायहरत्वविचारश्च कणादानम्-.
सोदरभ्रातई सपत्नीनां च एकस्य एकस्या वा ऋणप्रतिदानम् ।
पुत्रेण पुत्रवत्त्वम् ; दत्तकः; काण्डपृष्ठः; दत्तकसापिण्ड्यऋणदातृस्त्रीहारिणः स्त्रीसंग्रहोऽशास्त्रीयः ७१५.
विचार: १३८४. उत्तमर्णब्राह्मणाद्यभावे ऋणापाकरणम् ७१६.
स्त्रीधनं, स्त्रीधनकृत्यं, स्त्रीधनविभागश्च दायभाग:
ब्राह्मणीकन्याया दायभागः १४६३. ___ दायभागपदार्थः
मृतापुत्रधनाधिकारक्रमः दायपदार्थः; वर्णविशेषानुसारेण अर्थागमः; स्वाम्य- विभक्तासंसृष्टापुत्रमृतधनभाजः क्रमेण पत्नी नियोगस्वत्वनिरूपणम् ; विभागस्वत्वयोः संबन्धः, विभाग- की पुत्रिका माता पितामही पिता च; मृतापुत्रधनभाज: प्रायत्यम् ११४२-३.
क्रमेण सोदराः पितृसंततिः पितामहसंततिः सपिण्डा: पैतृकद्रव्यविभागस्तत्कालश्च .
सकुल्याः आचार्यः शिष्यः सब्रह्मचारी श्रोत्रियश्च ब्राह्मणे, : पितद्रव्यमातूद्रव्यविभागकाल: "पितुर्वे विभाग- सोदकाभावे राजा शूद्रे, आचार्याभावे राजा क्षत्रियकालः ११५७.
वैश्ययोः १५२९-३०.